4K Medical Endoscope System

4K चिकित्सा अन्तःदर्शन प्रणाली

4K मेडिकल एण्डोस्कोपः अन्तिमेषु वर्षेषु न्यूनतम-आक्रामक-शल्यक्रियायां निदाने च उन्नत-प्रौद्योगिकी-यन्त्रम् अस्ति ।

राज्य:नव In stock:have supply
विवरणानि

4K मेडिकल एंडोस्कोप्स् उन्नतप्रौद्योगिकीसाधनाः सन्ति येषां उपयोगः न्यूनतम-आक्रामकशल्यक्रियायां निदानं च हालवर्षेषु भवति । तेषां मूलकार्यं अति-उच्च-परिभाषा-प्रतिबिम्बनस्य माध्यमेन चिकित्सा-सञ्चालनस्य सटीकतायां, सुरक्षायां च सुधारः भवति । तेषां मुख्यकार्यविशेषतानां संक्षिप्तपरिचयः निम्नलिखितम् अस्ति ।

1. अति-उच्च-परिभाषा-प्रतिबिम्बनम् (4K रिजोल्यूशन)

3840×2160 पिक्सेल रिजोल्यूशन: पारम्परिकस्य पूर्ण एचडी (1080p) इत्यस्य 4 गुणा विवरणं प्रदाति, ऊतकस्य बनावटं, संवहनीवितरणं, लघुक्षतानि च स्पष्टतया दर्शयति

विस्तृतवर्णपरिधिः उच्चगतिशीलपरिधिः च (HDR): वर्णप्रजननक्षमता वर्धिता, समानस्वरस्य ऊतकानाम् (यथा ट्यूमरः सामान्य ऊतकाः च) भेदः, दुर्विवेचनं च न्यूनीकरोति

2. शल्यक्रियायाः सटीकता वर्धिता

आवर्धनकार्यम् : प्रकाशीयं वा डिजिटलं वा आवर्धनं समर्थयति, तथा च सूक्ष्मसंरचनानां (यथा तंत्रिकाः, लघुअर्बुदाः च) अवलोकयितुं शल्यक्षेत्रं आंशिकरूपेण आवर्धनं कर्तुं शक्यते

न्यून-विलम्बता-संचरणम् : वास्तविक-समय-प्रतिबिम्ब-संचरण-विलम्बः अत्यन्तं न्यूनः (प्रायः <0.1 सेकण्ड्) भवति, यत् शल्यक्रियाणां समन्वयनं सुनिश्चितं करोति ।

3. त्रिविमीयं त्रिविमदृष्टिः (केचन उच्चस्तरीयाः प्रतिरूपाः) .

द्वय-लेन्स-प्रणाली : द्विनेत्र-प्रतिबिम्बस्य माध्यमेन क्षेत्रस्य गभीरता-सूचनाः प्रदाति यत् वैद्याः शरीररचना-स्तरस्य (यथा वक्ष-शल्यक्रियायां रक्तवाहिनीनां परिहाराय) सहायतां कर्तुं शक्नुवन्ति

4. बहुविध इमेजिंग एकीकरण

प्रतिदीप्तिप्रतिबिम्बनम् (यथा ICG प्रतिदीप्तिम्): लसिका, रक्तप्रवाहः अथवा ट्यूमरसीमानां चिह्नं, कट्टरपंथी ट्यूमरविच्छेदनस्य सहायता।

संकीर्ण-पट्टिका-प्रतिबिम्बनम् (NBI): श्लेष्मपृष्ठ-रक्तवाहिनीनां प्रकाशनं, कैंसरस्य शीघ्रं पत्ताङ्गीकरणं (यथा जठरान्त्र-कर्क्कटस्य प्रारम्भिक-परीक्षणम्) ।

5. बुद्धिमान् सहायता

एआइ-वास्तविकसमयविश्लेषणम् : केचन उपकरणानि एआइ-एल्गोरिदम्-इत्यस्य एकीकरणं कुर्वन्ति, ये स्वयमेव क्षतानां चिह्नं कर्तुं, आकारं मापनं कर्तुं वा जोखिमक्षेत्राणां (यथा रक्तस्रावबिन्दवः) चेतयितुं शक्नुवन्ति

इमेज रिकार्डिङ्ग् तथा साझाकरणम् : शिक्षणार्थं, दूरस्थपरामर्शार्थं वा पश्चातसमीक्षायै 4K विडियो रिकार्डिङ्गस्य समर्थनं करोति।

6. एर्गोनॉमिक डिजाइन

हल्कं दर्पणशरीरं : चिकित्सकस्य शल्यक्रियाक्लान्तिं न्यूनीकरोति, केचन मॉडलाः जटिलशल्यक्रियाक्षेत्रेषु अनुकूलतां प्राप्तुं 360° परिभ्रमितुं शक्नुवन्ति।

कोहराविरोधी तथा गंदगीविरोधी लेपनम् : अन्तरक्रियाशीललेन्सदूषणं परिहरन्तु तथा च पोंछनस्य समयस्य संख्यां न्यूनीकरोतु।

7. अनुप्रयोगपरिदृश्यानि

शल्यक्रिया : न्यूनतम-आक्रामक-शल्यक्रिया यथा लेप्रोस्कोपी, थॉराकोस्कोपी, आर्थ्रोस्कोपी च ।

आन्तरिकचिकित्सा : निदानं चिकित्सा च यथा जठरान्त्रदर्शनं तथा ब्रोन्कोस्कोपी (यथा बहुपक्षिच्छेदनम्) ।

विशेषताः- मूत्ररोगविज्ञानं, स्त्रीरोगविज्ञानं, कर्णरोगविज्ञानं इत्यादयः नाजुकाः शल्यक्रियाः।

लाभ सारांश

पूर्वनिदानम् : मिलीमीटरस्तरीयक्षतानां पहिचानम् ।

सुरक्षितं शल्यक्रिया : तंत्रिका/रक्तवाहिनीषु आकस्मिकक्षतिः न्यूना।

लघुशिक्षणवक्रम् : स्पष्टचित्रं नवीनवैद्यानां प्रशिक्षणे सहायकं भवति।

उच्चस्तरीयचिकित्सासंस्थासु विशेषतः ट्यूमरविच्छेदने जटिलशरीरसंरचनाशल्यक्रियायां च 4K अन्तःदर्शकाः क्रमेण मानकसाधनाः भवन्ति, परन्तु तेषां मूल्यं अधिकम् अस्ति तथा च व्यावसायिक 4K प्रदर्शनप्रणालीभिः सह तेषां उपयोगः करणीयः अस्ति भविष्ये तेषां 5G, VR इत्यादिभिः प्रौद्योगिकीभिः सह अधिकं एकीकृतं भवितुम् अर्हति ।

4

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List