शीघ्रं अन्विष्यताम्
SMT Machine FAQ
विस्तार्यताम्यथा यथा SMT (Surface Mount Technology) उत्पादनरेखाः अधिकाधिकं स्वचालिताः जटिलाः च भवन्ति तथा तथा प्रत्येकस्मिन् चरणे उत्पादस्य गुणवत्तां सुनिश्चितं करणं पूर्वस्मात् अपि अधिकं महत्त्वपूर्णम् अस्ति। तत्रैव AOI (Automated Optical Inspection) आगच्छति—एकः...
यदा आधुनिक SMT (Surface Mount Technology) उत्पादनपङ्क्तौ सटीकनिरीक्षणस्य विषयः आगच्छति तदा Saki 3D AOI (Automated Optical Inspection) प्रणाल्याः विश्वव्यापीषु सर्वाधिकं प्रार्थितसमाधानेषु अन्यतमाः सन्ति तेषां acc...
SAKI 3Si-LS3EX उच्च-प्रदर्शनयुक्तं 3D मिलाप-पेस्ट-निरीक्षण-उपकरणं (SPI, Solder Paste Inspection) अस्ति, यत् उच्च-सटीक-SMT (सतह-माउण्ट्-प्रौद्योगिकी) उत्पादन-पङ्क्तयः कृते डिजाइनं कृतम् अस्ति
मुद्रणस्य अनन्तरं तथा च पैचिंग् इत्यस्मात् पूर्वं SMT उत्पादनपङ्क्तौ उपयुज्यते यत् सोल्डरपेस्ट् आयतनं, ऊर्ध्वता, आकारः इत्यादीन् त्रिविममापदण्डान् ज्ञातुं शक्यते
पीसीबी-सङ्घटनस्य (PCBA) कृते उच्च-सटीक-त्रि-आयामी एक्स-रे-निरीक्षणं, विशेषतः गुप्त-सोल्डर-संधिषु तथा आन्तरिक-संरचनात्मक-दोषेषु यथा बीजीए, सीएसपी, क्यूएफएन-इत्येतत्
एसएमटी उत्पादनरेखायाः मध्यभागस्य पृष्ठस्य च अन्तः (पुनःप्रवाहसोल्डरिंग्-पश्चात्) कृते पीसीबी-सङ्घटनस्य द्रुतनिरीक्षणं, उच्चलाभप्रदर्शने स्थिरपरिचयदरेण च केन्द्रीकृत्य
प्रकारः उच्च-सटीकता 3D स्वचालित प्रकाशीय निरीक्षण उपकरण (AOI)
एसएमटी (सतह माउण्ट् प्रौद्योगिकी) उत्पादनरेखासु पीसीबी संयोजनस्य अनन्तरं उच्च-सटीक-त्रि-आयामी-गुणवत्ता-निरीक्षणाय उपयुज्यते यत् सुनिश्चितं भवति यत् सोल्डर-संधिः, घटक-माउण्टिङ्ग् इत्यादयः
अन्वेषणप्रौद्योगिकी : 3D स्टीरियो इमेजिंग प्रौद्योगिकी, बहुकोणप्रकाशस्रोतः उच्च-रिजोल्यूशन-कॅमेरा च सह संयुक्ता ।
SAKI BF-10D जापानस्य SAKI द्वारा प्रक्षेपितं उच्च-सटीक-2D स्वचालित-आप्टिकल-निरीक्षण-उपकरणम् (AOI) अस्ति, यत् अति-सटीक-PCB (यथा IC सबस्ट्रेट्, FPC, उच्च-घनत्व-HDI बोर्ड) कृते डिजाइनं कृतम् अस्ति
SAKI BF-Tristar2 "उच्चसटीकता + उच्चदक्षता + बुद्धिः" इति स्वस्य कोररूपेण गृह्णाति, बहु-वर्णक्रमीय-आप्टिकल-प्रणाल्याः अभिनव-संयोजनस्य माध्यमेन च