एकःपृष्ठीय-माउण्ट उपकरण (SMD) 1.1.मुद्रितपरिपथफलकस्य (PCB) पृष्ठे प्रत्यक्षतया स्थापनार्थं विनिर्मितः इलेक्ट्रॉनिकघटकः अस्ति । पारम्परिक-थ्रू-होल्-घटकानाम् विपरीतम् येषु ड्रिल-छिद्राणां आवश्यकता भवति, एसएमडी-इत्येतत् समतलताम्र-पैड्-उपरि स्थापितं सोल्डर-करणं च भवति । एषा पद्धतिः स्थानस्य रक्षणं करोति, भारं न्यूनीकरोति, उच्चघनत्वयुक्तं परिपथनिर्माणं च सक्षमं करोति । एसएमडी-प्रौद्योगिकी आधुनिक-इलेक्ट्रॉनिक्सस्य आधारः अभवत् यतः एषा स्वचालित-सङ्घटनस्य उपयोगस्य अनुमतिं ददातिपिक-एण्ड्-प्लेस् यन्त्राणि, ये सहस्राणि घटकानि वेगेन सटीकतया च स्थापयन्ति । सामान्य-एसएमडी-मध्ये प्रतिरोधकाः, संधारित्राः, डायोडाः, ट्रांजिस्टराः, एकीकृत-सर्किटाः च सन्ति, ये सर्वे स्मार्टफोन-लैपटॉप्, चिकित्सा-उपकरण-इत्यादिषु दैनन्दिन-उपकरणेषु वर्तन्ते
एस एम डी प्रौद्योगिक्याः अवगमनम्
पृष्ठीय-माउण्ट्-यन्त्रस्य (SMD) परिभाषा २.
एकम्एस एम डीकृते अनुकूलितः लघुघटकः अस्तिपृष्ठीय-माउंट प्रौद्योगिकी (SMT) 1.1.. एते यन्त्राणि दीर्घ-सीसां विना आगच्छन्ति; तस्य स्थाने ते लघुधातुसंपर्कस्य उपयोगं कुर्वन्ति ये प्रत्यक्षतया सोल्डरपैड्-उपरि अवलम्बन्ते । तेषां संकुचिताकारः अभियंताः लघु-पीसीबी-इत्यत्र अधिकानि परिपथानि स्थापयितुं शक्नुवन्ति, यत् आधुनिक-पोर्टेबल-इलेक्ट्रॉनिक्स-कृते अत्यावश्यकम् अस्ति ।
एसएमडी तथा थ्रू-होल् प्रौद्योगिक्याः अन्तरम्
थ्रू-होल् घटकानां कृते पीसीबी-मध्ये छिद्राणि खननस्य आवश्यकता भवति, यत् स्थानस्य उपभोगं करोति, डिजाइनस्य लचीलतां च सीमितं करोति । एसएमडी घटकाः तु प्रत्यक्षतया पृष्ठभागे संलग्नाः भवन्ति । एतेन परिवर्तनेन घटकघनत्वं महत्त्वपूर्णतया वर्धते, निर्माणव्ययस्य न्यूनीकरणं च भवति । यथा, कोटि-कोटि-ट्रांजिस्टर-युक्तः स्मार्टफोनः केवलं SMD, SMT-सङ्घटनप्रक्रियायाः कारणात् एव अस्तित्वं प्राप्तुं शक्नोति ।
एस एम डी उद्योगमानकं किमर्थम् अभवत्
एसएमडी-प्रौद्योगिक्याः लोकप्रियता १९८० तमे दशके अभवत्, यदा निर्मातारः कार्यप्रदर्शने सुधारं कुर्वन्तः उत्पादानाम् लघुकरणस्य उपायान् अन्विषन् । पिक-एण्ड्-प्लेस्-यन्त्राणां उपयोगेन स्वचालित-संयोजनेन एसएमडी-सामूहिक-उत्पादनं व्यय-प्रभावी अभवत् । अद्यत्वे विश्वे ९०% अधिकाः इलेक्ट्रॉनिकसङ्घटनाः एसएमटी-इत्यस्य उपरि अवलम्बन्ते, येन एसएमडी-घटकाः वैश्विकमानकाः सन्ति ।
एस एम डी का इतिहास एवं विकास
पीसीबी सभायाः प्रारम्भिकाः दिवसाः
एसएमडी इत्यस्मात् पूर्वं इलेक्ट्रॉनिकसङ्घटनाः विशालाः, न्यूनदक्षाः च आसन् । अभियंताः दीर्घ-सीसायुक्तानि घटकानि सुरक्षितुं थ्रू-होल्-प्रौद्योगिक्याः उपयोगं कुर्वन्ति स्म । यांत्रिकरूपेण प्रबलाः सन्तः एताः सभाः डिजाइनघनत्वं सीमितं कृत्वा उत्पादनं मन्दं कृतवन्तः ।
१९८० तमे दशके थ्रू-होल् इत्यस्मात् एस.एम.डी
उपभोक्तृविद्युत्सामग्रीणां प्रति परिवर्तनेन लघुतरस्य, लघुतरस्य, सस्तानां च उपकरणानां मागः उत्पन्नः । अनेन अस्य प्रवर्तनं जातम्पृष्ठीय-माउंट प्रौद्योगिकी. जापानीनिर्मातारः प्रथमेषु एसएमटी-अनुमोदनेषु अन्यतमाः आसन्, येन दूरदर्शनेषु, रेडियोषु, औद्योगिकव्यवस्थासु च तस्य लाभः शीघ्रमेव सिद्धः अभवत् ।
