" विकल्प्यताम्

इन्नोलुमे इत्यस्य फाइबर ब्रैग् ग्रेटिङ्ग् (FBG) इति फाइबर ऑप्टिक्स् इत्यस्य सिद्धान्ते आधारितं महत्त्वपूर्णं ऑप्टिकल् उपकरणम् अस्ति

Innolume फाइबर लेजर ब्रैग-ग्रेटिंग

सर्वे smt 2025-04-19 1

इन्नोलुमे इत्यस्य फाइबर ब्रैग् ग्रेटिङ्ग् (FBG) इति फाइबर ऑप्टिक्स् इत्यस्य सिद्धान्ते आधारितं महत्त्वपूर्णं ऑप्टिकल् उपकरणम् अस्ति । अस्य सिद्धान्तानां, लाभानाम्, कार्याणां च परिचयः निम्नलिखितम् अस्ति ।

सिद्धान्त

तन्तुकोरस्य अपवर्तनसूचकाङ्कं समये समये संयोजयित्वा फाइबर ब्रैग् ग्रेटिंग् निर्मितं भवति । सामान्यतया पराबैंगनीलेजरस्य तथा चरणसारूप्यप्रौद्योगिक्याः उपयोगः पराबैंगनीलेजरपुञ्जस्य अधः प्रकाशीयतन्तुं स्थापयितुं भवति, तथा च कोरमध्ये अपवर्तनसूचकाङ्कं स्थायिरूपेण आवधिकरूपेण च परिवर्तनं कर्तुं चरणसारूप्यस्य माध्यमेन हस्तक्षेपप्रतिमानं उत्पद्यते

यदा प्रकाशीयतन्तुमध्ये ब्रॉडबैण्डप्रकाशः प्रसारितः भवति तदा केवलं ब्रैग्-स्थितिं पूरयति इति विशिष्टतरङ्गदैर्घ्यस्य प्रकाशः एव प्रतिबिम्बितः भविष्यति, शेषतरङ्गदैर्घ्यानां प्रकाशः च हानिं विना गमिष्यति

यदा प्रकाशीयतन्तुः बाह्यकारकैः (यथा तापमानं, तनावः इत्यादिभिः) प्रभावितः भवति तदा कोरस्य अपवर्तनसूचकाङ्कः, जालीकालः च परिवर्तते, यस्य परिणामेण ब्रैग् तरङ्गदैर्घ्यस्य भ्रमणं भविष्यति ब्रैग् तरङ्गदैर्घ्यस्य परिवर्तनस्य निरीक्षणेन तापमानं, तनावः इत्यादीनां भौतिकमात्राणां मापनं कर्तुं शक्यते ।

लाभाः

विद्युत् चुम्बकीयविरोधी हस्तक्षेपः : प्रकाशीयतन्तुसामग्रीणां निर्मितस्य अस्य प्राकृतिकविद्युत्चुम्बकीयविरोधी हस्तक्षेपक्षमता अस्ति तथा च जटिलविद्युत्चुम्बकीयवातावरणयुक्तस्थानेषु उपयुक्तं भवति, यथा विद्युत्प्रणाली, औद्योगिकस्वचालनम् अन्यक्षेत्राणि च

उच्च-सटीक-मापनम् : तापमान-तनाव-इत्यादीनां भौतिक-मात्रासु परिवर्तनं प्रति अतीव संवेदनशीलं भवति, उच्च-सटीक-मापनं च प्राप्तुं शक्नोति संरचनात्मकस्वास्थ्यनिरीक्षणे, एयरोस्पेस् इत्यादिषु क्षेत्रेषु अस्य उपयोगः कर्तुं शक्यते येषु उच्चमापनसटीकतायाः आवश्यकता भवति ।

वितरितमापनम् : एकस्मिन् एव ऑप्टिकलफाइबरस्य उपरि बहुविधतन्तुब्रागजालकं श्रृङ्खलारूपेण संयोजयित्वा वितरितं संवेदनजालं निर्मातुं शक्यते येन विशालक्षेत्रे दीर्घदूरे च भौतिकमात्रायाः वितरितं मापनं निरीक्षणं च प्राप्तुं शक्यते

आन्तरिकसुरक्षा : रेशा ब्रैग् जाली एकं निष्क्रिययन्त्रं भवति यत् कार्यकाले विद्युत्स्फुलिङ्गं विद्युत्चुम्बकीयविकिरणं च न जनयति । ज्वलनशीलविस्फोटकवातावरणानां, यथा पेट्रोकेमिकल, अङ्गारखानादिउद्योगानाम् इत्यादीनां खतरनाकवातावरणानां कृते उपयुक्तम् अस्ति ।

उत्तम दीर्घकालीनस्थिरता : प्रकाशीयतन्तुसामग्री उत्तम रासायनिकस्थिरता यांत्रिकगुणाः च सन्ति । तन्तु ब्रैग् जाली दीर्घकालीन उपयोगस्य समये स्थिरं प्रदर्शनं निर्वाहयितुं शक्नोति, येन अनुरक्षणस्य प्रतिस्थापनस्य च व्ययः न्यूनीकरोति ।

नियोग

तापमानमापनम् : तन्तुस्य ब्रैग्-जालस्य तापमानस्य प्रति संवेदनशीलतायाः उपयोगेन ब्रैग्-तरङ्गदैर्घ्यस्य परिवर्तनस्य मापनेन परिवेशस्य तापमानस्य परिवर्तनस्य सटीकं मापनं कर्तुं शक्यते विद्युत्साधनानाम् तापमाननिरीक्षणं, भवनानां अग्निचेतावनी इत्यादिक्षेत्रेषु एतत् प्रयोक्तुं शक्यते ।

तनावमापनम् : यदा प्रकाशीयतन्तुः खिन्नः अथवा संपीडितः भवति तदा जाली अवधिः अपवर्तनसूचकाङ्कः च परिवर्तते, यस्य परिणामेण ब्रैग् तरङ्गदैर्घ्यस्य तदनुरूपं भ्रमणं भविष्यति तरङ्गदैर्घ्यस्य भ्रमणस्य निरीक्षणेन प्रकाशीयतन्तुस्य उपरि तनावः समीचीनतया मापनं कर्तुं शक्यते । प्रायः सेतुः, जलबन्धः, सुरङ्गाः इत्यादीनां सिविलइञ्जिनीयरिङ्गसंरचनानां स्वास्थ्यनिरीक्षणे, यांत्रिकसंरचनानां तनावविश्लेषणे च अस्य उपयोगः भवति

दबावमापनम् : तन्तुब्राग्जालं विशिष्टे दाबसंवेदनशीलसंरचने समाहितं कृत्वा, यदा दबावस्य अधीनं भवति तदा संरचना विकृता भविष्यति, येन तन्तुब्रागजालस्य तनावः परिवर्तते, तथा च दाबस्य मापनं कर्तुं शक्यते तैलस्य, गैसस्य च पाइपलाइनस्य दाबनिरीक्षणस्य, जलीयप्रणालीनां दाबपरिचयस्य च क्षेत्रेषु अस्य उपयोगः कर्तुं शक्यते ।

कंपनमापनम् : तन्तुब्रागजालस्य परावर्तितप्रकाशस्य तरङ्गदैर्घ्यपरिवर्तनस्य अन्वेषणं कृत्वा कंपनसूचनाः संवेदयितुं शक्यन्ते, यत् यांत्रिकसाधनानाम् कंपननिरीक्षणस्य भूकम्पनिरीक्षणस्य च क्षेत्रेषु प्रयोक्तुं शक्यते

9.Innolume Fiber-Bragg-Grating

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List