SMT Parts
MAXphotonics Fiber Laser MFSC-1000

MAXphotonics फाइबर लेजर MFSC-1000

MFSC-1000 इति १०००W निरन्तरतन्तुलेजर (CW) अस्ति । मूलसिद्धान्तः तन्तुलेजरप्रौद्योगिक्याः आधारेण अस्ति,

राज्य:नव In stock:have supply
विवरणानि

MFSC-1000 इति १०००W निरन्तरतन्तुलेजर (CW) अस्ति । मूलसिद्धान्तः तन्तुलेजरप्रौद्योगिक्याः आधारेण भवति, बहुचरणीयप्रकाशप्रवर्धनद्वारा उच्चशक्तिनिर्गमः च प्राप्यते:

पम्प स्रोत उत्तेजना

808nm अथवा 915nm तरङ्गदैर्घ्यप्रकाशं उत्सर्जयितुं पम्पस्रोतरूपेण उच्चशक्तियुक्तस्य अर्धचालकलेजरडायोडस्य (LD) उपयोगं कुर्वन्तु ।

डोप फाइबर प्रवर्धन

पम्पप्रकाशः यिटरबियम-डोप्ड् (Yb3+) तन्तुना सह युग्मितः भवति, दुर्लभपृथिवीआयनः ऊर्जां शोषयित्वा १०६४~१०८०nm निकट-अवरक्तलेजरं जनयन्ति

अनुनाद गुहा दोलन

अनुनादगुहा तन्तुब्राग्-जालपुटेन (FBG) निर्मितं भवति, यत् विशिष्टतरङ्गदैर्घ्यं चयनं कृत्वा लेजरं प्रवर्धयति ।

बीम आउटपुट

अन्ते, संचरणतन्तुना (कोरव्यासः ५०~१००μm) माध्यमेन निर्गमः भवति, तथा च केन्द्रीकरणानन्तरं उच्च-ऊर्जाघनत्वयुक्तः बिन्दुः निर्मीयते ।

2. मूलकार्यम्

कार्य तकनीकी साक्षात्कार अनुप्रयोग परिदृश्य

उच्च-शक्ति निरंतर उत्पादन 1000W स्थिर उत्पादन, समायोज्य शक्ति (30% ~ 100%) धातु मोटी प्लेट काटने (कार्बन इस्पात ≤12mm)

उच्चपुञ्जगुणवत्ता M2≤1.2 (एकगुणस्य समीपे), लघुकेन्द्रितस्थानम् (व्यासः प्रायः 0.1mm) सटीकवेल्डिंग (बैटरीटैब्स्, इलेक्ट्रॉनिकघटकाः)

उच्च-प्रतिबिम्ब-विरोधी सामग्री ताम्र-एल्युमिनियम-इत्यादीनां अत्यन्तं परावर्तक-सामग्रीणां प्रसंस्करणस्य समये रिटर्न-प्रकाश-क्षतिं न्यूनीकर्तुं प्रकाशीय-निर्माणस्य अनुकूलनं कुर्वन्तु नवीन-ऊर्जा बैटरी-वेल्डिंगं (ताम्र-एल्युमिनियम-असमानधातुः)

बुद्धिमान् नियन्त्रणं समर्थनं RS485/MODBUS संचारं, शक्तिः तापमानं च वास्तविकसमयनिरीक्षणं, असामान्यः अलार्मः स्वचालितः उत्पादनरेखा एकीकरणम्

ऊर्जाबचना उच्चदक्षता च विद्युत्-आप्टिकलरूपान्तरणदक्षता ≥35%, CO2 लेजरस्य तुलने 50% अधिकं ऊर्जाबचना औद्योगिकसामूहिकउत्पादनव्ययस्य न्यूनीकरणम्

3. तकनीकीविशेषताः

मॉड्यूलर डिजाइन

पम्पस्रोतः, ऑप्टिकल् फाइबर इत्यादीनां कोरमॉड्यूलानां स्थाने शीघ्रमेव न्यूनरक्षणव्ययेन प्रतिस्थापनं कर्तुं शक्यते ।

अनेकाः रक्षणाः

उपकरणस्य जीवनं (≥100,000 घण्टाः) सुनिश्चित्य अति-तापमानं, अति-धारा, तथा च पुनरागमनप्रकाशसंरक्षणम् ।

विस्तृत संगतता

विविधप्रसंस्करणशिरः (यथा कटनशिरः, वेल्डिंगशिरः) तथा गतिनियन्त्रणप्रणाली (CNC, रोबोटिकबाहुः) च अनुकूलः ।

IV. विशिष्टाः आवेदनप्रकरणाः

धातुकटनम्: 6mm स्टेनलेस स्टील उच्चगतिकटनम् (गति ≥8m/min)।

वेल्डिंग् : शक्तिबैटरीनां बसबारवेल्डिंग् (स्पैटर <3%)।

पृष्ठीय उपचारः : मोल्ड लेजर सफाई (उपस्तरस्य क्षतिं विना आक्साइड् परतस्य निष्कासनम्)।

V. प्रतिस्पर्धात्मकलाभानां तुलना

पैरामीटर MFSC-1000 साधारण 1000W लेजर

बीम गुणवत्ता M2≤1.2 M2≤1.5

विद्युत-आप्टिकल दक्षता ≥35% सामान्यतः 25% ~ 30%

नियन्त्रण अन्तरफलक RS485/MODBUS+एनालॉग मात्रा केवल एनालॉग मात्रा नियन्त्रण

अनुरक्षणव्ययः मॉड्यूलर डिजाइन, सुलभप्रतिस्थापनं मरम्मतार्थं कारखाने प्रत्यागन्तुं आवश्यकम्

VI. चयन सुझाव

उपयुक्त: मध्यम तथा मोटी प्लेट काटने, उच्च-प्रतिबिम्बित सामग्री वेल्डिंग, स्वचालित उत्पादन रेखा एकीकरण।

अप्रयोज्य परिदृश्याः : अति-सटीक-प्रक्रियाकरणम् (पिकोसेकेण्ड्/फेम्टोसेकेण्ड् लेजरस्य आवश्यकता भवति) अथवा गैर-धातुकटनम् (यथा प्लास्टिक, काष्ठम्)

MAX Fiber Lasers  MFSC-1000

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List