संक्षिप्तनामASMवैश्विकइलेक्ट्रॉनिक्स-अर्धचालकनिर्माण-उद्योगेषु महत्त्वपूर्णं भारं वहति । भिन्नानां किन्तु सम्बन्धिनां सत्तानां उल्लेखं कर्तुं शक्नोति, सर्वाधिकं प्रमुखतयाएएसएम इन्टरनेशनल(नीदरलैण्ड्), २.ASMPT(सिंगापुर), तथाएएसएम विधानसभा प्रणाली(जर्मनी)। प्रत्येकं निर्माणशृङ्खलायाः विशिष्टपदे कार्यं करोति — अग्र-अन्त-वेफर-निर्माणात् पृष्ठ-अन्त-सङ्घटन-पृष्ठ-माउण्ट्-प्रौद्योगिकी (SMT)-उत्पादनपर्यन्तं
एतेषां संस्थानां मध्ये भेदानाम् अवगमनं उद्योगव्यावसायिकानां, उपकरणक्रेतृणां, आपूर्तिशृङ्खलाप्रबन्धकानां च कृते अत्यावश्यकम् अस्ति । अयं लेखः प्रत्येकस्य एएसएमस्य विस्तृतं, व्यावसायिकं अवलोकनं, तेषां ऐतिहासिकसन्दर्भं, उत्पादविभागाः, प्रौद्योगिकीनवाचाराः, विपण्यस्थापनं च प्रददाति
एएसएम अन्तर्राष्ट्रीय – नेदरलैण्ड् मुख्यालय
१.१ निगमपृष्ठभूमिः
१९६८ तमे वर्षे आर्थर् डेल् प्राडो इत्यनेन स्थापितं,एएसएम अन्तर्राष्ट्रीय एन.वीवेफर-प्रक्रियाकरणसाधनानाम् प्रमुखनिर्मातृरूपेण संक्रमणात् पूर्वं अर्धचालकसङ्घटनसाधनानाम् वितरकरूपेण आरब्धवान् । कम्पनीयाः मुख्यालयः 1990 तमे वर्षे अस्तिआल्मेरे, नेदरलैण्ड्स्, तथा च यूरोप, संयुक्तराज्यसंस्था, जापान, दक्षिणकोरिया, अन्येषु क्षेत्रेषु अनुसंधानविकासस्य निर्माणसुविधानां च जालम् अस्ति ।
दशकेषु एएसएम इन्टरनेशनल् इत्यनेन स्वं अग्रणीरूपेण स्थापितं यत्...परमाणुस्तरनिक्षेपण (ALD) २.प्रौद्योगिकी, उन्नत अर्धचालकनोड्स् इत्यस्य महत्त्वपूर्णः सक्षमकर्ता ।
१.२ मूलप्रौद्योगिकीक्षेत्राणि
एएसएम इन्टरनेशनल् विशेषतया केन्द्रीक्रियतेअग्रभागःअर्धचालकनिर्माणम्, यस्मिन् नग्नसिलिकॉनवेफरेषु व्यक्तिगतचिप्स्-मध्ये कटनपूर्वं क्रियमाणाः प्रक्रियाः सन्ति ।
अस्य मुख्यानि उत्पादवर्गाणि सन्ति : १.
