अस्माकं उन्नत-एण्डोस्कोपी-यन्त्राणि सर्वेषां निदान-शल्य-अनुप्रयोगानाम् कृते स्पष्ट-प्रतिबिम्बनं, सहज-नियन्त्रणं, स्थायि-निर्माणं च प्रदास्यन्ति । एताः प्रणाल्याः आन्तरिकदृश्यीकरणे सटीकतायां कार्यक्षमतया च विश्वव्यापीभिः चिकित्सालयैः, चिकित्सालयैः, बहिःरोगीकेन्द्रैः च विश्वसिताः सन्ति ।
डिस्पोजेबल विडियो स्वरयंत्रदर्शकः बाँझं, एकवारं उपयुज्यमानं वायुमार्गप्रबन्धनयन्त्रं भवति, यस्य उपयोगः मुख्यतया श्वासनली-इन्टुबेशनस्य, उपरितन-श्वसनमार्गस्य परीक्षणस्य च कृते भवति
डिस्पोजेबल हिस्टेरोस्कोप गर्भाशयगुहानिरीक्षणाय शल्यक्रियायै च बाँझं, डिस्पोजेबलं यन्त्रम् अस्ति ।
मेडिकल एंडोस्कोप होस्ट् एकः अत्यन्तं एकीकृतः प्रणाली अस्ति, यः मुख्यतया इमेज प्रोसेसिंग मॉड्यूल, प्रकाशस्रोत सिस्टम, नियन्त्रण यूनिट्, सहायकसहायकसामग्रीभिः च निर्मितः अस्ति
रिजोल्यूशन ३८४०×२१६० (१०८०पी इत्यस्य ४ गुणानि) यावत् भवति, यत् सूक्ष्मरक्तवाहिनी, तंत्रिका, ऊतकबनावटं च स्पष्टतया प्रदर्शयितुं शक्नोति
फद्दफ फदफ्फ फदफदफदफदफदफदफ
अन्तःदर्शनयन्त्रं अन्तःदर्शनात् विडियोसंकेतान् संसाधयति तथा च वास्तविकसमये आन्तरिकदृश्यीकरणार्थं मॉनिटरे प्रदर्शयति ।
अत्र जीआई एंडोस्कोपी यन्त्राणि, ईएनटी स्कोप्स्, ब्रोंकोस्कोप्स्, लेप्रोस्कोपिक् विडियो सिस्टम् च सन्ति, प्रत्येकं विशिष्टप्रक्रियाणां शरीरप्रणालीनां च कृते विनिर्मितम् अस्ति ।
मूल्यानि ब्राण्ड्, विशेषताः, नूतनं बनाम नवीनीकरणं कृतं च स्थितिं च आधारीकृत्य भिद्यन्ते । एकः मानकः एककः $१०,००० तः $८०,००० पर्यन्तं भवितुम् अर्हति ।
केचन बहुकार्यात्मकाः यन्त्राणि विनिमययोग्यव्याप्तिभिः सह विविधप्रक्रियाणां समर्थनं कुर्वन्ति, परन्तु निर्मातृणा सह संगततायाः जाँचः अवश्यं करणीयः ।
सुनिश्चितं कुर्वन्तु यत् यन्त्रं CE-प्रमाणितं, FDA-अनुमोदितं (यदि अमेरिकादेशस्य कृते), तथा च चिकित्सायन्त्राणां कृते ISO 13485 मानकानां अनुपालनं करोति।