SPI Laser redPOWER® QUBE इत्यस्य व्यापकरूपेण लेजर-प्रक्रियाकरणस्य क्षेत्रे उपयोगः भवति । अस्य उच्चशक्तिस्थिरतायाः, उत्तमतापप्रबन्धनस्य, विविधानां उच्च-सटीक-अनुप्रयोगानाम् (यथा चिकित्सा-उपकरण-उत्पादनम्, धातु-3D-मुद्रणं, कटिंग्-वेल्डिङ्ग-इत्यादीनां) उपयुक्ततायाः च अनुकूलता अस्ति परन्तु सर्वेषां सटीकसाधनानाम् इव दीर्घकालीनप्रयोगे अस्य विविधाः दोषाः भवितुम् अर्हन्ति, येन उत्पादनप्रक्रिया प्रभाविता भवति । निम्नलिखित redPOWER® QUBE इत्यस्य सामान्यदोषसूचनाः तदनुरूपं अनुरक्षणविचारं च विस्तृतं भविष्यति।
1. लेजरनिर्गमदोषः नास्ति
दोषघटना
redPOWER® QUBE लेजरं चालू कृत्वा सामान्यकार्यस्थितौ आउटपुट्-अन्ततः कोऽपि लेजरः उत्सर्जितः न भवति, तथा च प्रासंगिकाः प्रसंस्करण-उपकरणाः लेजर-प्रक्रियाकरण-क्रियाः कर्तुं न शक्नुवन्ति
सम्भाव्यकारणानि
विद्युत् आपूर्ति समस्या
विद्युत् आपूर्तिरेखादोषः : विद्युत् तारः क्षतिग्रस्तः, विच्छिन्नः अथवा प्लगः शिथिलः भवितुम् अर्हति, यस्य परिणामेण लेजरः स्थिरं विद्युत् आपूर्तिं प्राप्तुं असमर्थः भवति
लेजर डायोड विफलता
वृद्धावस्थायाः क्षतिः : लेजरजननस्य मूलघटकत्वेन लेजरडायोडस्य अन्तः अर्धचालकसामग्रीणां कार्यक्षमता उपयोगसमयस्य वृद्ध्या क्रमेण न्यूनीभवति
अतिधारा-आघातः : यदा विद्युत्-आपूर्ति-प्रणाल्यां क्षणिक-अति-धारा (यथा ग्रिड्-वोल्टेज-उतार-चढावः, विद्युत्-मॉड्यूल-विफलतायाः कारणेन असामान्य-निर्गम-धारा) भवति, तदा अत्यधिक-धारा लेजर-डायोड्-इत्यस्य PN-सन्धिं दहति, येन लेजर-प्रकाश-उत्पादनस्य क्षमता नष्टा भवति
प्रकाशीय मार्ग समस्या
प्रकाशीयघटकानाम् क्षतिः : redPOWER® QUBE इत्यस्य आन्तरिक प्रकाशिकमार्गे बहुविधाः प्रकाशिकघटकाः सन्ति, यथा कोलिमेटर्, फोकसिंग मिरर्, रिफ्लेक्टर् च यदि एते प्रकाशीयघटकाः बाह्यबलेन प्रभाविताः भवन्ति, दूषिताः (यथा धूलिः, तैलस्य आसंजनं च), अथवा पर्यावरणीयकारकाणां कारणेन प्रकाशीयगुणाः परिवर्तिताः भवन्ति (यथा तापमानं आर्द्रता च परिवर्तनं भवति), तर्हि लेजरः प्रकीर्णः, अवशोषितः, संचरणकाले सामान्यप्रकाशमार्गात् विचलितः वा भवितुम् अर्हति, अन्ते च निर्गमान्तात् उत्सर्जितुं न शक्यते
शीतलनप्रणालीविफलता: redPOWER® QUBE कार्यं कुर्वन् बहु तापं जनयति, तथा च शीतलनप्रणालीं लेजरस्य सामान्यसञ्चालनतापमानं सुनिश्चित्य समये तापं विसर्जयितुं आवश्यकं भवति। यदि शीतलनप्रणाली विफलं भवति, यथा शीतलनजलपम्पस्य क्षतिः, शीतलकस्य लीकेजः, शीतलनपाइपस्य अवरोधः इत्यादयः तर्हि लेजरस्य तापमानम् अत्यधिकं भविष्यति लेजरस्य रक्षणार्थं तस्य आन्तरिकतापसंरक्षणतन्त्रं लेजरस्य उत्पादनं आरभ्य स्वयमेव स्थगयिष्यति ।
अनुरक्षणविचाराः
विद्युत् आपूर्ति निरीक्षण
स्वरूपं संयोजननिरीक्षणं च : प्रथमं सावधानीपूर्वकं पश्यन्तु यत् विद्युत्तारस्य स्वरूपं क्षतिग्रस्तं वा वृद्धत्वं वा, प्लगः सॉकेटः च दृढतया संयोजितः अस्ति वा इति। यदि विद्युत्तारस्य समस्या अस्ति तर्हि समये नूतनेन प्रतिस्थापयन्तु ।
शक्तिमॉड्यूल-परिचयः : लेजर-आवासं उद्घाटयन्तु (शक्तिः निष्क्रियः इति सुनिश्चित्य सुरक्षा-सञ्चालन-प्रक्रियाणां अनुसरणं करणीयम् इति आधारेण), तथा च अवलोकयन्तु यत् विद्युत्-मॉड्यूलस्य पृष्ठे घटक-दहनं, उदग्रता च इत्यादीनि क्षतिस्य स्पष्टचिह्नानि सन्ति वा इति
लेजर डायोड अन्वेषणं प्रतिस्थापनं च
कार्यक्षमतापरीक्षणम् : लेजरडायोडपरीक्षणयन्त्राणां उपयोगं कुर्वन्तु, यथा स्पेक्ट्रमविश्लेषकाः, शक्तिमीटर् इत्यादीनां प्रयोगं कृत्वा लेजरडायोडस्य कार्यक्षमतायाः परीक्षणं कुर्वन्तु ।
शीतलन प्रणाली अनुरक्षण
शीतलकनिरीक्षणम् : शीतलकस्य स्तरः सामान्यपरिधिमध्ये अस्ति वा इति पश्यन्तु। यदि स्तरः अत्यन्तं न्यूनः भवति तर्हि शीतलकस्य लीकेजस्य कारणेन भवितुम् अर्हति ।
शीतलनघटकनिरीक्षणम् : शीतलनजलपम्पस्य संचालनस्य जाँचं कुर्वन्तु। जलपम्पस्य आवासं स्पृश्य तस्य स्पन्दनं अनुभवितुं शक्नुवन्ति, अथवा जलपम्पस्य मोटरस्य धारा ज्ञातुं बहुमापकस्य उपयोगं कर्तुं शक्नुवन्ति ।