दpick and place यन्त्रम्आधुनिकविद्युत्निर्माणनिर्माणस्य परिशुद्धतां, गतिं, स्थिरतां च प्रदातुं क्रान्तिकारी साधनम् अस्ति । यदि भवान् कदापि चिन्तितवान् यत् स्मार्टफोनेषु, चिकित्सायन्त्रेषु, वाहनप्रणालीषु वा सर्किट् बोर्ड् कथं एतादृशेन सटीकतया संयोज्यते तर्हि एषा प्रौद्योगिकी प्रक्रियायाः मेरुदण्डः अस्ति अधः वयं एतानि यन्त्राणि कथं कार्यं कुर्वन्ति, तेषां अनुप्रयोगाः, अद्यतन-प्रौद्योगिकी-सञ्चालित-उद्योगेषु ते किमर्थं अपरिहार्याः इति च विभजामः ।
पिक एण्ड् प्लेस् यन्त्रं कथं कार्यं करोति ?
पिक् एण्ड् प्लेस् यन्त्रं इलेक्ट्रॉनिकघटकानाम् संयोजनं मुद्रितसर्किट् बोर्ड् (PCB) इत्यत्र स्वचालितं करोति । अत्र तस्य संचालनस्य पदे पदे अवलोकनं भवति ।
घटकपोषणम् : १.रील, ट्रे, ट्यूब वा यन्त्रे प्रतिरोधकं, संधारित्रं, सूक्ष्मचिप्स् इत्यादीनां लघुभागानाम् आपूर्तिं कुर्वन्ति ।
दृष्टि संरेखणः : १.उन्नतकैमराः संवेदकाः च प्रत्येकस्य घटकस्य अभिमुखीकरणं स्थानं च चिनोति, वास्तविकसमये विसंगतिं सम्यक् कुर्वन्ति ।
उच्च-गति-स्थापनम् : १.रोबोटिकबाहुः अथवा नोजलः घटकान् उद्धृत्य पूर्वप्रोग्रामेषु पीसीबीस्थानेषु प्रतिघण्टां ३०,००० भागाधिकवेगेन स्थापयति ।
गुणवत्ता सत्यापनम् : १.स्थापनोत्तरनिरीक्षणेन सटीकता सुनिश्चिता भवति, दोषान् न्यूनीकरोति ।
एषा प्रक्रिया मानवीयदोषं निवारयति, उपभोक्तृविद्युत्, एयरोस्पेस् इत्यादीनां सामूहिकनिर्गमस्य आवश्यकतां विद्यमानानाम् उद्योगानां कृते उत्पादनं स्केल करोति ।
पिक एण्ड प्लेस् यन्त्राणां प्रकाराः
न सर्वे पिक एण्ड् प्लेस् यन्त्राणि समानरूपेण निर्मिताः भवन्ति। तेषां डिजाइनाः गतिः, सटीकता, अनुप्रयोगः च इत्येतयोः आधारेण भिन्नाः भवन्ति :
उच्चगतियुक्तानि यन्त्राणि : १.बृहत्-परिमाणस्य निर्माणार्थं (उदा. स्मार्टफोन्) कृते निर्मिताः एते लचीलतायाः अपेक्षया गतिं प्राथमिकताम् अददात् ।
परिशुद्धता यन्त्राणि : १.सूक्ष्मविद्युत्शास्त्रस्य अथवा चिकित्सायन्त्राणां कृते उपयुज्यन्ते, ते अति-लघुघटकानाम् (०१००५ प्रतिरोधकानां इव लघु) उप-माइक्रोन-सटीकतया सम्पादयन्ति ।
संकरयन्त्राणि : १.संतुलनं गतिं बहुमुखी च, मिश्रितघटक आकारयुक्तमध्यमाकारस्य बैचस्य कृते आदर्शम् ।
उदयमानाः आदर्शाः अधुना एआइ-सञ्चालितं अनुकूलनं एकीकृत्य, अपव्ययस्य, अवकाशसमयस्य च न्यूनीकरणाय प्लेसमेण्ट्-रणनीतयः गतिशीलरूपेण समायोजयन्ति ।
एतानि यन्त्राणि निर्माणार्थं किमर्थं महत्त्वपूर्णानि सन्ति ?
