ए एस एम फीडर

एएसएम फीडर एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनस्य एकः महत्त्वपूर्णः घटकः अस्ति, यः एएसएम (पूर्वं सीमेन्स) प्लेसमेण्ट् मशीन् इत्यस्य पिकअप-स्थाने इलेक्ट्रॉनिक-घटकानाम् सटीकरूपेण वितरणार्थं डिजाइनं कृतम् अस्ति एते फीडराः माउण्टिङ्ग् प्रक्रियायाः समये सुचारुतया कुशलतया च घटकस्य आपूर्तिं सुनिश्चितयन्ति, येन उच्चोत्पादकतायां प्लेसमेण्ट् सटीकतायां च योगदानं भवति । एएसएम फीडर्स् स्वस्य सटीकता, स्थायित्व, विभिन्नैः टेप-ट्रे-स्वरूपैः सह संगततायाः च कृते प्रसिद्धाः सन्ति । ते बहुप्रमाणेषु आगच्छन्ति-यथा 8mm, 12mm, 16mm च-विभिन्नघटकप्रकारानाम् अनुकूलतायै, तथा च ट्यूब-अथवा ट्रे-कृते टेप-फीडर-विशेष-फीडर-द्वयम् अपि अन्तर्भवति

अन्वेषणं कर्तुं प्रयतस्व

भवन्तः यत् उत्पादस्य नाम, मॉडल् अथवा भागसङ्ख्यां अन्वेषयन्ति तत् प्रविष्टुं प्रयतध्वम्।

फीडर आकारेण

फीडर FAQ

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List