आधुनिकनिदानशास्त्रे चिकित्सा-अन्तर्दर्शनस्य महत्त्वपूर्णा भूमिका भवति, येन चिकित्सकाः न्यूनतम-रोगी-असुविधायाः सह आन्तरिक-अङ्गानाम् परीक्षणं कर्तुं शक्नुवन्ति । जठरान्त्रविज्ञानं, फुफ्फुसविज्ञानं, स्त्रीरोगविज्ञानं, ततः परं च अस्य बहुधा उपयोगः भवति । एषा प्रौद्योगिकी शीघ्रं पत्ताङ्गीकरणं, हस्तक्षेपं, शीघ्रं पुनर्प्राप्तिः च कथं समर्थयति इति ज्ञातव्यम्।
पुनः उपयोगयोग्यस्य ब्रोन्कोस्कोपस्य चित्रगुणवत्ता, संचालनक्षमता, उपचारक्षमता, दीर्घकालीन आर्थिकलाभः च महत्त्वपूर्णाः लाभाः सन्ति ।
चिकित्साजठरान्त्र-अन्तःदर्शन-उपकरणं जठरान्त्रविज्ञानस्य अन्तःदर्शन-केन्द्राणां च मूलनिदान-उपचार-उपकरणम् अस्ति
मेडिकल एन्डोस्कोप इति चिकित्सायन्त्रं यत् मानवशरीरस्य आन्तरिक ऊतकानाम् अथवा गुहानां अवलोकनार्थं प्रकाशीयप्रतिबिम्बप्रौद्योगिक्याः उपयोगं करोति
फद्दफ फदफ्फ फदफदफदफदफदफदफ
पाचनतन्त्रे, श्वसनतन्त्रे, मूत्रमार्गे इत्यादिषु स्थितीनां निदानं चिकित्सां च कर्तुं चिकित्सा अन्तःदर्शनस्य उपयोगः भवति ।
अधिकांशः अन्तःदर्शनप्रक्रिया न्यूनतमा आक्रामकाः भवन्ति, शामक-अन्तर्गतं च क्रियन्ते, येन अल्पं वा न वा असुविधा भवति ।
जोखिमाः न्यूनतमाः सन्ति किन्तु प्रक्रियायाः प्रकारानुसारं रक्तस्रावः, संक्रमणं, छिद्रणं वा भवितुं शक्नोति ।
सज्जता प्रक्रियायाः उपरि निर्भरं भवति परन्तु प्रायः उपवासः, कतिपयानां औषधानां परिहारः च अन्तर्भवति । विस्तृतनिर्देशाः वैद्येन प्रदत्ताः सन्ति।
प्रायः शीघ्रं पुनर्प्राप्तिः भवति-अधिकांशः रोगिणः कतिपयेषु घण्टेषु सामान्यक्रियाः पुनः आरभन्ते यावत् शामकं वा बायोप्सी वा न प्रवृत्ताः भवन्ति ।