मेडिकल एंडोस्कोप डेस्कटॉप होस्ट् आधुनिक न्यूनतम आक्रामक शल्यक्रियायाः निदानस्य च मूलसाधनम् अस्ति । अस्य तकनीकीमूल्यं मुख्यतया उच्च-सटीक-प्रतिबिम्बनम्, वास्तविक-समय-दत्तांश-संसाधनं, प्रणाली-एकीकरणं, बुद्धिमान् कार्याणि च प्रतिबिम्बितम् अस्ति । अस्य प्रमुखाः तान्त्रिकबिन्दवः निम्नलिखितरूपेण सन्ति ।
1. उच्च-संकल्प-प्रतिबिम्ब-प्रौद्योगिकी
4K/8K अति-उच्च-परिभाषा-प्रतिमाः: उच्च-संवेदनशीलता-CMOS अथवा CCD संवेदकानां उपयोगः, अति-उच्च-परिभाषा-संकल्पस्य समर्थनं (यथा 3840×2160 पिक्सेल), तथा च HDR-प्रौद्योगिक्या सह सहकार्यं कृत्वा गतिशील-परिधिं सुधारयितुम् तथा च सुनिश्चितं करोति यत् ऊतक-विवरणानि स्पष्टतया दृश्यन्ते
न्यून-प्रकाश-प्रतिबिम्बनम् : गुहाया: न्यून-प्रकाश-वातावरणे शोर-निवृत्ति-एल्गोरिदम्-द्वारा, पृष्ठ-प्रकाशित-संवेदकानां च माध्यमेन न्यून-शब्द-प्रतिबिम्बनं भवति
बहुवर्णक्रमीयप्रतिबिम्बनम् : केचन उच्चस्तरीयाः मेजबानाः घावस्य ऊतकस्य विपरीततां वर्धयितुं प्रतिदीप्तिः (यथा ICG प्रतिदीप्तिनेविगेशनम्) तथा संकीर्ण-पट्टिका-प्रकाशः (NBI) इत्यादीनां विशेष-आप्टिकल-मोडानां समर्थनं कुर्वन्ति
2. वास्तविकसमये प्रतिबिम्बसंसाधनं इञ्जिनम्
FPGA/GPU त्वरणम्: समर्पितानां हार्डवेयरद्वारा वास्तविकसमयस्य प्रतिबिम्बसंसाधनं, यत्र धारवर्धनं, रङ्गसुधारः, शोरनिवृत्तिः इत्यादयः सन्ति, तथा च विलम्बं मिलीसेकेण्ड्-मध्ये (यथा <50ms) नियन्त्रयितुं आवश्यकम्
एआइ-सहायतायुक्तं निदानम् : एकीकृतगहनशिक्षण-एल्गोरिदम् संदिग्धक्षतानां (यथा पॉलीप्स् तथा ट्यूमरः) चिह्नितुं शक्नोति, क्षतस्य आकारं मापनं कर्तुं शक्नोति, अपि च वास्तविकसमये रक्तस्रावस्य जोखिमस्य पूर्वानुमानं कर्तुं शक्नोति
3. बहुविध प्रणाली एकीकरण
बहु-यन्त्र-सम्बद्धता: प्रकाशस्रोतान्, न्यूमोपेरिटोनियम-यन्त्राणि, विद्युत्-शल्य-उपकरणं (यथा उच्च-आवृत्ति-विद्युत्-शल्य-चाकू), अल्ट्रासाउण्ड् इत्यादीनि एकीकृत्य, एकीकृत-अन्तरफलकस्य माध्यमेन नियन्त्रणं कृत्वा अन्तर्-शल्यक्रिया-सञ्चालन-स्विचिंग् न्यूनीकर्तुं शक्नुवन्ति
3D/VR समर्थनम् : केचन होस्ट् जटिलशल्यक्रियाणां (यथा लेप्रोस्कोपिक् रोबोट्) कृते गभीरताबोधं प्रदातुं 3D स्टीरियोस्कोपिक् दृष्टिः अथवा VR हेडसेट् समर्थयन्ति