चिकित्सा अन्तःदर्शनानां स्रोतनिर्मातृणां लाभानाम् परिचयः
——नवीनता, परिशुद्धतानिर्माणं, वैश्विकसशक्तिकरणं च इति विषये ध्यानं दत्तव्यम्
1. सम्पूर्णस्य उद्योगशृङ्खलायाः स्वतन्त्रनियन्त्रणम्
स्वतन्त्रं अनुसन्धानं विकासं च उत्पादनं च : "अटकगर्दन" प्रौद्योगिक्याः उपरि निर्भरतां समाप्तुं ऑप्टिकललेन्स, CMOS संवेदकतः इमेज प्रोसेसिंग एल्गोरिदम्पर्यन्तं सम्पूर्णप्रक्रियायाः स्वतन्त्रः डिजाइनः
कोरघटकानाम् स्थानीयकरणम् : विदेशीयैकाधिकारं भङ्गं कृत्वा, 4K अति-उच्च-परिभाषा-लेन्स-फ्लोरोसेण्ट्-मॉड्यूल-इत्यादीनां प्रमुख-घटकानाम् 100% स्व-विकासं प्राप्तुं, तथा च 30%+ व्ययस्य न्यूनीकरणम्।
2. प्रौद्योगिकी नेतृत्व
4K/8K+3D इमेजिंग: उद्योगस्य प्रथमः बैचः राष्ट्रिय 4K चिकित्सा अन्तःदर्शनप्रमाणीकरणस्य, द्वय-स्पेक्ट्रम प्रतिदीप्ति (यथा ICG/NIR) प्रौद्योगिक्याः समर्थनं करोति, सटीक-ट्यूमर-विच्छेदनस्य आवश्यकतानां पूर्तये
न्यूनप्रकाशप्रतिबिम्बनप्रौद्योगिकी : रक्तस्रावः अथवा अन्धकारक्षेत्रदृश्येषु अपि चित्रशुद्धता अद्यापि निर्वाहयितुं शक्यते (SNR>50dB) ।
3. सख्तं गुणवत्तानियन्त्रणं प्रमाणीकरणं च
100,000-स्तरीय स्वच्छ कार्यशाला: पूर्ण-प्रक्रिया-बाँझ-उत्पादनम्, GMP/ISO 13485 मानकानां अनुरूपम्।
वैश्विक अनुपालनम् : CE, FDA, NMPA प्रमाणितं, यूरोप, अमेरिका, दक्षिणपूर्व एशिया इत्यादिषु 50 तः अधिकेषु देशेषु निर्यातितानि उत्पादानि।
4. लचीला अनुकूलनक्षमता
विशेषानुकूलनम् : व्याप्तिव्यासः (यथा 2mm अति-सूक्ष्म-अन्तःदर्शकः), दृष्टिक्षेत्रं (120° विस्तृतकोणः) अथवा कार्यात्मकमॉड्यूलः (यथा लेजर-लिथोट्रिप्सी-चैनल) मूत्रविज्ञानं स्त्रीरोगविज्ञानं च इत्यादीनां विभिन्नविभागानाम् आवश्यकतानुसारं अनुकूलितं कर्तुं शक्यते
OEM/ODM समर्थनम् : ग्राहकस्य ब्राण्डिंग् आवश्यकतानां शीघ्रं प्रतिक्रियां दातुं OEM सेवाः प्रदातव्याः।
5. व्ययस्य वितरणस्य च लाभः
स्रोततः प्रत्यक्षं आपूर्तिः : मध्यस्थमूल्यान्तरं नास्ति, मूल्यं आयातितब्राण्ड्-अपेक्षया ४०%-६०% न्यूनम् अस्ति ।
त्वरितप्रतिक्रिया : पर्याप्तं सूची, नियमितमाडलं 7 दिवसेषु वितरितं भवति, तथा च 48 घण्टानां अन्तः तत्कालीनाः आदेशाः उत्पाद्यन्ते।
6. पूर्णचक्रसेवा
नैदानिकप्रशिक्षणम् : उपकरणानां रनिंग-इन-कालस्य लघुकरणाय तृतीयक-अस्पतालेषु संयुक्तरूपेण शल्यक्रिया-प्रशिक्षणं प्रदातुं शक्यते ।
आजीवनं अनुरक्षणम् : वैश्विकं 48 घण्टानां विक्रयानन्तरं प्रतिक्रिया, स्पेयर पार्ट्स् प्रतिस्थापनं सॉफ्टवेयर उन्नयनं च इत्यादीनां दीर्घकालीनसमर्थनं प्रदातुं।
पेटन्टबाधाः : १०० तः अधिकानि पेटन्टानि (यथा एण्टी-बण्डिंग् ऑप्टिकल फाइबर पेटन्टसङ्ख्या १०१) धारयितुं, उद्योगस्य तकनीकीमानकानां निर्माणे भागं ग्रहणं च
स्रोतनिर्मातारं किमर्थं चिनोति ?
✅ प्रौद्योगिकी स्वतन्त्रता - आयातेषु निर्भरता नास्ति, द्रुतपुनरावृत्तिगतिः
✅ लागत अनुकूलन - आपूर्ति श्रृंखला के ऊर्ध्वाधर एकीकरण, चरम लागत प्रदर्शन
✅ चपल सेवा - डिमाण्ड् डॉकिंग् तः विक्रयानन्तरं यावत् एक-स्टॉप-समाधानम्