ave up to 70% on SMT Parts – स्टॉक् मध्ये & जहाजार्थं सज्जम्
उद्धरण प्राप्त करें →आधुनिकनिदानशास्त्रे चिकित्सा-अन्तर्दर्शनस्य महत्त्वपूर्णा भूमिका भवति, येन चिकित्सकाः न्यूनतम-रोगी-असुविधायाः सह आन्तरिक-अङ्गानाम् परीक्षणं कर्तुं शक्नुवन्ति । जठरान्त्रविज्ञानं, फुफ्फुसविज्ञानं, स्त्रीरोगविज्ञानं, ततः परं च अस्य बहुधा उपयोगः भवति । एषा प्रौद्योगिकी शीघ्रं पत्ताङ्गीकरणं, हस्तक्षेपं, शीघ्रं पुनर्प्राप्तिः च कथं समर्थयति इति ज्ञातव्यम्।
स्वतन्त्रं अनुसन्धानं विकासं च उत्पादनं च : "अटकगर्दन" प्रौद्योगिक्याः उपरि निर्भरतां समाप्तुं ऑप्टिकललेन्स, CMOS संवेदकतः इमेज प्रोसेसिंग एल्गोरिदम्पर्यन्तं सम्पूर्णप्रक्रियायाः स्वतन्त्रः डिजाइनः
बहुकार्यात्मकः चिकित्सा-अन्तःदर्शन-डेस्कटॉप-होस्ट् अन्तःदर्शन-प्रणाल्याः मूल-नियन्त्रण-केन्द्रः अस्ति
चिकित्सा अन्तःदर्शन-डेस्कटॉप-होस्ट् अन्तःदर्शन-प्रणाल्याः "मस्तिष्कः" अस्ति । अस्य निर्मातुः तान्त्रिकबलं प्रत्यक्षतया उपकरणस्य कार्यक्षमतां चिकित्सानुभवं च प्रभावितं करोति ।
जठरान्त्र-अन्तःदर्शन-डेस्कटॉप-होस्ट् पाचन-अन्तःदर्शन-प्रणाल्याः मूल-नियन्त्रण-एककम् अस्ति
4K/8K अति-उच्च-परिभाषा-प्रतिबिम्ब-गुणवत्तां प्रदातुम्, HDR तथा न्यून-प्रकाश-वातावरण-प्रतिबिम्बनस्य समर्थनं कुर्वन्तु (यथा Storz इत्यस्य IMAGE1 S 4K प्रणाली)
चिकित्सा-अन्तःदर्शकस्य शरीरं यन्त्रस्य मूलघटकं भवति, यत् प्रत्यक्षतया प्रतिबिम्ब-गुणवत्तां, संचालन-प्रदर्शनं च निर्धारयति
पारसंक्रमणं पूर्णतया समाप्तं कुर्वन्तु: एकलरोगी एकल अन्तःदर्शनम्, नसबंदी अवशेषाणां (यथा हेपेटाइटिस बी, एच.आई.वी. वायरसः) विषये चिन्तायाः आवश्यकता नास्ति
उच्चपरिभाषा-प्रतिबिम्बनम्, बायोप्सी-नमूनाकरणं, रोगविज्ञानविश्लेषणं, न्यूनतम-आक्रामक-शल्यक्रिया च
वयं अन्तर्राष्ट्रीयप्रमाणीकरणेषु, सख्तगुणवत्ताप्रबन्धने, निरन्तरनवीनीकरणे च निर्मितं व्यापकं अन्तःदर्शनसाधनसमाधानं प्रदामः। एकदशकाधिकविशेषज्ञतायाः, 50 तः अधिकानां प्रौद्योगिकीपेटन्टानां, FDA/CE/MDR अनुपालनस्य च सह, अस्माकं उत्पादाः वैश्विकस्वास्थ्यसेवाप्रदातृणां विविधानां आवश्यकतानां पूर्तये सटीकताम्, विश्वसनीयतां, अत्याधुनिकं अनुसंधानविकासं च संयोजयन्ति।
वयं वैश्विकबाजारेषु सुचारुरूपेण प्रवेशं सुनिश्चित्य FDA, CE, MDR च सहितं पूर्णं अन्तर्राष्ट्रीयप्रमाणीकरणकवरेजं प्रदामः। व्यावसायिक-अनुपालन-दलेन सह अस्माकं प्रमाणीकरण-चक्रं 30% अधिकं लघु भवति, यदा तु अनुकूलित-तकनीकी-समाधानं क्षेत्रीय-मानकान् पूरयति, अनावश्यक-पुनःपरीक्षणं च परिहरति वयं प्रमाणीकरण-अद्यतनं तथा स्थल-निरीक्षण-प्रतिक्रियाः सहितं निरन्तरं समर्थनं अपि प्रदामः, येन ग्राहकाः जोखिमं विना दीर्घकालीन-अनुपालनं निर्वाहयितुं साहाय्यं कुर्वन्ति।