एस एम टी में आधुनिक विकास
अद्यतनस्य एसएमटी-उत्पादन-रेखासु उच्चगति-पिक्-एण्ड्-प्लेस्-यन्त्राणि उपयुज्यन्ते ये प्रतिघण्टां एकलक्षाधिकं घटकं स्थापयितुं समर्थाः सन्ति । उन्नतंदृष्टि प्रणालीसूक्ष्मभागैः अपि सटीकताम् सुनिश्चितं करोति, यदा तु पुनः प्रवाहसोल्डरिंग् सुसंगतं, उच्चगुणवत्तायुक्तं संयोजनं प्रदाति । एसएमडी घटकानां स्वचालितसङ्घटनस्य च संयोजनं इलेक्ट्रॉनिक्सं लघुकरणं कार्यक्षमतां च प्रति निरन्तरं धक्कायति ।
SMD घटकानां प्रकाराः
एस एम डी प्रतिरोधक
एसएमडी प्रतिरोधकाः परिपथेषु धाराप्रवाहं नियन्त्रयन्ति । ते संख्यात्मकसङ्केतैः (उदा. १०३ = १०kΩ) चिह्निताः भवन्ति । तेषां संकुचितं डिजाइनं PCBs इत्यत्र सुलभं स्थापनं कर्तुं शक्नोति, एनालॉग् तथा डिजिटल सिस्टम् इत्येतयोः समर्थनं करोति ।
एस एम डी संधारित्र
संधारित्राणि ऊर्जां संग्रहयन्ति, मुञ्चन्ति च । एसएमडी रूपेण ते लघु आयताकारखण्डरूपेण दृश्यन्ते, सामान्यतया सिरेमिक अथवा टैंटलम् इत्यस्मात् निर्मिताः । ते स्मार्टफोनेषु, सङ्गणकेषु, विद्युत्प्रदायेषु च वोल्टेजं स्थिरयन्ति, कोलाहलं छानयन्ति च ।
एस एम डी डायोड
एसएमडी डायोड्स् वर्तमानदिशां नियन्त्रयन्ति । तेषां उपयोगः सुधारणे, संकेतसंरक्षणे, प्रकाशनिर्गमने (LED) च बहुधा भवति । तेषां लघु आकारः विश्वसनीयतायाः त्यागं विना संकुचितयन्त्रेषु एकीकरणं कर्तुं शक्नोति ।
एस एम डी ट्रांजिस्टर
ट्रांजिस्टर्स् स्विच् अथवा एम्पलीफायर् इत्यस्य रूपेण कार्यं कुर्वन्ति । एसएमडी प्रारूपेण ते पोर्टेबल इलेक्ट्रॉनिक्स इत्यस्मिन् विद्युत्प्रबन्धनं संकेतप्रक्रियाकरणं च सक्षमं कुर्वन्ति । आधुनिकप्रोसेसराः एतेषां लघु-लघु-ट्रांजिस्टरानाम् अरब-कोटिषु अवलम्बन्ते ।
एस एम डी एकीकृत परिपथ (ICs) 1 .
एकीकृतपरिपथाः एकस्यैव संकुलस्य अन्तः ट्रांजिस्टरस्य, प्रतिरोधकस्य, संधारित्रस्य च जटिलसङ्घटनाः भवन्ति । SMD ICs इत्यनेन सूक्ष्मनियन्त्रकाः, प्रोसेसरः, मेमोरी चिप्स् च सम्भवाः भवन्ति ये उन्नतप्रौद्योगिकीम् चालयन्ति ।
विशेष एसएमडी घटक
अन्येषु विशेषभागेषु प्रेरकाः, क्वार्ट्जस्फटिकाः, एलईडी च सन्ति । प्रत्येकं आवृत्तिनियन्त्रणे, ऊर्जासञ्चयने, अथवा दृश्यसंकेते भूमिकां निर्वहति । तेषां SMD संस्करणाः कार्यक्षमतां वर्धयन्ति तथा च स्थानस्य आवश्यकतां न्यूनीकरोति ।
SMD संकुलसङ्केताः आकाराः च
सामान्य एसएमडी कोड
SMD घटकाः संकुल-आकारैः चिह्निताः भवन्ति, यथा०४०२, ०६०३, ०८०५, तथा १२०६. संख्याः इञ्चस्य शतभागेषु दीर्घतां विस्तारं च दर्शयन्ति । यथा - ०६०३ प्रतिरोधकस्य परिमाणं ०.०६ × ०.०३ इञ्च् भवति ।
SMD Markings कथं पठितव्यम्
लघुघटकेषु संख्यात्मकं वा अल्फान्यूमेरिकं वा कोडं उपयुज्यते । प्रतिरोधकाः प्रायः त्रि-अङ्कीयसङ्ख्याः दर्शयन्ति, यदा तु डायोड-ट्रांजिस्टरयोः द्वि-अक्षर-सङ्केताः भवितुम् अर्हन्ति । समीचीनपरिचयार्थं दत्तांशपत्राणि अत्यावश्यकानि सन्ति ।
