ए एस एम फीडर
एएसएम फीडर एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनस्य एकः महत्त्वपूर्णः घटकः अस्ति, यः एएसएम (पूर्वं सीमेन्स) प्लेसमेण्ट् मशीन् इत्यस्य पिकअप-स्थाने इलेक्ट्रॉनिक-घटकानाम् सटीकरूपेण वितरणार्थं डिजाइनं कृतम् अस्ति एते फीडराः माउण्टिङ्ग् प्रक्रियायाः समये सुचारुतया कुशलतया च घटकस्य आपूर्तिं सुनिश्चितयन्ति, येन उच्चोत्पादकतायां प्लेसमेण्ट् सटीकतायां च योगदानं भवति । एएसएम फीडर्स् स्वस्य सटीकता, स्थायित्व, विभिन्नैः टेप-ट्रे-स्वरूपैः सह संगततायाः च कृते प्रसिद्धाः सन्ति । ते बहुप्रमाणेषु आगच्छन्ति-यथा 8mm, 12mm, 16mm च-विभिन्नघटकप्रकारानाम् अनुकूलतायै, तथा च ट्यूब-अथवा ट्रे-कृते टेप-फीडर-विशेष-फीडर-द्वयम् अपि अन्तर्भवति