चिकित्सा अन्तःदर्शनानां "दर्पण" सिद्धान्तस्य कार्यस्य च परिचयः
1. मूलसिद्धान्तः
अन्तःदर्शनस्य "दर्पणः" मुख्यतया तस्य प्रकाशीयप्रतिबिम्बप्रणालीं निर्दिशति, यत् मुख्यतया द्वयोः पद्धतयोः विभक्तं भवति ।
प्रकाशीयदर्पणः (कठोरदर्पणः) : बेलनाकारलेन्ससमूहस्य अथवा प्रिज्मप्रतिबिम्बस्य उपयोगेन भौतिकलेन्सद्वारा प्रकाशः प्रत्यक्षतया नेत्रचक्षुषः अथवा कॅमेरा (यथा लेप्रोस्कोप, आर्थ्रोस्कोप) प्रति प्रसारितः भवति
इलेक्ट्रॉनिकदर्पण (सॉफ्ट मिरर) : प्रकाशिकसंकेतं विद्युत्संकेते परिवर्तयितुं अग्रे अन्ते सूक्ष्म CMOS/CCD संवेदकं स्थापितं भवति, यत् ततः केबलद्वारा (यथा गैस्ट्रोस्कोप्, कोलोनोस्कोप्) प्रदर्शने प्रसारितं भवति
सहायक प्रणाली : १.
प्रकाशः : अवलोकनक्षेत्रं प्रकाशयितुं शीतलप्रकाशस्रोतः (यथा एलईडी/क्सेनॉन् दीपः) प्रकाशीयतन्तुद्वारा प्रसारितः भवति ।
चैनलस्य डिजाइनः : सहायकनिरीक्षणार्थं यन्त्राणि (बायोप्सी संदंशः, लेजर ऑप्टिकलफाइबर) सम्मिलितुं शक्यन्ते अथवा जल/गैस-इञ्जेक्शनस्य उपयोगः कर्तुं शक्यते ।
2. कोर फंक्शन
अवलोकनम् : उच्चपरिभाषा-प्रतिबिम्बनम्, शरीरे अङ्गानाम् (यथा उदरः, आन्तराणि, मूत्राशयः इत्यादयः) क्षतानां (शोथः, अर्बुदः इत्यादयः) प्रत्यक्षतया दर्शनं
निदानम् : रोगविज्ञानविश्लेषणार्थं बायोप्सी नमूनाकरणेन सह सहकार्यं कुर्वन्तु।
उपचारः न्यूनतम-आक्रामक-शल्यक्रिया (यथा बहुपक्षि-विच्छेदनं, रक्त-निरोधः, पाषाण-निष्कासनम्) कुर्वन्तु ।
3. विशिष्टानुप्रयोगाः
गैस्ट्रोस्कोपी/कोलोनोस्कोपी (इलेक्ट्रॉनिक एंडोस्कोपी) → पाचनमार्गस्य जाँचं कुर्वन्तु।
लेप्रोस्कोपी (कठोर अन्तःदर्शन) → न्यूनतम आक्रामक शल्यक्रिया (यथा पित्तकोशिकाच्छेदनम्) ।
ब्रोन्कोस्कोपी (flexible endoscope) → फुफ्फुसस्य जाँचं कुर्वन्तु।
लाभाः : न्यूनतमं आक्रामकं, सटीकं, वास्तविकसमयस्य शल्यक्रिया, रोगी आघातं बहुधा न्यूनीकरोति