XBX Medical Gastrointestinal Endoscopy Equipment

XBX चिकित्सा जठरांत्र अन्तःदर्शन उपकरण

चिकित्साजठरान्त्र-अन्तःदर्शन-उपकरणं जठरान्त्रविज्ञानस्य अन्तःदर्शन-केन्द्राणां च मूलनिदान-उपचार-उपकरणम् अस्ति

राज्य:नव In stock:have supply
विवरणानि

चिकित्साजठरान्त्र-अन्तःदर्शन-उपकरणं जठरान्त्रविज्ञानस्य अन्तःदर्शन-केन्द्राणां च मूलनिदान-उपचार-उपकरणम् अस्ति । मुख्यतया जठरान्त्ररोगाणां यथा जठरदर्शन, कोलोनोस्कोपी, ईआरसीपी इत्यादीनां परीक्षणाय, उपचाराय च अस्य उपयोगः भवति ।अस्य मूलविशेषताः उच्चपरिभाषाप्रतिबिम्बनम्, सटीकसञ्चालनम्, सुरक्षाविश्वसनीयता, निदानस्य चिकित्सायाश्च दक्षतां सुधारयितुम् बुद्धिमान् प्रौद्योगिक्याः संयोजनं च सन्ति अस्य मुख्यविशेषताः निम्नलिखितरूपेण सन्ति ।

1. उच्चपरिभाषा इमेजिंग प्रणाली

(1) उच्च-संकल्प-प्रतिबिम्बनम्

4K/8K अति-उच्चपरिभाषा: श्लेष्मस्य सूक्ष्मसंरचनाम् (यथा केशिकाः ग्रन्थिनलिकां च उद्घाटनं) स्पष्टतया प्रदर्शयितुं 3840×2160 अथवा अधिकं रिजोल्यूशनं प्रदाति

इलेक्ट्रॉनिक-रञ्जन-प्रौद्योगिकी (यथा NBI/FICE/BLI): संकीर्ण-बैण्ड-स्पेक्ट्रम-माध्यमेन घाव-विपरीततां वर्धयति तथा च प्रारम्भिक-जठर-कर्क्कटस्य आन्तरिक-कर्क्कटस्य च पत्ताङ्गीकरण-दरं सुधरयति

(2) बुद्धिमान् बिम्ब अनुकूलनम्

HDR (high dynamic range): प्रकाशस्य अन्धकारक्षेत्रस्य च संतुलनं करोति यत् अन्धकारक्षेत्रेषु परावर्तनं वा विवरणस्य हानिः वा न भवति ।

एआइ वास्तविकसमयसहायता : स्वयमेव संदिग्धक्षतानां (यथा पोलिप्स् तथा ट्यूमरः) चिह्नयति, तथा च केचन प्रणाल्याः रोगविज्ञानस्य ग्रेडिंग् पूर्वानुमानं कर्तुं शक्नुवन्ति ।

2. लचीला प्रचालनप्रणाली

(1) व्याप्तिविन्यासः

मृदु इलेक्ट्रॉनिक एंडोस्कोप : पाचनमार्गस्य वक्रभागेषु सहजमार्गेण गन्तुं मोचनीयः स्कोपः (8-12mm व्यासः)।

द्वय-चैनल-चिकित्सा-अन्तःदर्शकः : शल्यक्रिया-दक्षतां सुधारयितुम् उपकरणानां (यथा बायोप्सी संदंशः, विद्युत्-शल्यक्रिया-एककः) एकत्रितरूपेण सम्मिलनस्य समर्थनं करोति

(2) सटीकता नियन्त्रण

विद्युत् मोचननियन्त्रणम् : केचन उच्चस्तरीयाः अन्तःदर्शकाः लेन्सकोणस्य (≥180° उपरि, अधः, वामभागे, दक्षिणतः च) विद्युत्समायोजनस्य समर्थनं कुर्वन्ति ।

