अन्वेषणं कर्तुं प्रयतस्व
भवन्तः यत् उत्पादस्य नाम, मॉडल् अथवा भागसङ्ख्यां अन्वेषयन्ति तत् प्रविष्टुं प्रयतध्वम्।
भवन्तः यत् उत्पादं, मॉडलं वा भागसङ्ख्यां वा अन्वेषयन्ति तत् प्रविष्टुं प्रयतध्वम्।भवता अन्वेषितं उत्पादनाम, मॉडलं वा भागसङ्ख्यां प्रविष्टुं प्रयतध्वम्।
भवन्तः यत् उत्पादं, मॉडलं वा भागसङ्ख्यां वा अन्वेषयन्ति तत् प्रविष्टुं प्रयतध्वम्।भवता अन्वेषितं उत्पादनाम, मॉडलं वा भागसङ्ख्यां प्रविष्टुं प्रयतध्वम्।
एएसएम प्लेसमेण्ट् हेड इलेक्ट्रॉनिक्स निर्माण उद्योगे एसएमटी प्लेसमेण्ट् मशीनस्य मूलघटकः अस्ति
CPP (Component Placement Head) वर्क हेड एएसएम प्लेसमेण्ट् मशीनस्य मूलघटकः अस्ति, यः फीडरतः घटकान् उद्धृत्य PCB बोर्ड् इत्यत्र सटीकरूपेण स्थापयितुं उत्तरदायी भवति
TH IC (Through-Hole Integrated Circuit) हेडः ASM प्लेसमेण्ट् मशीनस्य एकः प्रमुखः घटकः अस्ति यस्य उपयोगः विशेषतया थ्रू-होल घटकानां (यथा DIP ICs, connectors, electrolytic capacitors इत्यादयः) सम्मिलितुं भवति
CP20P कार्यशिरः (भागसङ्ख्या 03091157) उच्च-सटीक-स्थापन-यन्त्राणां कृते ASM (अधुना Siemens Electronic Assembly Systems) द्वारा डिजाइनं कृतं प्रमुख-स्थापन-मॉड्यूलम् अस्ति तथा च SMT-उत्पादन-पङ्क्तौ व्यापकरूपेण उपयुज्यते
SIPLACE CP14 कार्यशिरः उच्चगति-उच्च-सटीक-स्थापन-यन्त्राणां कृते ASM Assembly Systems (पूर्वं Siemens Electronic Assembly Systems) द्वारा डिजाइनं कृतं कोर-प्लेसमेण्ट्-मॉड्यूलम् अस्ति
ASM SIPLACE CP20A कार्यशिरः (भागसङ्ख्या 03058420) ASM Pacific Technology इत्यस्य अन्तर्गतं प्लेसमेण्ट् मशीनानां SIPLACE श्रृङ्खलायाः कोर प्लेसमेण्ट् मॉड्यूल् अस्ति, तथा च मध्यम-गति-उच्च-सटीकता-इलेक्ट्रॉनिक...
TWIN HEAD द्वय-ड्राइव-स्वतन्त्र-नियन्त्रण + हार्मोनिक-ड्राइवस्य माध्यमेन उद्योगस्य अग्रणी ±15μm@3σ प्लेसमेण्ट्-सटीकतां प्राप्नोति
ASM E BY SIPLACE CP12 SIPLACE प्लेसमेण्ट् मशीन श्रृङ्खलायां उच्च-सटीकता, उच्च-गति-स्थापन-शिरः अस्ति