निर्मातृणां मध्ये संकुलमानकाः
अधिकांशः निर्मातारः JEDEC, IPC इत्यादीनां अन्तर्राष्ट्रीयमानकानां अनुसरणं कुर्वन्ति । एतेन संगतता सुनिश्चिता भवति तथा च आपूर्तिकर्तानां मध्ये स्रोतः सुलभः भवति । अभियंताः भागाः व्यापकरूपेण उपलब्धाः इति ज्ञात्वा आत्मविश्वासेन पीसीबी-निर्माणं कर्तुं शक्नुवन्ति ।
SMD इत्यस्य उपयोगस्य लाभाः
लघुतरं पदचिह्नं लघु च
एस एम डी भागइलेक्ट्रॉनिकयन्त्राणां आकारं भारं च न्यूनीकरोति। स्मार्टफोनः विशाल-थ्रू-होल्-प्रतिरोधकैः, संधारित्रैः च असम्भवः स्यात् ।
पिक-एण्ड्-प्लेस् मशीनैः सह द्रुततरं संयोजनम्
स्वचालितस्थापनेन प्रतिघण्टां सहस्राणि घटकानि माउण्ट् कर्तुं शक्यन्ते । पिक-एण्ड्-प्लेस्-यन्त्राणि एसएमटी-उत्पादन-रेखानां मेरुदण्डं जातम्, येन गतिः, सटीकता च द्वयमपि प्राप्यते ।
उच्चतर प्रदर्शन एवं संकेत अखण्डता
लघुविद्युत्मार्गाः प्रेरणं प्रतिरोधं च न्यूनीकरोति, येन उच्चावृत्तिप्रदर्शने सुधारः भवति । वायरलेस् उपकरणानां द्रुतदत्तांशसञ्चारस्य च कृते एतत् महत्त्वपूर्णम् अस्ति ।
द्विपक्षीय PCB माउण्टिंग क्षमता
यतः एसएमडी-इत्यस्य कृते खनित-छिद्रस्य आवश्यकता नास्ति, अतः पीसीबी-इत्यस्य उभयतः घटकाः स्थापयितुं शक्यन्ते । एतेन उपयोगयोग्यं स्थानं दुगुणं भवति, उच्चघनत्वस्य डिजाइनस्य समर्थनं च भवति ।
एस एम डी प्रौद्योगिक्याः चुनौतयः
Manual Soldering and Repair इत्यत्र कठिनताः
यन्त्राणि एसएमडी-इत्येतत् कुशलतया संयोजयन्ति चेदपि हस्तचलितपुनर्कार्यं चुनौतीपूर्णम् अस्ति । तेषां लघु आकारस्य कृते सोल्डरिंग् कृते सूक्ष्मदर्शकानां, सटीकसाधनानाम् आवश्यकता भवति ।
तापसंवेदनशीलताः पुनः प्रवाहः च विषयाः
एसएमडी पुनः प्रवाहसोल्डरिंग् इत्यस्य उपरि अवलम्बन्ते । यदि तापमानरूपरेखाः अशुद्धाः सन्ति तर्हि घटकाः दरारः अथवा विफलाः भवितुम् अर्हन्ति । निर्मातृभिः तापनचक्रस्य सावधानीपूर्वकं निरीक्षणं करणीयम् ।
लघु आकारस्य कारणेन परिचयस्य आव्हानानि
एसएमडी-चिह्नानि प्रायः लघु वा अनुपस्थितानि वा भवन्ति । अभियंताः सम्यक् भागस्य उपयोगं सुनिश्चित्य आँकडापत्राणि, आवर्धनसाधनं, परीक्षणविधिः च अवलम्बन्ते ।
आधुनिक इलेक्ट्रॉनिक्स इत्यस्मिन् एसएमडी इत्यस्य अनुप्रयोगाः
उपभोक्ता इलेक्ट्रॉनिक्स
स्मार्टफोन्, टैब्लेट्, लैपटॉप्, धारणीयानि च सर्वे एसएमडी-घटकानाम् उपरि बहुधा अवलम्बन्ते । तेषां संकुचितः आकारः उच्चकार्यक्षमतां सुनिश्चित्य स्लिम डिजाइनं सम्भवं करोति ।
मोटर वाहन एवं एयरोस्पेस अनुप्रयोग
आधुनिकवाहनेषु इञ्जिननियन्त्रण-एककेषु, संवेदकेषु, इन्फोटेन्मेण्ट्-प्रणालीषु च एसएमडी-इत्यस्य उपयोगः भवति । एयरोस्पेस् उपकरणानां लघुभारस्य उच्चविश्वसनीयतायाः च कार्यक्षमतायाः लाभः भवति ।
चिकित्सायन्त्राणि तथा IoT हार्डवेयर
पेसमेकरतः वायरलेस् निगरानीययन्त्राणां यावत् एसएमडी-इत्यनेन चिकित्सा-IoT-उत्पादाः लघुः, चतुराः, ऊर्जा-कुशलाः च भवन्ति ।
औद्योगिक उपकरण एवं रोबोटिक्स