उच्चटोर्क् संचरणम् : आन्तरिकगुहायां व्याप्तेः "ग्रन्थिकरणस्य" जोखिमं न्यूनीकरोति तथा च सम्मिलनस्य सफलतायाः दरं सुधरयति ।

3. बहुकार्यात्मक उपचारक्षमता

(1) न्यूनतम आक्रामक शल्य समर्थन

उच्च-आवृत्ति-विद्युत्-शल्यक्रिया-विच्छेदनम्/विद्युत्-जठरीकरणम्: विद्युत्-शल्य-उपकरणं (यथा ERBE) संयोजयित्वा बहु-विच्छेदनं (EMR) तथा श्लेष्म-विच्छेदनं (ESD) कर्तुं शक्यते

रक्तनिरोधकार्यम् : आर्गनगैसचाकू (APC), रक्तनिरोधकक्लिप्स्, इंजेक्शनरक्तनिरोधः इत्यादीनां समर्थनं करोति ।

(2) विस्तारितं निदानं चिकित्साविधिः च

अन्तःदर्शन अल्ट्रासाउण्ड् (EUS): अल्ट्रासाउण्ड् अन्वेषणेन सह मिलित्वा पाचनमार्गस्य भित्तिस्तरस्य तथा परितः अङ्गानाम् (यथा अग्न्याशयः पित्तनलिकां च) मूल्याङ्कनं करोति

Confocal laser endoscope (pCLE): कैंसरस्य प्रारम्भिकनिदानार्थं कोशिकीयस्तरस्य वास्तविकसमयप्रतिबिम्बनं प्राप्नोति ।

4. सुरक्षां आरामं च डिजाइनम्

(१) संक्रमणनियन्त्रणम्

हटनीयं जलरोधकं डिजाइनम् : दर्पणस्य शरीरं विसर्जनकीटाणुनाशकं वा स्वचालितसफाईं कीटाणुनाशकं च यन्त्रं (यथा Olympus OER-A) समर्थयति।

डिस्पोजेबल सहायकसामग्री: यथा बायोप्सी वाल्वः, सक्शन ट्यूब च पारसंक्रमणं परिहरितुं।

(2) रोगी आराम अनुकूलन

अति-सूक्ष्म-अन्तःदर्शकः : व्यासः <6mm (यथा नासिका-पार-जठरदर्शी), वमन-प्रतिबिम्बं न्यूनीकरोति ।

CO2 insufflation system: वायुप्रवाहस्य स्थाने शस्त्रक्रियापश्चात् उदरस्य विस्तारं न्यूनीकरोति।

5. बुद्धिः दत्तांशप्रबन्धनं च

एआइ-सहायतायुक्तं निदानम् : स्वयमेव घावलक्षणानाम् (यथा पेरिसवर्गीकरणं, सानोवर्गीकरणं च) विश्लेषणं करोति ।

क्लाउड् स्टोरेज तथा दूरस्थपरामर्शः: DICOM मानकस्य समर्थनं करोति तथा च अस्पतालस्य PACS प्रणाल्या सह सम्बद्धः भवति।

शल्यक्रियायाः विडियो तथा शिक्षणम् : केससमीक्षाय वा प्रशिक्षणार्थं वा 4K विडियो रिकार्डिङ्ग्।

संक्षेपः

चिकित्साजठरान्त्र-अन्तर्दर्शन-उपकरणानाम् मूल-विशेषताः उच्च-परिभाषा, सटीकता, सुरक्षा, बुद्धिः च सन्ति, ये न केवलं निदान-आवश्यकतानां (प्रारम्भिक-कर्क्कट-परीक्षणस्य) पूर्तिं कुर्वन्ति अपितु जटिल-उपचारानाम् (यथा ईएसडी तथा ईआरसीपी) समर्थनं कुर्वन्ति भविष्ये एआइ प्रति अधिकं विकसितं भविष्यति, न्यूनतमं आक्रामकं, सुविधाजनकं च, निदानस्य उपचारस्य च दक्षतायां रोगी अनुभवं च सुदृढं करिष्यति।

13

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List