Disposable Visual Laryngoscope machine

डिस्पोजेबल दृश्य स्वरयंत्रदर्शक मशीन

डिस्पोजेबल विडियो स्वरयंत्रदर्शकः बाँझं, एकवारं उपयुज्यमानं वायुमार्गप्रबन्धनयन्त्रं भवति, यस्य उपयोगः मुख्यतया श्वासनली-इन्टुबेशनस्य, उपरितन-श्वसनमार्गस्य परीक्षणस्य च कृते भवति

राज्य:नव In stock:have supply
विवरणानि

डिस्पोजेबल विडियो स्वरयंत्रदर्शकः बाँझं, एकवारं उपयुज्यमानं वायुमार्गप्रबन्धनयन्त्रं भवति, यस्य उपयोगः मुख्यतया श्वासनली-इन्टुबेशनस्य, उपरितन-श्वसनमार्गस्य परीक्षणस्य च कृते भवति एतत् उच्चपरिभाषायुक्तं कॅमेरा प्रकाशप्रणालीं च एकीकृत्य चिकित्सकानाम् ग्लोटिस् इत्यस्य स्पष्टं दर्शनं प्रदाति, येन इन्टुबेशनस्य सफलतायाः दरं महत्त्वपूर्णं सुधरति, तथा च कठिनवायुमार्गप्रबन्धनार्थं विशेषतया उपयुक्तम् अस्ति

1. मूलसंरचना तथा तकनीकीविशेषताः

(1) दर्पणशरीरस्य डिजाइनम्

उच्च-परिभाषा-कॅमेरा: लेन्सस्य अग्रे एकीकृतः सूक्ष्म-सीएमओएस-संवेदकः (रिजोल्यूशनः प्रायः 720P-1080P भवति)

एलईडी शीतप्रकाशस्रोतः: न्यूनतापक्षतिः, समायोज्यप्रकाशः (३०,०००-५०,००० लक्स)

एर्गोनॉमिकः : लेन्सकोणः ६०°-९०°, दन्तक्षतिः न्यूनीकरोति

कोहराविरोधी उपचारः विशेषः लेपः अथवा फ्लशिंग चैनल डिजाइनः

(2) प्रदर्शनव्यवस्था

पोर्टेबल होस्ट् : ४.३-७ इञ्च् LCD स्क्रीन, केचन वायरलेस् संचरणस्य समर्थनं कुर्वन्ति

द्रुत फोकस: स्वचालित/मैनुअल फोकस समायोजन (3-10cm)

(3) डिस्पोजेबल घटक

लेन्स, प्रकाशस्रोतमॉड्यूल्, प्रदूषणविरोधी किट् च समग्ररूपेण पैकेज्ड् भवन्ति

वैकल्पिकं डिस्पोजेबल ब्लेड्स् (विभिन्न मॉडल्: Mac/Miller/straight)

2. मुख्य नैदानिक अनुप्रयोग परिदृश्य

(1) पारम्परिक अन्तःश्वासनली इन्टुबेशन

सामान्यसंज्ञाहरणस्य शल्यक्रियायाः समये वायुमार्गस्य स्थापना

आपत्कालीनविभागे द्रुतगत्या इन्टुबेशनम्

ICU वायुमार्ग प्रबन्धन

(2) कठिन वायुमार्ग प्रबन्धन

सीमित गर्भाशयस्य मेरुदण्डस्य गतियुक्ताः रोगिणः

मुखस्य उद्घाटनं <३ से.मी

मल्लम्पती ग्रेडिंग स्तर III-IV

(3) अन्ये अनुप्रयोगाः

ऊपरी श्वसनमार्ग विदेशी शरीर निष्कासन

स्वरयंत्र परीक्षा शिक्षण

युद्धक्षेत्र/आपदा चिकित्सा उद्धार

3. पारम्परिक स्वरयंत्रदर्शकानां तुलने लाभाः

पैरामीटर डिस्पोजेबल दृश्य स्वरयंत्रदर्शक पारम्परिक धातु स्वरयंत्रदर्शक

पार-संक्रमणजोखिमः पूर्णतया समाप्तः कीटाणुनाशकगुणवत्तायाः उपरि निर्भरं भवति

इन्टुबेशनस्य सफलतायाः दरः >९५% (विशेषतः कठिनः वायुमार्गः) प्रायः ८०-८५%

सज्जीकरणसमयः अनपैकिंगस्य अनन्तरं उपयोगाय सज्जः (<30 सेकण्ड्) कीटाणुशोधनस्य सज्जता आवश्यकी (5-10 मिनिट्)

शिक्षणवक्रः लघुतरः (प्रायः १० प्रकरणेषु निपुणता) ५० तः अधिकप्रकरणानाम् अनुभवस्य आवश्यकता वर्तते

प्रतिसमयं ३००-८०० युआन् मूल्यं प्रारम्भिकसाधनं महत् किन्तु पुनः उपयोगयोग्यं भवति

4. संचालनस्य सावधानताः

पूर्व-आक्सीजनीकरणम् : इन्टुबेशनात् पूर्वं पर्याप्तं आक्सीजनस्य आपूर्तिं सुनिश्चितं कुर्वन्तु

मुद्रासमायोजनम् : "पुष्पस्य सुगन्धनस्थानं" सर्वोत्तमम् अस्ति

कोहराविरोधी उपचारः : उपयोगात् पूर्वं उष्णजलेन अथवा कोहराविरोधी एजेण्टे भिजन्तु

बलनियन्त्रणम् : अग्रे दन्तयोः अतिबलं परिहरन्तु

अपशिष्टनिष्कासनम् : संक्रामकचिकित्सकचराणां रूपेण निष्कासनं कुर्वन्तु

क्रमेण आपत्कालीनविभागानाम् एनेस्थेसियाविभागानाञ्च मानकविन्यासः भवति, विशेषतः वैश्विकमहामारीनिवारणनियन्त्रणस्य सन्दर्भे, माङ्गलिकायां महती वृद्धिः अभवत्

12

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List