स्वचालनप्रणाली, रोबोटिक्स, औद्योगिकनियन्त्रणानि च सर्वे आग्रहपूर्णवातावरणेषु सटीकसञ्चालनार्थं स्थायित्वार्थं च एसएमडी-इत्यस्य उपयोगं कुर्वन्ति ।
एस एम डी विनिर्माण प्रक्रिया
एसएमडी-आधारितसङ्घटनानाम् निर्माणप्रक्रिया उन्नतस्वचालनस्य, सख्तगुणवत्तानियन्त्रणस्य च उपरि निर्भरं भवति । पारम्परिकपद्धतीनां विपरीतम् ये मैनुअल् सोल्डरिंग् इत्यस्य उपरि बहुधा निर्भराः सन्ति, एसएमडी उत्पादनं प्रायः सर्वथा स्वचालितं भवति । एतेन उच्चवेगः, सुसंगतगुणवत्ता च सुनिश्चितः भवति ।
PCB डिजाइन तथा लेआउट विचार
प्रक्रिया आरभ्यतेPCB डिजाइन. अभियंताः पृष्ठीय-माउण्ट्-घटकानाम् अनुकूलित-विन्यासानां निर्माणार्थं सङ्गणक-सहायक-निर्माण-उपकरणानाम् उपयोगं कुर्वन्ति । प्रत्येकं पैड्, ट्रेस्, वाया च सटीकविद्युत् आवश्यकतां नियन्त्रयितुं योजना कृता अस्ति । यतः एसएमडी-घटकाः लघुः भवन्ति, अतः डिजाइन-नियमेषु अन्तरालस्य, सोल्डर-मास्क-निष्कासनस्य, ताप-राहतस्य च लेखा अवश्यं भवति । अस्मिन् स्तरे त्रुटयः संयोजनकाले विफलतां जनयितुं शक्नुवन्ति, अतः सावधानीपूर्वकं अनुकरणं परीक्षणं च अत्यावश्यकम् ।
एसएमटी विधानसभायां पिक-एण्ड्-प्लेस् यन्त्राणि
एकदा PCB सज्जं जातं चेत् उत्पादनं स्वचालितसङ्घटनं प्रति गच्छति ।पिक-एण्ड्-प्लेस् यन्त्राणिएस एम टी रेखानां हृदयं भवन्ति। ते रील, ट्रे, अथवा ट्यूब इत्यस्मात् SMD घटकान् चित्वा माइक्रोमीटर् सटीकतापूर्वकं PCB इत्यत्र स्थापयन्ति । उच्चगतियन्त्राणि प्रतिघण्टां एकलक्षाधिकं स्थापनं सम्भालितुं शक्नुवन्ति, यदा तु मध्यमपरिधियन्त्राणि लघु-बैच-अथवा आद्यरूप-धावनार्थं आदर्शाः सन्ति । एते यन्त्राणि अवलम्बन्तेदृष्टि प्रणालीसंरेखणं सम्यक् कर्तुं, प्रत्येकं घटकं सोल्डरिंग् इत्यस्मात् पूर्वं स्वस्य प्याड् इत्यत्र सम्यक् उपविशति इति सुनिश्चितं कुर्वन्तु।
आवश्यक पिक-एण्ड-प्लेस मशीन भागों तथा सहायक उपकरण
पिक-एण्ड्-प्लेस् यन्त्राणि केवलं तदा एव प्रभावीरूपेण कार्यं कुर्वन्ति यदा दक्षिणेन सह युग्मिताः भवन्तिउपसाधनम्.
फीडर: रील, यष्टिः, ट्रे वा घटकानां आपूर्तिं कुर्वन्तु। पट्टिका, बल्क, स्पन्दन-आपूर्ति-विधिषु च भिन्नाः फीडराः विद्यन्ते ।
नोजलम्: विशेषाणि शोषणसाधनाः ये भिन्न-आकारस्य, भिन्न-आकारस्य च घटकान् गृह्णन्ति । केचन यन्त्राणि भागस्य आधारेण स्वयमेव नोजलं स्वैप् कुर्वन्ति ।
दृष्टि प्रणाली: कैमरा तथा ऑप्टिकल सिस्टम् ये स्थापनस्य मार्गदर्शनं कुर्वन्ति, संरेखणस्य निरीक्षणं कुर्वन्ति, त्रुटिं न्यूनीकरोति च।
वाहकाः: विधानसभारेखायाः चरणानां मध्ये PCBs चालयन्तु।
मापनसाधनम्: यन्त्रस्य संरेखणं फीडरस्य परिशुद्धतां च निर्वाहयित्वा सटीकता सुनिश्चितं कुर्वन्तु।
प्रत्येकं सहायकं महत्त्वपूर्णां भूमिकां निर्वहति। विश्वसनीयं फीडरं, नोजलं च विना उत्तमयन्त्रमपि सुसंगतं परिणामं प्राप्तुं न शक्नोति ।
पुनः प्रवाह टांका प्रक्रिया
