MFSC-1000 इति १०००W निरन्तरतन्तुलेजर (CW) अस्ति । मूलसिद्धान्तः तन्तुलेजरप्रौद्योगिक्याः आधारेण भवति, बहुचरणीयप्रकाशप्रवर्धनद्वारा उच्चशक्तिनिर्गमः च प्राप्यते:
पम्प स्रोत उत्तेजना
808nm अथवा 915nm तरङ्गदैर्घ्यप्रकाशं उत्सर्जयितुं पम्पस्रोतरूपेण उच्चशक्तियुक्तस्य अर्धचालकलेजरडायोडस्य (LD) उपयोगं कुर्वन्तु ।
डोप फाइबर प्रवर्धन
पम्पप्रकाशः यिटरबियम-डोप्ड् (Yb3+) तन्तुना सह युग्मितः भवति, दुर्लभपृथिवीआयनः ऊर्जां शोषयित्वा १०६४~१०८०nm निकट-अवरक्तलेजरं जनयन्ति
अनुनाद गुहा दोलन
अनुनादगुहा तन्तुब्राग्-जालपुटेन (FBG) निर्मितं भवति, यत् विशिष्टतरङ्गदैर्घ्यं चयनं कृत्वा लेजरं प्रवर्धयति ।
बीम आउटपुट
अन्ते, संचरणतन्तुना (कोरव्यासः ५०~१००μm) माध्यमेन निर्गमः भवति, तथा च केन्द्रीकरणानन्तरं उच्च-ऊर्जाघनत्वयुक्तः बिन्दुः निर्मीयते ।
2. मूलकार्यम्
कार्य तकनीकी साक्षात्कार अनुप्रयोग परिदृश्य
उच्च-शक्ति निरंतर उत्पादन 1000W स्थिर उत्पादन, समायोज्य शक्ति (30% ~ 100%) धातु मोटी प्लेट काटने (कार्बन इस्पात ≤12mm)
उच्चपुञ्जगुणवत्ता M2≤1.2 (एकगुणस्य समीपे), लघुकेन्द्रितस्थानम् (व्यासः प्रायः 0.1mm) सटीकवेल्डिंग (बैटरीटैब्स्, इलेक्ट्रॉनिकघटकाः)
उच्च-प्रतिबिम्ब-विरोधी सामग्री ताम्र-एल्युमिनियम-इत्यादीनां अत्यन्तं परावर्तक-सामग्रीणां प्रसंस्करणस्य समये रिटर्न-प्रकाश-क्षतिं न्यूनीकर्तुं प्रकाशीय-निर्माणस्य अनुकूलनं कुर्वन्तु नवीन-ऊर्जा बैटरी-वेल्डिंगं (ताम्र-एल्युमिनियम-असमानधातुः)
बुद्धिमान् नियन्त्रणं समर्थनं RS485/MODBUS संचारं, शक्तिः तापमानं च वास्तविकसमयनिरीक्षणं, असामान्यः अलार्मः स्वचालितः उत्पादनरेखा एकीकरणम्
ऊर्जाबचना उच्चदक्षता च विद्युत्-आप्टिकलरूपान्तरणदक्षता ≥35%, CO2 लेजरस्य तुलने 50% अधिकं ऊर्जाबचना औद्योगिकसामूहिकउत्पादनव्ययस्य न्यूनीकरणम्
3. तकनीकीविशेषताः
मॉड्यूलर डिजाइन
पम्पस्रोतः, ऑप्टिकल् फाइबर इत्यादीनां कोरमॉड्यूलानां स्थाने शीघ्रमेव न्यूनरक्षणव्ययेन प्रतिस्थापनं कर्तुं शक्यते ।
अनेकाः रक्षणाः
उपकरणस्य जीवनं (≥100,000 घण्टाः) सुनिश्चित्य अति-तापमानं, अति-धारा, तथा च पुनरागमनप्रकाशसंरक्षणम् ।
विस्तृत संगतता
विविधप्रसंस्करणशिरः (यथा कटनशिरः, वेल्डिंगशिरः) तथा गतिनियन्त्रणप्रणाली (CNC, रोबोटिकबाहुः) च अनुकूलः ।
IV. विशिष्टाः आवेदनप्रकरणाः
धातुकटनम्: 6mm स्टेनलेस स्टील उच्चगतिकटनम् (गति ≥8m/min)।
वेल्डिंग् : शक्तिबैटरीनां बसबारवेल्डिंग् (स्पैटर <3%)।
पृष्ठीय उपचारः : मोल्ड लेजर सफाई (उपस्तरस्य क्षतिं विना आक्साइड् परतस्य निष्कासनम्)।
V. प्रतिस्पर्धात्मकलाभानां तुलना
पैरामीटर MFSC-1000 साधारण 1000W लेजर
बीम गुणवत्ता M2≤1.2 M2≤1.5
विद्युत-आप्टिकल दक्षता ≥35% सामान्यतः 25% ~ 30%
नियन्त्रण अन्तरफलक RS485/MODBUS+एनालॉग मात्रा केवल एनालॉग मात्रा नियन्त्रण
अनुरक्षणव्ययः मॉड्यूलर डिजाइन, सुलभप्रतिस्थापनं मरम्मतार्थं कारखाने प्रत्यागन्तुं आवश्यकम्
VI. चयन सुझाव
उपयुक्त: मध्यम तथा मोटी प्लेट काटने, उच्च-प्रतिबिम्बित सामग्री वेल्डिंग, स्वचालित उत्पादन रेखा एकीकरण।
अप्रयोज्य परिदृश्याः : अति-सटीक-प्रक्रियाकरणम् (पिकोसेकेण्ड्/फेम्टोसेकेण्ड् लेजरस्य आवश्यकता भवति) अथवा गैर-धातुकटनम् (यथा प्लास्टिक, काष्ठम्)