4K एंडोस्कोप उपकरण4K चिकित्सा अन्तःदर्शन उपकरणं अति-उच्च-परिभाषा 4K रिजोल्यूशन (3840×2160 पिक्सेल) युक्तं न्यूनतमं आक्रामकं शल्यक्रिया निदानं च उपकरणं भवति, यस्य उपयोगः मुख्यतया मानवशरीरस्य आन्तरिक-अङ्गानाम् अथवा ऊतकानाम् अवलोकनार्थं भवति
मूलविशेषताः : १.
अति-उच्चपरिभाषा: संकल्पः पारम्परिकस्य 1080p इत्यस्य 4 गुणा अस्ति, तथा च लघु रक्तवाहिनी, तंत्रिका इत्यादीनि संरचनानि स्पष्टतया प्रदर्शयितुं शक्नोति।
सटीकवर्णपुनर्स्थापनम् : ऊतकवर्णस्य सच्चा पुनर्स्थापनं यत् वैद्याः क्षतानां अधिकसटीकतया न्यायं कर्तुं साहाय्यं कुर्वन्ति।
दृष्टिक्षेत्रं विशालं, क्षेत्रस्य गहनगहनता : अन्तर्शल्यक्रियाशीललेन्ससमायोजनं न्यूनीकरोति तथा च परिचालनदक्षतां सुधारयति।
बुद्धिमान् सहायता : केचन उपकरणानि AI चिह्नं, 3D इमेजिंग्, विडियो प्लेबैक् इत्यादीनि कार्याणि समर्थयन्ति ।
मुख्यानुप्रयोगाः : १.
शल्यक्रियाः : यथा लेप्रोस्कोपी, आर्थ्रोस्कोपी, थॉराकोस्कोपी इत्यादयः न्यूनतम-आक्रामक-शल्यक्रियाः ।
रोगनिदानम् : यथा जठरान्त्रस्य अन्तःदर्शनं, ब्रोन्कोस्कोपी इत्यादीनि परीक्षणानि प्रारम्भिककर्क्कटस्य पत्ताङ्गीकरणस्य दरं सुधारयितुम्।
लाभाः : १.
शल्यक्रियायाः सटीकतायां सुधारः, जटिलताः न्यूनीकर्तुं च।
वैद्यस्य दृष्टिक्षेत्रे सुधारं कुर्वन्तु तथा च शल्यक्रियायाः क्लान्ततां न्यूनीकरोतु।