स्थापनानन्तरं PCB कपुनः प्रवाहित ओवन. अत्र पूर्वं प्रयुक्ता सोल्डर पेस्ट् घटकान् द्रवयति, फलकस्य सह बन्धयति च । अण्डकोषः पूर्वतापनस्य, सिञ्चनस्य, पुनः प्रवाहस्य, शीतलीकरणस्य च चरणैः सह सावधानीपूर्वकं नियन्त्रितस्य तापमानरूपरेखायाः अनुसरणं करोति । सटीकता महत्त्वपूर्णा अस्ति: अतितापनेन संवेदनशील-एसएमडी-क्षतिः भवितुम् अर्हति, यदा तु अल्पतापनेन सोल्डर-सन्धिः दुर्बलाः भवन्ति ।
गुणवत्ता नियन्त्रण एवं निरीक्षण
विश्वसनीयतायाः गारण्टीं दातुं निर्मातारः बहुविधनिरीक्षणप्रविधिं प्रयोजयन्ति:
अओइ(स्वचालित प्रकाशिक निरीक्षण) २.दुर्स्थापितानां वा गम्यमानानाम् भागानां जाँचं करोति।
क्ष-किरण निरीक्षणविशेषतः BGAs (Ball Grid Arrays) इत्यस्य अन्तर्गतं गुप्तसोल्डर-संधिदोषाणां ज्ञापनं करोति ।
सर्किट्-अन्तर्गत-परीक्षणम् (ICT) 1.1.विद्युत् कार्यक्षमतां सत्यापयति।
एताः प्रक्रियाः मिलित्वा प्रत्येकं SMD-सङ्घटनं कठोरप्रदर्शनमानकान् पूरयति इति सुनिश्चितं कुर्वन्ति ।
पिक-एण्ड्-प्लेस् यन्त्राणि तेषां सहायकानि च
पिक-एण्ड्-प्लेस् यन्त्राणिविशेषं ध्यानं अर्हन्ति यतोहि ते आधुनिकविद्युत्निर्माणं सक्षमं कुर्वन्ति। तेषां विना औद्योगिकपरिमाणे लघु-लघु-एसएमडी-घटकानाम् संयोजनं असम्भवं स्यात् ।
पिक-एण्ड्-प्लेस् यन्त्रं किम् ?
एकःपिक-एण्ड्-प्लेस् यन्त्रम्एकः स्वचालितः रोबोटिकप्रणाली अस्ति या एसएमडी घटकान् पीसीबी-इत्यत्र माउण्ट् करोति । एतत् फीडरतः भागान् उद्धर्तुं शोषणनोजलस्य उपयोगं करोति, कॅमेरा-उपयोगेन तान् संरेखयति, सोल्डर-पैड्-उपरि सटीकरूपेण स्थापयति च । यन्त्राणि आद्यरूपनिर्माणार्थं प्रवेशस्तरीयडेस्कटॉपमाडलात् आरभ्य सामूहिकनिर्माणार्थं उच्चगति औद्योगिक-एककानां यावत् सन्ति । तेषां सटीकता, प्रायः ±०.०१ मि.मी.
Pick-and-Place मशीन्स् SMD घटकान् कथं माउण्ट् कुर्वन्ति
यदा फीडराः घटकान् वितरन्ति तदा प्रक्रिया आरभ्यते । यन्त्रशिरः सॉफ्टवेयर-दृष्टि-प्रणालीभिः मार्गदर्शितः पीसीबी-मध्ये शीघ्रं गच्छति । प्रत्येकं भागं उत्थाप्य, सम्यक् उन्मुखीकृत्य, सोल्डर-पेस्ट्-युक्ते प्याड्-उपरि स्थापितं भवति । अनेकाः शिरः एकत्र कार्यं कर्तुं शक्नुवन्ति, येन चक्रसमयः न्यूनीकरोति । आधुनिकयन्त्राणि लघुभागान् सम्पादयन्ति यथा...०१००५ संकुलम्—वालुकाकणिकायाः अपेक्षया लघुतरः—अद्यापि सिद्धसमीपसटीकतां धारयन्।
सामान्यसामग्री तथा भागाः (फीडर, नोजल, ट्रे, गाड़ी)
सहायकसामग्री सुचारु यन्त्रसञ्चालनं सुनिश्चितं करोति:
फीडर: आपूर्तिस्य मेरुदण्डः। टेप् फीडर्स् अधिकांशं भागं सम्पादयन्ति, यदा तु ट्रे फीडर्स् बृहत्तराणि ICs प्रबन्धयन्ति ।
नोजलम्: चूषणार्थं विनिमययोग्याः युक्तयः। घटकवैविध्यस्य आधारेण यन्त्रेण दशकशः नोजलस्य उपयोगः कर्तुं शक्यते ।
ट्रे च शकटाः च: बृहत्तरस्य अथवा अनियमितघटकानाम् भण्डारणं प्रदातुं, प्रायः स्वचालितनियन्त्रणेन सह संयुक्तम्।
घटक संवेदक: डबल पिक्स् अथवा गम्यमानघटक इत्यादीनां दोषाणां अन्वेषणं कुर्वन्तु।
स्प्लिसिंग टूल्स: नूतनानां रीलानां विद्यमानानाम् रीलानां संयोजनेन निरन्तरं भोजनस्य अनुमतिं ददातु, येन अवकाशसमयः न्यूनीकरोति।
एते सहायकसामग्रीः न केवलं गतिं सुधारयन्ति अपितु उपजं विश्वसनीयतां च अधिकतमं कुर्वन्ति ।
