मेडिकल एन्डोस्कोप इति चिकित्सायन्त्रं यत् मानवशरीरस्य आन्तरिक ऊतकानाम् अथवा गुहानां अवलोकनार्थं प्रकाशीयप्रतिबिम्बप्रौद्योगिक्याः उपयोगं करोति । अस्य मूलसिद्धान्तः प्रकाशसञ्चारस्य, प्रतिबिम्बप्राप्तेः, संसाधनस्य च माध्यमेन दृग्निदानं वा शल्यक्रियाः वा प्राप्तुं भवति । अस्य मूलभूतकार्यसिद्धान्तः निम्नलिखितम् अस्ति ।
1. ऑप्टिकल इमेजिंग सिस्टम
(1) प्रकाश व्यवस्था
शीतप्रकाशस्रोतप्रकाशः : उच्च-प्रकाशं, न्यून-ताप-प्रकाशं प्रदातुं एलईडी अथवा ज़ेनॉन्-दीपकस्य उपयोगः भवति, निरीक्षणक्षेत्रं प्रकाशयितुं प्रकाशीय-तन्तु-बण्डल्-माध्यमेन अन्तःदर्शनस्य अग्रभागं प्रति प्रकाशः प्रसारितः भवति
विशेषप्रकाशविधिः : केचन अन्तःदर्शकाः रक्तवाहिनीनां अथवा रोगग्रस्तानां ऊतकानाम् विपरीततां वर्धयितुं प्रतिदीप्तिम् (यथा ICG), संकीर्ण-पट्टिकाप्रकाशं (NBI) इत्यादीनां समर्थनं कुर्वन्ति
(2) बिम्ब-अधिग्रहणम्
पारम्परिकः प्रकाशीयः अन्तःदर्शनः (कठोर अन्तःदर्शनः) : चित्रं लेन्ससमूहस्य माध्यमेन प्रसारितं भवति, तथा च नेत्रपटलस्य अन्तं प्रत्यक्षतया वैद्येन अवलोकितं भवति अथवा कॅमेरेण सह सम्बद्धं भवति
इलेक्ट्रॉनिक एंडोस्कोप (सॉफ्ट एंडोस्कोप) : अग्रभागः उच्चपरिभाषायुक्तं CMOS/CCD संवेदकं एकीकृत्य प्रत्यक्षतया चित्राणि एकत्रयति तथा च तान् विद्युत्संकेतेषु परिवर्तयति, ये संसाधनार्थं मेजबानं प्रति प्रसारिताः भवन्ति
2. चित्रसञ्चारः संसाधनं च
संकेतसञ्चारः : १.
इलेक्ट्रॉनिक-अन्तःदर्शकाः केबल-माध्यमेन अथवा वायरलेस्-माध्यमेन चित्र-दत्तांशं प्रसारयन्ति ।
केचन 4K/3D अन्तःदर्शकाः वास्तविकसमयप्रदर्शनं सुनिश्चित्य ऑप्टिकलफाइबरस्य अथवा न्यूनविलम्बस्य डिजिटलसंकेतानां (यथा HDMI/SDI) उपयोगं कुर्वन्ति ।
चित्रसंसाधनम् : यजमानः उच्चपरिभाषाप्रतिमाः निर्गन्तुं मूलसंकेते शोरनिवृत्तिः, तीक्ष्णीकरणं, HDRवर्धनं च करोति ।
3. प्रदर्शनं अभिलेखनं च
4K/3D प्रदर्शनम्: अति-उच्च-परिभाषा शल्यचिकित्सा-दृष्टिक्षेत्रं प्रस्तुतं करोति, तथा च केचन प्रणाल्याः विभक्त-पर्दे (यथा श्वेत-प्रकाशः + प्रतिदीप्ति-विपरीतता) समर्थयन्ति ।
चित्रभण्डारणम्: चिकित्सा अभिलेखसंग्रहार्थं, शिक्षणार्थं वा दूरस्थपरामर्शार्थं 4K विडियो अथवा स्क्रीनशॉट् रिकार्ड् कर्तुं समर्थयति।
4. सहायककार्यं (उच्च-अन्त-माडलम्) .
एआइ-सहायतायुक्तं निदानम् : क्षतानां (यथा पॉलीप्स्, ट्यूमरः च) वास्तविकसमये चिह्नीकरणम् ।
रोबोट् नियन्त्रणम् : केचन अन्तःदर्शकाः सटीकं कार्यं प्राप्तुं रोबोट् बाहून् एकीकृत्य स्थापयन्ति ।
संक्षेपः
चिकित्सा अन्तःदर्शनानां मूलसिद्धान्तः अस्ति : १.
प्रकाशः (ऑप्टिकल फाइबर/एलईडी) → चित्राधिग्रहणं (लेन्स/सेंसर) → संकेतसंसाधनं (शोरनिवृत्तिः/एचडीआर) → प्रदर्शनं (4K/3D), निदानस्य उपचारस्य च सटीकतायां सुधारं कर्तुं बुद्धिमान् प्रौद्योगिक्या सह संयुक्तम्