asm siemens smt placement machine SX1

asm siemens smt प्लेसमेंट मशीन SX1

SX1 विश्वस्य एकमात्रं प्लेसमेण्ट् समाधानं यत् व्यापकं ब्रैकटमॉड्यूलरतां साक्षात्करोति। अद्वितीयेन विनिमययोग्येन ब्रैकटेन सह आवश्यकतानुसारं उत्पादनक्षमता विस्तारिता वा न्यूनीकर्तुं वा शक्यते, अर्थात् SIPLACE आग्रहेण क्षमतां विस्तारयति ।

विवरणानि

सीमेन्स एसएमटी मशीन SX1 उच्च-मिश्रित-इलेक्ट्रॉनिक-उत्पादनस्य विश्वस्य प्रमुखं प्लेसमेण्ट्-मञ्चम् अस्ति । अत्र विस्तृतः परिचयः अस्ति : १.

यन्त्रविशेषताः

दृढं मापनीयता: SX1 विश्वस्य एकमात्रं प्लेसमेण्ट् समाधानं यत् व्यापकं ब्रैकट मॉड्यूलरीकरणस्य साक्षात्कारं करोति। अद्वितीयेन विनिमययोग्येन ब्रैकटेन सह आवश्यकतानुसारं उत्पादनक्षमता विस्तारिता वा न्यूनीकर्तुं वा शक्यते, अर्थात् SIPLACE on-demand expansion इति । ग्राहकाः ३० निमेषेषु सहजतया ब्रैकट-प्लेसमेण्ट्-हेड्-समूहं योजयितुं वा न्यूनीकर्तुं वा, उत्पादन-रेखा-विन्यासे परिवर्तनं विना उत्पादन-रेखा-क्षमतां वर्धयितुं वा समायोजयितुं वा, उत्पादन-परिवर्तनस्य लचीलेन प्रतिक्रियां दातुं, ग्राहक-निवेशस्य रक्षणं च कर्तुं शक्नुवन्ति

उच्चलचीलता : विभिन्नप्रकारस्य आकारस्य च घटकानां स्थापनार्थं उपयुक्ताः SIPLACE SpeedStar, SIPLACE MultiStar तथा SIPLACE TwinStar इत्यादिभिः विविधैः प्लेसमेण्ट् हेडैः सुसज्जितम् इदं 0201 (मेट्रिक)-6x6mm, 01005-50x50mm, 0201-200x125mm इत्यादीनां विविध-आकारस्य घटकान् सम्भालितुं शक्नोति, ये 0201 इत्येव लघु-उच्च-गति-स्थापन-आवश्यकतानां पूर्तिं कर्तुं शक्नोति, अपि च बृहत्-आकारस्य विशेष-आकारस्य घटकानां स्थापनं अपि सम्भालितुं शक्नोति

बुद्धिमान् कार्येषु समृद्धः : अस्मिन् बुद्धिमान् कार्याणां श्रृङ्खला अस्ति, यथा नोजल-ID इत्यस्य स्वचालितपरिचयः तथा च 320 नोजलस्थानपर्यन्तं कस्यापि नोजल-परिवर्तकस्य समीचीन-नोजलस्य विश्वसनीयचयनम् नोजलस्य स्थितिः नियमितरूपेण विश्लेषणं, क्षतिग्रस्तनोजलस्य स्वचालितसफाई, परित्यागः च; प्रत्येकं नूतनं लोडिंग्, नूतनं उत्पादनकार्यं, फीडरपरिवर्तनं वा सामग्रीस्प्लिसिंग् इत्यादीनां पश्चात् 8mm टेपस्य समीचीनचरणसेटिंग् इत्यस्य स्वचालितनिर्धारणम् एतत् अपर्याप्तरूपेण वर्णितघटकानाम्, नवीनसन्दर्भबिन्दुनाम् अथवा प्लेसमेण्ट्-उच्चताप्रश्नानां निबन्धनार्थं विजार्ड् अपि प्रदाति, तथा च उत्पादन-प्रारम्भस्य गतिं कर्तुं प्रत्यक्षतया यन्त्रे अथवा दूरस्थरूपेण सूचनां प्रविष्टुं/वा सत्यापयितुं शक्नोति

तकनीकी मापदण्ड

प्लेसमेण्ट् गतिः : IPC गतिः २९,५००cph, SIPLACE बेन्चमार्कमूल्यांकनवेगः ३७,०००cph, सैद्धान्तिकगतिः ४३,४५०cph अस्ति ।

प्लेसमेंट सटीकता: ±41μm/3σ (SpeedStar प्लेसमेंट हेड), कोण सटीकता ±0.5°/3σ अस्ति।

घटक श्रेणी: 0201 (मेट्रिक)-6x6mm.