यन्त्रभागानाम् अनुरक्षणं प्रतिस्थापनं च
सर्वेषां सटीकसाधनानाम् इव पिक-एण्ड्-प्लेस्-यन्त्राणां नियमितरूपेण परिपालनस्य आवश्यकता भवति । सहस्राणि चक्राणां अनन्तरं नोजलाः जीर्णाः भवन्ति, फीडर्-इत्यस्य संरेखणं नष्टं भवितुम् अर्हति, कन्वेयर-मेखलानां समायोजनस्य आवश्यकता भवति । निवारक-रक्षण-कार्यक्रमाः अवकाशसमयं न्यूनीकरोति । सुचारुरूपेण उत्पादनं सुनिश्चित्य स्पेयर पार्ट्स्-विशेषतः फीडर-नोजल्स्-सुलभतया उपलब्धाः भवेयुः ।
पिक-एण्ड्-प्लेस् मशीन्स् तथा पार्ट्स् कृते विश्वसनीयं आपूर्तिकर्तां चयनम्
समीचीनस्य आपूर्तिकर्तायाः चयनं महत्त्वपूर्णम् अस्ति। विश्वसनीयः भागीदारः न केवलं यन्त्राणि अपितु यन्त्राणि अपि प्रदातिविक्रयानन्तरं सेवा, स्पेयर पार्ट्स् उपलब्धता, तथा च तकनीकीसमर्थनम्. नकली उपसाधनं विपण्यां जोखिमम् अस्ति; तेषां उपयोगेन स्थापनदोषाः दीर्घकालीनविश्वसनीयतायाः समस्याः च भवितुम् अर्हन्ति । कम्पनीभिः विश्वसनीयैः आपूर्तिकर्ताभिः सह कार्यं कर्तव्यं ये प्रामाणिकतायाः गारण्टीं ददति, मापनसेवाः प्रदास्यन्ति, संचालकानाम् कृते प्रशिक्षणं च प्रदास्यन्ति ।
SMD घटकानां परिचयः कथं भवति
एसएमडी घटकाः अत्यन्तं लघुः भवन्ति, येन परिचयः चुनौतीपूर्णः भवति, विशेषतः मरम्मतस्य अथवा आद्यरूपस्य समये । अभियंताः, तकनीकिजनाः च सम्यक् भागपरिचयः सुनिश्चित्य अनेकाः पद्धतयः उपयुञ्जते ।
संहिताः लेबलानि च पठनम्
अनेकाः SMD प्रतिरोधकाः, संधारित्राः च उपयुञ्जतेसंख्यात्मकाः वा अल्फान्यूमेरिकाः वा सङ्केताः. यथा, “४७२” इति चिह्नितस्य प्रतिरोधकस्य अर्थः ४,७०० ओम् इति भवति । बृहत्तर-IC-मध्ये प्रायः स्पष्टाः भागसङ्ख्याः भवन्ति, यदा तु लघुतर-ट्रांजिस्टर-मध्ये केवलं द्वौ वा त्रीणि वा अक्षराणि प्रदर्शयितुं शक्नुवन्ति । एते चिह्नानि पुष्ट्यर्थं निर्मातृदत्तांशपत्रैः सह पारसन्दर्भिताः भवन्ति ।
परीक्षणार्थं बहुमापकानाम् उपयोगः
यदा संहिताः लुप्ताः अस्पष्टाः वा भवन्ति तदा तकनीकिणः तस्य उपरि अवलम्बन्तेबहुमापक परीक्षण. प्रतिरोधकानां प्रत्यक्षं मापनं, संधारित्राणां समाईयाः परीक्षणं, डायोडस्य ध्रुवतायाः परीक्षणं च कर्तुं शक्यते । यत्र दत्तांशपत्राणि अनुपलब्धाः सन्ति तत्र मरम्मतकार्यस्य समये एषः उपायः सामान्यः भवति ।
सन्दर्भसाधनं तथा निर्मातादत्तांशपत्राणि
ऑनलाइन-दत्तांशकोशाः मुद्रिताः सन्दर्भचार्टाः च SMD-चिह्नानां विकोडीकरणे सहायकाः भवन्ति । ICs तथा विशेषभागानाम् कृते निर्मातृदत्तांशपत्राणि सर्वाधिकं विश्वसनीयं स्रोतः एव तिष्ठन्ति । ते विद्युत्विनिर्देशाः, पिनविन्यासाः, पैकेजिंग्विवरणं च प्रदास्यन्ति, येन सम्यक् अनुप्रयोगः सुनिश्चितः भवति ।
एसएमडी बनाम टीएचटी (थ्रू-होल टेक्नोलॉजी) तुलना
अधिकांशेषु अनुप्रयोगेषु एसएमडी-प्रौद्योगिक्याः थ्रू-होल् इत्यस्य स्थानं गृहीतम्, परन्तु अद्यापि उभयम् अपि अद्वितीयभूमिकां सेवते । तेषां भेदानाम् अवगमनेन डिजाइनरः समीचीनसमाधानं चयनं कर्तुं साहाय्यं करोति ।
व्ययदक्षता