परमाणु स्तर निक्षेप (ALD) प्रणाली– परमाणुपरिमाणे अतिपतले पटलवृद्ध्यर्थं उपयुज्यते, यत् स्तरस्य मोटाईयां एकरूपतां च सटीकं नियन्त्रणं सक्षमं करोति ।
एपिटैक्सी टूल्स– स्फटिकीयस्तरानाम् निक्षेपणार्थं ये उपस्तरस्य मेलनं कुर्वन्ति, ये शक्तियन्त्रेषु, आरएफघटकेषु, उन्नततर्कचिपेषु च महत्त्वपूर्णाः सन्ति ।
प्लाज्मा-वर्धित रासायनिक वाष्प अवक्षेपण (PECVD) 1.1.– इन्सुलेटिंग लेयर्स् तथा निष्क्रियीकरण फिल्म्स् कृते।
तापीय प्रसंस्करण उपकरण– एनीलिंग् तथा सामग्रीरूपान्तरणप्रक्रियाणां कृते उच्चतापमानयुक्ताः भट्टयः।
१.३ उद्योगप्रभावः
एएसएम इत्यस्य एएलडी प्रौद्योगिकी 7nm, 5nm, तथा लघुप्रक्रियानोड् इत्यत्र निर्माणे अनिवार्यतां प्राप्तवती अस्ति, विशेषतः उच्च-k मेटल गेट (HKMG) ट्रांजिस्टर, उन्नत DRAM, 3D NAND उपकरणानां कृते अस्य ग्राहकवर्गे टीयर-१ फाउण्ड्री, तर्कः स्मृतिनिर्मातारः, एकीकृतयन्त्रनिर्मातारः (IDMs) च सन्ति ।
एएसएमपीटी – सिङ्गापुर मुख्यालयः
२.१ निगमपृष्ठभूमिः
ए एस एम पैसिफिक टेक्नोलॉजी लिमिटेड (ASMPT) ., मुख्यालयः सिङ्गापुरे अस्ति तथा च हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकृतः, एएसएम-अन्तर्राष्ट्रीयस्य एशिया-सहायक-कम्पनीरूपेण उत्पन्नः । पश्चात् एतत् केन्द्रीकृत्य पृथक् सत्ता अभवत्पृष्ठान्तेअर्धचालक उपकरण एवंइलेक्ट्रॉनिक्स विधानसभा समाधान.
अद्यत्वे एएसएमपीटी पैकेजिंग्, इन्टरकनेक्शन्, एसएमटी निर्माणे च उपयुज्यमानानाम् उपकरणानां विश्वस्य बृहत्तमेषु आपूर्तिकर्तासु अन्यतमम् अस्ति ।
2.2 उत्पाद पोर्टफोलियो
एएसएमपीटी इत्यस्य कार्याणि प्राथमिकविभागद्वयं व्याप्नुवन्ति : १.
अर्धचालक समाधान विभाग (SSD) 1.1.
मृत बन्धन प्रणाली
तारबन्धन प्रणाली
उन्नत पैकेजिंग उपकरण (Fan-out, Wafer-Level Packaging)
सतह माउण्ट प्रौद्योगिकी (SMT) समाधान विभाग
मुद्रणयन्त्राणि (DEK) .
नियुक्ति प्रणाली (SIPLACE) ९.
इनलाइन निरीक्षण प्रणाली
२.३ विपण्यभूमिका
एएसएमपीटी इलेक्ट्रॉनिक्सनिर्माणस्य मध्यतः अन्तिमपर्यन्तं प्रमुखभूमिकां निर्वहति, उपभोक्तृविद्युत्, वाहनविद्युत्, दूरसञ्चार, औद्योगिकस्वचालनम् इत्यादिषु क्षेत्रेषु सामूहिकनिर्माणस्य समर्थनं करोति अस्य उपकरणस्य मूल्यं उच्च-मिश्र-उत्पादन-वातावरणेषु थ्रूपुट्, प्लेसमेण्ट्-सटीकता, लचीलता च भवति ।
एएसएम विधानसभा प्रणाली – जर्मनी मुख्यालय
३.१ निगमपृष्ठभूमिः
एएसएम विधानसभा प्रणालीएएसएमपीटी-अन्तर्गतं एसएमटी-केन्द्रितं व्यावसायिक-एककं अस्ति, यत् तस्य कृते प्रसिद्धम् अस्तिSIPLACE इतितथादशमब्राण्ड्स्। अस्य मुख्यतया अनुसंधानविकासस्य उत्पादनकेन्द्राणां च सहम्यूनिख, जर्मनी, एएसएम असेंबली सिस्टम्स् इत्यस्य यूरोपस्य इलेक्ट्रॉनिक्सनिर्माणपारिस्थितिकीतन्त्रे गहनमूलानि सन्ति ।
३.२ SIPLACE पिक-एण्ड्-प्लेस् यन्त्राणि
SIPLACE प्लेसमेण्ट् सिस्टम्स् अस्य कृते प्रसिद्धाः सन्ति : १.
