मेडिकल एंडोस्कोप होस्ट् एकः अत्यन्तं एकीकृतः प्रणाली अस्ति, यः मुख्यतया एकेन इमेज प्रोसेसिंग मॉड्यूलेन, एकेन प्रकाशस्रोतेन सिस्टमेन, एकः नियन्त्रण-एककेन, सहायक-उपकरणैः च निर्मितः अस्ति, येन स्पष्ट-एण्डोस्कोप इमेजिंग्, स्थिर-सञ्चालनं च सुनिश्चितं भवति
1. चित्रसंसाधनप्रणाली
(१) इमेज प्रोसेसर (वीडियो प्रोसेसिंग सेंटर) २.
कार्यम् : अन्तःदर्शनसंवेदकं (CMOS/CCD) संकेतं प्राप्य शोरनिवृत्तिः, तीक्ष्णीकरणं, HDR वर्धनं, वर्णसुधारं च कुर्वन्तु ।
प्रौद्योगिकी: 4K/8K रिजोल्यूशन, न्यून-विलम्बता-एन्कोडिंग् (यथा H.265), तथा च AI वास्तविक-समय-विश्लेषणं (यथा घाव-चिह्नम्) समर्थनं करोति ।
(2) विडियो आउटपुट मॉड्यूल
अन्तरफलकस्य प्रकारः : HDMI, SDI, DVI इत्यादयः, प्रदर्शनेन अथवा रिकार्डिङ्गयन्त्रेण सह सम्बद्धाः ।
विभक्तपर्दे कार्यम् : बहुपर्दे प्रदर्शनं (यथा श्वेतप्रकाशः + प्रतिदीप्तिसमकालिकविपरीतता) समर्थयति ।
2. प्रकाशस्रोतव्यवस्था
(1) शीत प्रकाश स्रोत जनरेटर
प्रकाशस्रोतप्रकारः : १.
एलईडी प्रकाशस्रोतः: ऊर्जा-बचने, दीर्घायुः (लगभग 30,000 घण्टाः), समायोज्यप्रकाशः।
ज़ेनॉन् प्रकाशस्रोतः : उच्चप्रकाशः (>१००,००० लक्स), प्राकृतिकप्रकाशस्य समीपे वर्णतापमानम् ।
बुद्धिमान् नियन्त्रणम् : शल्यक्षेत्रस्य अनुसारं (यथा रक्तस्रावदृश्यं प्रकाशयितुं) स्वयमेव प्रकाशं समायोजयन्तु ।
(2) रेशा प्रकाशिक अन्तरफलक
प्रकाशमार्गदर्शकसंयोजकः : निरीक्षणक्षेत्रं प्रकाशयितुं प्रकाशस्रोतं अन्तःदर्शनस्य अग्रभागं प्रति प्रसारयति ।
3. नियन्त्रण-अन्तर्क्रिया-एककम्
(1) मुख्यनियन्त्रणपटल/स्पर्शपर्दे
कार्यम्: मापदण्डान् (प्रकाशः, विपरीतता), स्विच इमेजिंग मोड (NBI/प्रतिदीप्ति), विडियो नियन्त्रणं समायोजयन्तु।
डिजाइनः : भौतिकबटनं वा स्पर्शपर्दे वा, केचन स्वरनिर्देशान् समर्थयन्ति ।
(२) पादस्विचः (वैकल्पिकः) २.
उद्देश्यम् : वैद्याः शल्यक्रियायाः समये हस्तमुक्तं शल्यक्रियां कर्तुं शक्नुवन्ति, यथा चित्राणि जमयितुं प्रकाशस्रोतविधानं परिवर्तयितुं च।
4. आँकडा भण्डारणं प्रबन्धनमॉड्यूलम्
(१) अन्तर्निर्मित-भण्डारणम्
हार्डडिस्क/SSD: 4K सर्जिकल विडियो रिकार्ड् कुर्वन्तु (सामान्यतया 1TB क्षमतायाः अधिकं समर्थनं करोति)।
मेघसमन्वयनम् : केचन होस्ट् मेघे प्रकरणानाम् अपलोड् करणस्य समर्थनं कुर्वन्ति ।
(2) दत्तांश-अन्तरफलकम्
USB/Type-C: प्रकरणदत्तांशं निर्यातयन्तु।
संजाल-अन्तरफलकम् : दूरस्थपरामर्शः अथवा अस्पतालस्य PACS-प्रणाल्याः प्रवेशः ।
5. सहायक विस्तार सहायक उपकरण
(१) इन्सुफ्लेटर इन्टरफेस् (केवल लेप्रोस्कोपी कृते) २.
कार्यम् : स्वयमेव उदरान्तर्गतवायुदाबं समायोजयितुं इन्सुफ्लेटरेन सह सम्बद्धं कुर्वन्तु।
(2) ऊर्जायन्त्रस्य अन्तरफलकम्
उच्च-आवृत्ति-विद्युत्-शल्य-छूरी-अल्ट्रासोनिक-स्केलपेल्-सहितं च संगतम्: विद्युत्-जठरीकरणस्य, काटनस्य च अन्येषां कार्याणां साक्षात्कारः।
(3) 3D/प्रतिदीप्ति मॉड्यूल (उच्च-अन्त मॉडल)
3D इमेजिंग् : द्वयकैमरेण त्रिविमचित्रं निर्गच्छति ।
प्रतिदीप्तिप्रतिबिम्बनम् : यथा आईसीजी प्रतिदीप्तिः ट्यूमरसीमानां चिह्नं करोति।
6. विद्युत् आपूर्तिः शीतलनव्यवस्था च
अनावश्यकविद्युत्प्रदायस्य डिजाइनः : शल्यक्रियायाः समये विद्युत्विफलतां निवारयन्तु।
पंखा/तरलशीतलनम् : दीर्घकालीनकार्यस्थिरतां सुनिश्चितं कुर्वन्तु।