एसएमडी-सङ्घटनं सामान्यतया उच्चमात्रायां उत्पादनार्थं अधिकं व्यय-कुशलं भवति । स्वचालितयन्त्राणि सहस्राणि एसएमडी-इत्येतत् शीघ्रं स्थापयन्ति, येन श्रमव्ययः न्यूनीकरोति । परन्तु थ्रू-होल् इत्यस्य उपयोगः अद्यापि न्यूनमात्रायां अथवा आद्यरूपनिर्माणेषु भवति यत्र हस्तसङ्घटनं स्वीकार्यं भवति ।
यांत्रिक बल
थ्रू-होल् घटकाः दृढतरं यांत्रिकबन्धनं प्रददति यतः तेषां लीड्स् पीसीबी तथा उभयतः सोल्डरद्वारा गच्छन्ति । एतेन ते यांत्रिकतनावस्य सम्मुखे संयोजकानाम्, परिवर्तकानां, घटकानां वा कृते अधिकं उपयुक्ताः भवन्ति । तस्य विपरीतम् एसएमडी केवलं मिलापसन्धिषु अवलम्बते, ये बलेन दुर्बलाः भवन्ति परन्तु अधिकांशप्रयोगेषु पर्याप्ताः भवन्ति ।
विश्वसनीयता तथा कार्यप्रदर्शन
एसएमडी घटकाः लघुतरविद्युत्मार्गान् प्रदास्यन्ति, येन अधिष्ठापनं न्यूनीकरोति, उच्चावृत्तिषु कार्यप्रदर्शने सुधारः भवति । ते द्विपक्षीयं PCB डिजाइनं अपि अनुमन्यन्ते, घनत्वं वर्धयन्ति । उच्चशक्तियुक्तानां परिपथानाम् अत्यन्तं स्थायित्वस्य आवश्यकतां विद्यमानानाम् वातावरणानां च कृते थ्रू-होल् भागाः उपयोगिनो एव तिष्ठन्ति ।
एसएमडी प्रौद्योगिक्यां भविष्यस्य प्रवृत्तिः
यथा यथा इलेक्ट्रॉनिक्सः लघुः, द्रुततरः, अधिकः एकीकृतः च भवति तथा तथा एसएमडी-प्रौद्योगिक्याः विकासः निरन्तरं भवति । अनेकाः प्रवृत्तयः पृष्ठीय-माउण्ट्-यन्त्राणां, संयोजन-विधिनाम् च भविष्यं आकारयन्ति ।
लघुकरण एवं नैनो-एसएमडी
पोर्टेबल-धारणीय-यन्त्राणां मागः निरन्तरं चालयतिलघुकरणम्. एकदा लघु इति मन्यमानाः घटकाः, यथा ०६०३ संकुलाः, अधुना ०१००५ अथवा नैनो-एसएमडी संकुलाः अपि प्रतिस्थापिताः सन्ति । एतेषु लघुयन्त्रेषु अभियंताः स्मार्टघटिका, वायरलेस् इयरबड्, प्रत्यारोपणीयचिकित्सायन्त्राणि इत्यादीनां अति-संकुचित-उत्पादानाम् डिजाइनं कर्तुं शक्नुवन्ति ।
लचीला तथा धारणीय इलेक्ट्रॉनिक्स
भविष्ये इलेक्ट्रॉनिक्सः केवलं कठोर-पीसीबी-मध्ये एव सीमितः नास्ति ।लचीला परिपथाःतथा खिंचनीयाः उपधातुः एसएमडी-घटकानाम् वक्र-अथवा धारणीय-पृष्ठेषु स्थापनं कर्तुं शक्नोति । एषा प्रवृत्तिः स्वास्थ्यसेवा इत्यादीनां उद्योगानां लाभाय भवति, यत्र वस्त्रेषु अथवा त्वचापट्टिकासु एकीकृताः संवेदकाः निरन्तरं स्वास्थ्यनिरीक्षणं प्रदास्यन्ति ।
एस एम टी विधानसभायां एआइ तथा स्वचालनम्
पिक-एण्ड्-प्लेस्-यन्त्राणि चतुराः भवन्ति । के एकीकरणेन सहकृत्रिमबुद्धिः, यन्त्राणि स्वयमेव मापनं कर्तुं, घटक-अभिमुखीकरणं शीघ्रं ज्ञातुं, वास्तविकसमये स्थापनमार्गान् अनुकूलितुं च शक्नुवन्ति । पूर्वानुमानात्मकं अनुरक्षणं अपि अवकाशसमयं न्यूनीकरोति, यतः एआइ एल्गोरिदम्स् फीडर, नोजल, दृष्टिप्रणाली च धारणस्य प्रारम्भिकचिह्नानां कृते निरीक्षते ।
स्थायिविनिर्माण एवं सीसामुक्त घटक
पर्यावरणविनियमाः धक्कायन्तिपर्यावरण-अनुकूल-सङ्घटन-विधयः. सीस-रहितं मिलापं, पुनःप्रयोज्यसामग्री, ऊर्जा-कुशलं पुनः प्रवाह-ओवनं च अधुना मानकम् अस्ति । निर्मातारः फीडर-स्थापनस्य समये अपशिष्टस्य न्यूनीकरणे अपि च हरिततर-उत्पादनार्थं यन्त्र-उपयोगस्य अनुकूलनं कर्तुं केन्द्रीक्रियन्ते ।