अतुलनीय परिशुद्धता : १.मानवहस्ताः वालुकायाः कणिकायाः अपेक्षया लघुतरं घटकं विश्वसनीयतया स्थापयितुं न शक्नुवन्ति। यन्त्राणि शून्यस्य समीपे दोषदराणि प्राप्नुवन्ति ।
व्ययदक्षता : १.संयोजनस्य स्वचालितीकरणेन श्रमव्ययस्य कटौती भवति तथा च दोषेभ्यः सामग्री अपव्ययः न्यूनीकरोति ।
मापनीयता : १.कारखानाः प्रतिदिनं सहस्राणि समानफलकानि उत्पादयितुं शक्नुवन्ति, येन इलेक्ट्रॉनिक्सस्य वैश्विकमागधाः पूर्यन्ते ।
भविष्य-प्रूफिंग : १.IoT तथा 5G इत्यनेन संकुचितस्य, उच्च-प्रदर्शन-उपकरणानाम् आग्रहः चालयति, पिक-एण्ड्-प्लेस्-यन्त्राणि अग्रिम-जन्मस्य नवीनतां सक्षमं कुर्वन्ति ।
गति एवं परिशुद्धता: आधुनिक पी एण्ड पी यन्त्राणि प्रतिघण्टां २,००,००० तः अधिकान् घटकान् ०.०२ मि.मी.
व्ययदक्षता: मानवीयदोषं न्यूनीकृत्य पुनः कार्यं कृत्वा, पिक एण्ड् प्लेस् यन्त्राणि श्रमव्ययस्य स्क्रैप् दरं च न्यूनीकरोति-प्रतिस्पर्धात्मकमूल्यनिर्धारणस्य कुञ्जी।
बहुमुखी प्रतिभा: लघु 0.4 mm × 0.2 mm चिप प्रतिरोधकात् 50 mm × 40 mm मॉड्यूलपर्यन्तं अद्यतनयन्त्राणि टूलिंग् परिवर्तनं विना SMD भागानां पूर्णं स्पेक्ट्रमं सम्पादयन्ति
पिक एण्ड प्लेस् प्रौद्योगिक्याः उपरि निर्भराः उद्योगाः
इलेक्ट्रॉनिक्सस्य वर्चस्वं वर्तते चेदपि एतानि यन्त्राणि एतेषु अपि महत्त्वपूर्णानि सन्ति :
वाहनम् : स्वयमेव चालितानां कारानाम् कृते संवेदकानां नियन्त्रणमॉड्यूलानां च संयोजनम्।
चिकित्सायन्त्राणि : निर्दोषसङ्घटनस्य आवश्यकतां विद्यमानानाम् प्रत्यारोपणीय-गैजेट्-निदान-उपकरणानाम् उत्पादनम् ।
एयरोस्पेस् : उपग्रहाणां विमानप्रणालीनां च कृते दृढपरिपथस्य निर्माणम् ।
पिक एण्ड् प्लेस् यन्त्राणां भविष्यम्
नवीनताः अस्य क्षेत्रस्य पुनः आकारं ददति : १.
एआइ तथा यन्त्रशिक्षणम् : १.एल्गोरिदम् घटकस्य दुर्फीडस्य पूर्वानुमानं कुर्वन्ति तथा च प्लेसमेण्ट् मार्गस्य अनुकूलनं कुर्वन्ति ।
3D PCB समर्थनम् : १.इदानीं यन्त्राणि उन्नतयन्त्राणां कृते जटिलानि, बहुस्तरीयाः फलकानि सम्पादयन्ति ।
स्थायिप्रथाः : १.ऊर्जा-कुशल-प्रतिरूपाः पुनःप्रयोज्य-सामग्री-नियन्त्रणं च पर्यावरण-प्रभावं न्यूनीकरोति ।
यन्त्रं चयनं कुर्वन् मुख्यविचाराः
निवेशं कर्तुं पूर्वं मूल्याङ्कनं कुर्वन्तु : १.
थ्रूपुट आवश्यकताः : १.उच्च-मात्रा बनाम कम-मात्रा के उत्पादन।
घटक आकारपरिधिः : १.स्वस्य लघुतमभागैः सह संगततां सुनिश्चितं कुर्वन्तु।
सॉफ्टवेयर एकीकरणम् : १.उपयोक्तृ-अनुकूल-अन्तरफलकानि IoT-संपर्कं च अन्वेष्टुम् ।
पिक एण्ड् प्लेस् यन्त्राणि इलेक्ट्रॉनिक्सक्रान्तिः अगापितानि नायकाः सन्ति, येन वयं प्रतिदिनं आश्रिताः उपकरणाः, प्रणाल्याः च सक्षमाः भवन्ति । यथा यथा प्रौद्योगिकी विकसिता भवति तथा तथा एते यन्त्राणि निर्माणे यत् सम्भवति तस्य सीमां निरन्तरं धक्कायिष्यन्ति-लघुतरं, द्रुततरं, चतुरतरं च।
भवान् अभियंता अस्ति वा, क्रयणविशेषज्ञः अस्ति वा, अथवा केवलं उपकरणानि कथं निर्मीयन्ते इति जिज्ञासुः अस्ति वा, एतस्य प्रौद्योगिक्याः अवगमनेन आधुनिकनवीनीकरणं चालयति अदृश्यबलस्य अन्वेषणं भवति