वयं विविधचिकित्साप्रयोगानाम् कृते डिजाइनं कृतानां उच्चगुणवत्तायुक्तानां अन्तःदर्शनसाधनानाम् एकं विस्तृतं चयनं प्रदामः। निदानप्रतिबिम्बनात् न्यूनतमाक्रामकप्रक्रियापर्यन्तं अस्माकं उपकरणानि विश्वसनीयतां, स्पष्टतां, सुरक्षां च सुनिश्चितं कुर्वन्ति । भवान् उन्नयनं करोति वा नूतनसुविधां स्थापयति वा, स्वस्य विशिष्टानि आवश्यकतानि पूर्तयितुं अस्माकं पूर्णं पोर्टफोलियो अन्वेष्टुम्।
पुनःप्रयोज्यः ईएनटी-अन्तःदर्शकः कर्ण-नासिका-कण्ठयोः परीक्षणार्थं विनिर्मितः पुनःप्रयोज्यः चिकित्सायन्त्रः अस्ति । अस्य उच्चपरिभाषाप्रतिबिम्बनस्य लक्षणम् अस्ति
पालतूपजीविनां उच्चपरिभाषा-चिकित्सा-अन्तःदर्शकः पशुनिदानार्थं उपचारार्थं च डिजाइनं कृतं न्यूनतमं आक्रामकं दृश्यीकरणयन्त्रम् अस्ति, यत्र 4K/1080P उच्चपरिभाषा-प्रतिबिम्बन-प्रौद्योगिक्याः उपयोगः भवति
पुनःप्रयोज्यः ब्रोन्कोस्कोपः एकः अन्तःदर्शकः अस्ति यस्य नसबंदीं कृत्वा बहुवारं पुनः उपयोगः कर्तुं शक्यते ।
4K एंडोस्कोप उपकरण4K चिकित्सा एंडोस्कोप उपकरणं अति-उच्च-परिभाषा 4K रिजोल्यूशन (3840×2160 पिक्सेल) युक्तं न्यूनतमं आक्रामकं शल्यचिकित्सा निदानं च उपकरणम् अस्ति ।
फद्दफ फदफ्फ फदफदफदफदफदफदफ
मानक-अन्तःदर्शन-उपकरणेषु सामान्यतया अन्तःदर्शकः, प्रकाशस्रोतः, विडियो-प्रोसेसरः, मॉनिटरः, इन्सुफ्लेटर-अथवा बायोप्सी-उपकरणम् इत्यादीनि सहायकानि च सन्ति ।
उपकरणस्य चयनं कुर्वन् विशेषता (GI, ENT, urology), रोगी आयतनं, इमेजिंग् गुणवत्ता, नसबंदीस्य सुगमता, विद्यमानप्रणालीभिः सह संगतता च विचारयन्तु
हाँ, प्रमाणितं नवीनीकरणं कृतं अन्तःदर्शन-उपकरणं वारण्टीं समर्थनं च प्रदातुं विश्वसनीय-आपूर्तिकर्ताभ्यः स्रोतः प्राप्ते सति व्यय-प्रभावी समाधानं भवितुम् अर्हति ।
दीर्घकालीनप्रदर्शनं सुरक्षां च सुनिश्चित्य नियमितरूपेण सफाई, कीटाणुनाशकं, सॉफ्टवेयर-अद्यतनं, निवारक-रक्षण-परीक्षा च अत्यावश्यकाः सन्ति ।
न सर्वदा। संगतता ब्राण्ड्, मॉडल्, प्रौद्योगिकीमानकानां च उपरि निर्भरं भवति । क्रयणपूर्वं विनिर्देशानां, संयोजकप्रकारस्य च सत्यापनम् महत्त्वपूर्णम् अस्ति ।