PCB आकार: 50x50mm - अधिकतम। ८५०x५६०मि.मी.

पीसीबी मोटाई: 0.3 - 6.5mm.

पीसीबी वजन: अधिकतम। ३कि.ग्रा.

फीडर क्षमता : 120 8mm X फीडर।

यन्त्रस्य आयामाः १.५x२.४मी.

प्लेसमेण्ट् हेड फीचर्स्

SpeedStar (CP20P2): उच्चगतिना तथा अधिकतमसटीकतया 0201 (मेट्रिक) इत्येव लघुघटकानाम् स्थापनार्थं।

मल्टीस्टार (CPP): विश्वे एकमात्रः प्लेसमेण्ट् हेडः यः कलेक्ट् प्लेसमेण्ट्, पिक एण्ड् प्लेस्, मिक्स्ड मोड् इत्येतयोः मध्ये डिमाण्ड् ऑन स्विच् कर्तुं शक्नोति ।

TwinStar (TH): 22μm @3 (TwinStar सह) पर्यन्तं प्लेसमेण्ट् सटीकतायुक्तानां विशेषकार्यस्य कृते प्लेसमेण्ट् हेडः ।

अन्ये लाभाः

विश्वसनीयघटकपरिचयः : डिजिटल SIPLACE इमेजिंग प्रणाली सर्वेषां आकारानां वर्णानाञ्च घटकानां शीघ्रं विश्वसनीयतया च पहिचानं कर्तुं शक्नोति। SIPLACE दत्तांशकोशसूचनायाः साहाय्येन प्रणाली अफलाइनशिक्षणद्वारा अथवा प्रत्यक्षतया उत्पादनपङ्क्तौ नूतनघटकानाम् वर्णनं केवलं कतिपयेषु सेकेण्ड्षु सम्पूर्णं कर्तुं शक्नोति संगृहीतप्रतिबिम्बपुस्तकालयः स्क्रैप् इत्यादीनां घटकसम्बद्धानां विषयाणां विश्लेषणे सहायकः भवति ।

3D-परिचय-क्षमतया सह: उच्च-सटीक-घटक-कॅमेरा-तः द्वौ चित्रौ संयोजयित्वा 3D-प्रतिबिम्बं जनयितुं, एतत् विश्वसनीयतया क्षतिग्रस्त-THT-पिन-शिखरस्य अन्वेषणं कर्तुं शक्नोति तथा च महत्त्वपूर्णक्षेत्राणां लक्षितं जहाज-निरीक्षणं कर्तुं शक्नोति, यथा प्याड्-स्थानस्य निर्धारणं, परिरक्षण-चतुष्कोणस्य अधः घटकाः गम्यन्ते वा, तथा च स्थितिः सम्यक् अस्ति वा इति

सटीकं स्थापनदबावनियन्त्रणम् : गैर-संपर्कस्थापनेन तथा 0.5N तः 100N पर्यन्तं कुलस्थापनदाबनियन्त्रणेन सह, संवेदनशीलएलईडीतः दृढसंयोजकपर्यन्तं विभिन्नप्रकारस्य घटकानां स्थापनं साकारं कर्तुं शक्नोति।

लचीला संचरणपट्टिका : एतत् एकपट्टिकासंचरणं लचीलं द्वयपट्टिकासंचरणविधिं च प्रदाति । संचरणप्रकारेषु अतुल्यकालिकः, समकालिकः, स्वतन्त्रः च स्थापनविधयः सन्ति । ४५०mmx२६५mm आकारस्य लघुसर्किटबोर्ड् कुशलस्य द्वय-पट्टिका-संचरणस्य उपयोगेन चालयितुं शक्यते । AMS Smart Transport Module इत्यस्य उपयोगेन 1,525mmx560mm आकारस्य बृहत् सर्किट् बोर्ड् अपि संसाधितुं शक्यते ।

संक्षेपेण, Siemens SMT यन्त्रं SX1 लघु-बैच-बहुविध-SMT-उत्पादने उत्तमं प्रदर्शनं करोति । वाहन, स्वचालनम्, चिकित्सा, दूरसञ्चार, सूचनाप्रौद्योगिकी आधारभूतसंरचना इत्यादिषु अनेकक्षेत्रेषु अस्य व्यापकरूपेण उपयोगः भवति । गुणवत्तायाः, प्रक्रियाविश्वसनीयतायाः, वेगस्य च कृते भिन्न-भिन्न-उद्योगानाम् आवश्यकताः पूरयितुं शक्नोति ।

ASM SX1


नवीनतम लेख

अनुशंसित उत्पाद

एएसएम प्लेसमेंट मशीन FAQ

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List