उच्च स्थापनवेग(प्रतिघण्टां घटकेषु मापितं – CPH)
उन्नत दृष्टि प्रणालीघटकसंरेखणस्य कृते
लचीलाः फीडराःउच्च-मिश्रण-उत्पादने द्रुत-परिवर्तनानां कृते
लघुघटकानाम् (01005, सूक्ष्म-BGAs) तथा च बृहत्, विषम-आकारस्य भागानां संचालनस्य क्षमता
३.३ DEK मुद्रणयन्त्राणि
DEK इति सोल्डर पेस्ट् मुद्रणस्य दीर्घकालीनः ब्राण्ड् अस्ति:
सटीक स्टेंसिल मुद्रणसूक्ष्म-पिच-घटकानाम् कृते
स्वचालित पेस्ट निरीक्षण
एकीकृत प्रक्रिया नियन्त्रणउत्पादनधावनयोः मध्ये स्थिरतां सुनिश्चित्य
SIPLACE तथा DEK इत्येतयोः मिलित्वा इलेक्ट्रॉनिक्सनिर्मातृणां कृते सम्पूर्णं SMT रेखासमाधानं भवति ।
एएसएम कस्य देशस्य अस्ति ?
उत्तरं विशिष्टस्य एएसएम-सत्तायाः उपरि निर्भरं भवति :
एएसएम इन्टरनेशनल → नेदरलैण्ड्स् 🇳🇱
ASMPT (ASM Pacific Technology) ९. → सिङ्गापुर🇸🇬 (हाङ्गकाङ्ग-सूचीकृत)
एएसएम विधानसभा प्रणाली → जर्मनीदेशः 🇩🇪
एएसएम इन्टरनेशनल् तथा एएसएमपीटी इत्येतयोः मध्ये ऐतिहासिकः सम्बन्धः
मूलतः एएसएम इन्टरनेशनल् इत्यस्य अग्रभागस्य पृष्ठभागस्य च उपकरणव्यापाराः आसन् । १९८९ तमे वर्षे पृष्ठभागस्य विषये ध्यानं दातुं एएसएमपीटी-संस्थायाः स्थापना अभवत् । कालान्तरे एएसएम इन्टरनेशनल् इत्यनेन एएसएमपीटी इत्यस्मिन् स्वस्य नियन्त्रणभागित्वं विनिवेशितम्, येन स्वतन्त्रौ कम्पनीद्वयं निर्मितम् ।
एएसएम इन्टरनेशनल– विशुद्धरूपेण अग्रभागस्य उपकरणम्
ASMPT– बैक-एण्ड् तथा एसएमटी समाधानम्
एतेन पृथक्करणेन प्रत्येकं स्वस्वविपण्येषु विशेषज्ञतां प्राप्तुं अधिकं आक्रामकरूपेण निवेशं च कर्तुं शक्नोति स्म ।
इलेक्ट्रॉनिक्स निर्माण आपूर्तिश्रृङ्खलायां एएसएम संस्थानां भूमिका
विनिर्माण चरण | एएसएम इकाई संलग्न | उदाहरणम् उपकरणम् |
---|---|---|
अग्र-अन्त वेफर निर्माण | एएसएम इन्टरनेशनल | एएलडी, एपिटैक्सी, पीईसीवीडी |
पृष्ठ-अन्त पैकेजिंग | ASMPT | बन्धकाः, तारबन्धकाः |
एस एम टी विधानसभा | एएसएम विधानसभा प्रणाली | SIPLACE, DEK मुद्रकाः |
एएसएम — एएसएम इन्टरनेशनल्, एएसएमपीटी, एएसएम एसेम्बली सिस्टम्स् इत्यस्य उल्लेखं कृत्वा वा — प्रौद्योगिकीरूपेण उन्नतानां कम्पनीनां परिवारस्य प्रतिनिधित्वं करोति ये प्रत्येकं स्वस्व-आलम्बेषु अग्रणीः अभवन् परमाणुस्तरीयवेफर-प्रक्रियाकरणात् उच्चगति-पीसीबी-सङ्घटनपर्यन्तं एएसएम-नाम परिशुद्धता-इञ्जिनीयरिङ्गं, नवीनतां, वैश्विकनिर्माणविशेषज्ञतां च सूचयति