IoT तथा 5G इत्यनेन सह एकीकरणम्
यथा यथा 5G संजालस्य विस्तारः भवति तथा च IoT उपकरणानां बहुलीकरणं भवति तथा तथा SMD घटकाः अधिकानि आवृत्तयः न्यूनतरं विद्युत् उपभोगं च नियन्त्रयितुं अर्हन्ति । उन्नत एसएमडी डिजाइनः उत्तमं संकेत अखण्डतां प्रदाति, स्वायत्तवाहनात् आरभ्य स्मार्टनगरपर्यन्तं सर्वं समर्थयति ।
SMD घटकानां कृते क्रयणमार्गदर्शिका
सफल-उत्पाद-विकासाय, निर्माणाय च समीचीन-एसएमडी-घटकानाम् चयनं महत्त्वपूर्णम् अस्ति । विचारणीया क्रयणरणनीतिः गुणवत्तां, व्यय-प्रभावशीलतां च सुनिश्चितं करोति ।
समीचीन आपूर्तिकर्ता चयन
आपूर्तिकर्ताः विश्वसनीयता, स्टॉक उपलब्धता, विक्रयोत्तरसेवा च भिन्नाः भवन्ति । विश्वसनीयः आपूर्तिकर्ता न केवलं घटकान् अपितु अपि प्रदातिअनुसन्धानक्षमता तथा प्रमाणीकरणप्रामाणिकतां सिद्धयितुं । अधिकृतवितरकैः सह कार्यं कृत्वा नकलीउत्पादानाम् जोखिमः न्यूनीकरोति ये उपकरणविश्वसनीयतायाः क्षतिं कर्तुं शक्नुवन्ति ।
मूल्यं उपलब्धतां च प्रभावितं कुर्वन्तः कारकाः
एसएमडी मूल्यानि घटकप्रकारस्य, संकुलस्य आकारस्य, वैश्विकआपूर्तिस्थितेः च उपरि निर्भरं भवति । अर्धचालकसंकटकाले दृश्यमानाः विपण्यस्य अभावाः व्ययस्य अत्यन्तं वृद्धिं कर्तुं शक्नुवन्ति । अभियंताः डिजाइन-चरणस्य प्रारम्भे एव स्रोत-रणनीतयः योजनां कुर्वन्तु, यदा सम्भवं भवति तदा वैकल्पिक-भागानाम् विचारं कुर्वन्तु ।
नकली SMD घटकानां परिहारः
इलेक्ट्रॉनिक्स-उद्योगे नकली-एसएमडी-इत्येतत् वर्धमाना समस्या अस्ति । एते भागाः समानाः दृश्यन्ते परन्तु प्रायः तनावे विफलाः भवन्ति । तान् परिहरितुं कम्पनीभिः केवलं अधिकृतानां आपूर्तिकर्ताभ्यः क्रयणं करणीयम्, घटकचिह्नानां सावधानीपूर्वकं जाँचः करणीयः, उपयोगः च करणीयःएक्स-रे निरीक्षणवाडिकैप्सुलेशन इतिमहत्त्वपूर्णभागानाम् कृते तकनीकाः।
बल्क क्रय एवं रसद
उच्च-मात्रायां उत्पादनस्य कृते बल्क-क्रयणेन प्रति-एककं व्ययः न्यूनीकरोति । आपूर्तिकर्ताः प्रायः पिक-एण्ड्-प्लेस् यन्त्राणां कृते अनुकूलितं रीलं वा ट्रे वा प्रदास्यन्ति, येन संयोजनस्य समये सुचारुरूपेण भोजनं सुनिश्चितं भवति । रसदस्य अपि महत्त्वम् अस्ति-क्षेत्रीय-आपूर्तिकर्तानां चयनेन लीड-समयः लघुः भवति, जहाज-जोखिमः च न्यूनीकरोति ।
एसएमडी-प्रौद्योगिकी आधुनिक-इलेक्ट्रॉनिक्स-विषये वर्चस्वं धारयति यतोहि सा संकुचित-निर्माणं, मूल्य-दक्षतां, उत्तमं प्रदर्शनं च प्रदाति । लघुप्रतिरोधकात् आरभ्य उन्नत-एकीकृत-परिपथपर्यन्तं एसएमडी-घटकाः स्मार्टफोन-तः चिकित्सा-उपकरणपर्यन्तं सर्वं शक्तिं ददति । पिक-एण्ड्-प्लेस् यन्त्राणां तेषां सहायकसामग्रीणां च उपयोगेन उच्चगतिः, उच्चमात्रायां उत्पादनं सम्भवं भवति, यदा तु सावधानीपूर्वकं स्रोतः, निरीक्षणं च विश्वसनीयतां सुनिश्चितं करोति यथा यथा इलेक्ट्रॉनिक्सस्य विकासः निरन्तरं भवति तथा तथा एसएमडी नवीनतायाः केन्द्रे एव तिष्ठति, भविष्याय लघुकरणं, स्वचालनं, चतुरतरयन्त्राणि च चालयिष्यति ।