अस्माकं उत्पादनं ISO 13485 गुणवत्ताप्रणाल्याः अनुसरणं करोति तथा च FDA, CE, NMPA नियमानाम् सख्यं अनुपालनं करोति। प्रत्येकं महत्त्वपूर्णप्रक्रिया, यथा सीलिंग् तथा ऑप्टिकल प्रदर्शनं, शतप्रतिशतम् निरीक्षणं भवति, यस्य परिणामेण ०.१% तः न्यूनः दोषदरः भवति । पूर्णानुसन्धानक्षमता कच्चामालं, उत्पादनं, नसबंदीं च आच्छादयति, येन प्रत्येकस्य उत्पादस्य विशिष्टपरिचयः सुनिश्चितः भवति । FMEA जोखिमनियन्त्रणस्य ग्राहकप्रतिक्रियापाशस्य च माध्यमेन वयं प्रतिवर्षं 20 तः अधिकानि निरन्तरसुधारं प्राप्नुमः, उच्च-सटीकताम् अत्यन्तं विश्वसनीयं च अन्तःदर्शन-उपकरणं वितरामः।
10 वर्षाणाम् अधिकस्य समर्पितानां अनुसंधानविकासस्य सह वयं 4K/3D अल्ट्रा-क्लियर इमेजिंग्, एआइ-सहायतायुक्तनिदानं, नैनो-एण्टी-फॉग-लेपनम् इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां निपुणतां प्राप्तवन्तः। अस्माकं द्रुतपुनरावृत्तिक्षमता अस्मान् केवलं ३० दिवसेषु अवधारणातः आद्यरूपं प्रति गन्तुं समर्थयति, प्रतिवर्षं १० अधिकानि नूतनानि उत्पादानि प्रक्षेपणं करोति। प्रमुखैः तृतीयक-अस्पतालैः सह सहकार्यं कृत्वा वयं सुनिश्चितं कुर्मः यत् प्रत्येकं नवीनं वास्तविक-जगतः नैदानिक-आवश्यकतानां पूर्तिं करोति | 50+ मूलप्रौद्योगिकीपेटन्टैः समर्थिताः वयं विश्वव्यापीरूपेण अस्माकं भागिनानां कृते सशक्तप्रतिस्पर्धात्मकलाभानां निर्माणं निरन्तरं कुर्मः।
अस्माकं अन्तःदर्शनसाधनस्य प्रश्नोत्तरं अन्तःदर्शनयन्त्राणां, प्रणालीघटकानाम्, अनुरक्षणस्य, प्रमाणीकरणस्य च विषये सर्वाधिकसामान्यप्रश्नानां स्पष्टानि उत्तराणि प्रदाति। भवान् स्वास्थ्यसेवाप्रदाता, वितरकः, अथवा क्रयणप्रबन्धकः अस्ति वा, अयं विभागः अस्माकं समाधानं अधिकतया अवगन्तुं, आत्मविश्वासेन समीचीनसाधनं चयनं च कर्तुं साहाय्यं करोति।
प्रमाणीकरणानि (CE/FDA), OEM क्षमता, उत्पादपरिधिः, विक्रयानन्तरं समर्थनं, वैश्विकबाजारे प्रतिष्ठा च इति जाँचयन्तु।
अधिकांशः पूर्ण-परिधि-निर्माता भिन्न-भिन्न-शल्यक्रिया-निदान-आवश्यकतानां पूर्तये उभयप्रकारं प्रदाति ।
आम्, बहवः निर्मातारः बल्क-अथवा वितरक-आदेशानां कृते कस्टम्-डिजाइन-ब्राण्डिंग्-सेवाः प्रदास्यन्ति ।
लीड टाइम्स् भिन्नाः भवन्ति परन्तु सामान्यतया उत्पादस्य अनुकूलनस्य, इन्वेण्ट्री इत्यस्य च आधारेण २ तः ८ सप्ताहपर्यन्तं भवति ।
प्रतिष्ठितनिर्मातारः वैश्विकं शिपिङ्गं, बहुभाषिकसमर्थनं, दूरस्थं वा व्यक्तिगतरूपेण वा प्रशिक्षणसेवाः च प्रदास्यन्ति ।