4K चिकित्सा अन्तःदर्शनस्य लाभाः विशेषताः च
मुख्यलाभाः : १.
अति-उच्च परिभाषा
रिजोल्यूशन 3840×2160 (1080p इत्यस्य 4 गुणा) यावत् भवति, यत् सूक्ष्मरक्तवाहिनी, तंत्रिका, ऊतकबनावटं च स्पष्टतया प्रदर्शयितुं शक्नोति, येन शल्यक्रियायाः सटीकतायां सुधारः भवति
अधिकं यथार्थं वर्णप्रजननम्
वर्णविचलनं न्यूनीकर्तुं विस्तृतवर्णपरिसरस्य एचडीआर-प्रौद्योगिक्याः च समर्थनं करोति तथा च चिकित्सकानाम् रोगग्रस्त ऊतकं सामान्य ऊतकात् उत्तमरीत्या भेदं कर्तुं सहायकं भवति।
दृश्यस्य विशालः क्षेत्रः & क्षेत्रस्य गभीरता
व्यापकं अवलोकनपरिधिं प्रदाति, शल्यक्रियायाः समये नित्यं लेन्ससमायोजनं न्यूनीकरोति, शल्यक्रियादक्षतां च सुधारयति ।
दृष्टिक्लान्तिं न्यूनीकरोतु
उच्चप्रकाशः, न्यूनशब्दप्रतिबिम्बः च दीर्घकालीनशल्यक्रियायै वैद्यान् अधिकं सहजं करोति ।
बुद्धिमान सहायक कार्य
केचन उपकरणाः AI वास्तविकसमयचिह्नस्य (यथा रक्तवाहिनीपरिचयः, घावस्थानम्), 3D इमेजिंग्, 4K विडियो प्लेबैक् च समर्थयन्ति येन सटीकशल्यक्रियायां शिक्षणं च सहायकं भवति
मूलविशेषताः : १.
4K कैमरा प्रणाली: सुचारुशल्यक्रिया सुनिश्चित्य न्यूनविलम्बता उच्चफ्रेमदरः (60fps) च।
दृढसङ्गतिः : 3D तथा फ्लोरोसेन्ट नेविगेशन इत्यादिभिः उन्नतकार्यैः सह उपयोक्तुं शक्यते ।
न्यूनतमरूपेण आक्रामकः अनुप्रयोगः : लेप्रोस्कोपी, आर्थ्रोस्कोपी, गैस्ट्रोएन्ट्रोस्कोपी इत्यादिषु शल्यक्रियासु व्यापकरूपेण उपयोगः भवति ।
सारांशः - 4K अन्तःदर्शकाः शल्यक्रियायाः सुरक्षां कार्यक्षमतां च सुधारयन्ति तथा च क्रमेण न्यूनतम-आक्रामक-शल्यक्रियायाः "नव-मानकं" भवन्ति ।