सम्पूर्णे अन्तःदर्शनप्रणाल्यां भवतः आवश्यकं सर्वं समावेशितम् अस्ति-कॅमेरानियन्त्रण-एककात् आरभ्य प्रकाशस्रोतानां निरीक्षकाणां च यावत्-शल्यक्रियाकक्षेषु अथवा निदानप्रयोगशालासु सुव्यवस्थितकार्यक्षमतां प्रदाति लचीलतायाः, मापनीयतायाः, स्वस्य कार्यप्रवाहेन सह निर्विघ्नसमायोजनस्य च कृते निर्मितं समाधानं अन्वेष्टुम् ।
मेडिकल एच् डी एण्डोस्कोप इति उच्चसंकल्पयुक्तं, उच्चरङ्गप्रजननं, उन्नतप्रतिबिम्बप्रौद्योगिक्याः च चिकित्सा अन्तःदर्शनप्रणालीं निर्दिशति ।
4K मेडिकल एण्डोस्कोपः अन्तिमेषु वर्षेषु न्यूनतम-आक्रामक-शल्यक्रियायां निदाने च उन्नत-प्रौद्योगिकी-यन्त्रम् अस्ति ।
फद्दफ फदफ्फ फदफदफदफदफदफदफ
सम्पूर्णे प्रणाल्यां अन्तःदर्शकः, कॅमेरानियन्त्रण-एककः, प्रकाशस्रोतः, निरीक्षकः, अभिलेखन-यन्त्रं, कदाचित् च इन्सुफ्लेशन-एककं च अन्तर्भवति ।
अङ्कीयप्रणाल्याः उच्चपरिभाषाप्रतिबिम्बनं, उन्नतवर्णप्रजननं, जूमविशेषताः च प्राप्यन्ते, येन असामान्यतानां पत्ताङ्गीकरणे सटीकता वर्धते ।
आम्, प्रणाल्याः प्रायः नैदानिक-आवश्यकतानां आधारेण अनुरूपं कर्तुं शक्यते, यथा मॉड्यूलर-एड्-ऑन्, विशिष्ट-व्याप्तिः, अथवा रिकार्डिङ्ग्-सॉफ्टवेयर् ।
सम्यक् परिपालनेन गुणवत्तापूर्णा अन्तःदर्शनप्रणाली ७–१० वर्षाणि वा अधिकं वा प्रभावीरूपेण कार्यं कर्तुं शक्नोति ।
आम्, स्वास्थ्यसेवाव्यावसायिकानां प्रशिक्षणं अवश्यं भवति यत् प्रणाल्याः सुरक्षितं प्रभावी च उपयोगं सुनिश्चितं भवति, यत्र निबन्धनसफाईप्रोटोकॉलाः अपि सन्ति ।