डिस्पोजेबल हिस्टेरोस्कोप गर्भाशयगुहापरीक्षायाः शल्यक्रियायाः च कृते बाँझं, डिस्पोजेबलं यन्त्रं भवति, यस्य उपयोगः मुख्यतया स्त्रीरोगविज्ञानीयगर्भाशयगुहारोगाणां निदानार्थं चिकित्सायाश्च कृते भवति पारम्परिकपुनर्प्रयोगयोग्य-गर्भाशयदर्शनानां तुलने, एतत् पार-संक्रमणस्य जोखिमं पूर्णतया परिहरति तथा च शस्त्रक्रियापूर्व-तत्पर-प्रक्रियाम् सरलीकरोति, तथा च बहिःरोगी-द्रुत-परीक्षाणां लघु-शल्यक्रियाणां च कृते विशेषतया उपयुक्तम् अस्ति
1. मूलघटकाः विशेषताश्च
(1) नली संरचना
अति-पतली नली : प्रायः ३-५ मि.मी.व्यासः भवति, सा विस्तारं विना गर्भाशयस्य गुहायां प्रवेशं कर्तुं शक्नोति, येन रोगी वेदना न्यूनीभवति ।
उच्च-परिभाषा-प्रतिबिम्बनम् : 1080P/4K इत्यस्य रिजोल्यूशनेन सह एकीकृतः सूक्ष्म-CMOS-संवेदकः, यः स्पष्ट-गर्भाशय-गुहा-प्रतिबिम्बं प्रदाति ।
एकीकृतः डिजाइनः : नली, प्रकाशस्रोतः, कॅमेरा च एकस्मिन् एकीकृताः सन्ति, कोऽपि संयोजनस्य आवश्यकता नास्ति, तस्य उपयोगः पेटीतः बहिः कर्तुं शक्यते ।
(2) समर्थन प्रणाली
पोर्टेबल होस्ट् : हल्के डिजाइनः, बैटरी-सञ्चालितः, बहिःरोगिणः अथवा शय्यायाः पार्श्वे उपयोगाय उपयुक्तः ।
इन्फ्यूजन प्रणाली : गर्भाशयगुहाविस्तारं (प्रायः सामान्य खारा) निर्वाहयितुम् अन्तः निर्मितः अथवा बाह्यः द्रवपम्पः ।
डिस्पोजेबल इन्स्ट्रुमेण्ट् चैनल् : बायोप्सी संदंश, इलेक्ट्रोकोआगुलेशन छूरी इत्यादिभिः यन्त्रैः सह सम्बद्धं कर्तुं शक्यते ।
2. मुख्य नैदानिक अनुप्रयोग
(१) निदानक्षेत्राणि
असामान्यगर्भाशयस्य रक्तस्रावस्य कारणानां अन्वेषणम्
वंध्यतायाः (यथा आसंजनं, पॉलीप्स्) कृते गर्भाशयगुहायाः मूल्याङ्कनम् ।
गर्भाशयान्तर्गतगर्भनिरोधकयन्त्रस्य (IUD) स्थापनं निष्कासनं च
(2) चिकित्सा क्षेत्र
गर्भाशयान्तरस्य आसंजनस्य पृथक्करणम्
अन्तःगर्भाशयस्य बहुलकस्य विच्छेदनम्
लघु उपश्लेष्ममायोमसस्य विद्युत्शल्यक्रियाविच्छेदनम्
3. मूललाभाः
✅ पारसंक्रमणस्य शून्यं जोखिमम् : डिस्पोजेबल, रोगिणां मध्ये रोगजनकानाम् संक्रमणं पूर्णतया समाप्तं करोति।
✅ समयस्य व्ययस्य च बचतम् : कीटाणुशोधनस्य नसबन्दीकरणस्य च आवश्यकता नास्ति, उपयोगाय सज्जः, शस्त्रक्रियापूर्वस्य तैयारीसमयः लघुः भवति।
✅ अनुरक्षणव्ययस्य न्यूनीकरणं : सफाई, परीक्षणं, अनुरक्षणं च इत्यादीनां दीर्घकालीनव्ययस्य समाप्तिः।
✅ सुविधाजनक संचालन : एकीकृत डिजाइन, प्राथमिक अस्पतालों या आपातकालीन परिदृश्यों के लिए उपयुक्त।
मूर्त
डिस्पोजेबल हिस्टेरोस्कोप्स् क्रमेण स्त्रीरोगविज्ञानस्य गर्भाशयगुहायाः निदानस्य उपचारस्य च प्रतिरूपं स्वस्य बाँझं, सुरक्षितं, डिस्पोजेबलं च लक्षणं परिवर्तयन्ति ते विशेषतया द्रुतगतिना बहिःरोगीपरीक्षाणां कृते उपयुक्ताः सन्ति तथा च संक्रमणनिवारणस्य नियन्त्रणस्य च उच्चा आवश्यकतायुक्तानां परिदृश्यानां कृते उपयुक्ताः सन्ति । प्रौद्योगिक्याः उन्नत्या तस्य अनुप्रयोगस्य व्याप्तिः अधिकं विस्तारिता भविष्यति ।