Siemens Feeder 3X8mm SL 00141088

सीमेंस फीडर 3X8mm SL 00141088

3×8 SL फीडर दीर्घकालिकं स्थिरं संचालनं सुनिश्चितं कर्तुं शक्नोति तथा च कुशल SMT उत्पादनार्थं विश्वसनीयं बहुघटकं फीडिंग समाधानं प्रदातुं शक्नोति।

विवरणानि

1. उत्पादस्य अवलोकनं तथा मूललाभाः

१.१ उत्पादस्य स्थितिः

Siemens 3×8 SL Feeder (Model: 00141088) 8mm टेप्स् इत्यस्य कुशलप्रक्रियाकरणाय डिजाइनं कृतं त्रिचैनलसमकालिकं फीडिंग् उपकरणम् अस्ति । एतत् एकत्रैव त्रीणि भिन्नानि घटकानि पोषयितुं शक्नोति, येन एसएमटी-उत्पादनरेखानां प्लेसमेण्ट्-दक्षतायां लचीलेन च महत्त्वपूर्णतया सुधारः भवति ।

१.२ मूललाभाः

एकस्मिन् त्रयः कुशलः डिजाइनः : एकः फीडरः त्रयाणां घटकानां समकालिकं आपूर्तिं साक्षात्करोति, येन स्टेशनस्थानस्य रक्षणं भवति

बुद्धिमान् चैनलप्रबन्धनम् : प्रत्येकस्य चैनलस्य फीडिंग क्रियायाः स्वतन्त्रं नियन्त्रणम्

अति-उच्च-संगतता: SIPLACE पूर्ण-परिधि-स्थापन-यन्त्राणां सह संगतम्

सटीक फीडिंग: चरण सटीकता ± 0.04mm (@ 23± 1°C)

त्वरित सामग्री परिवर्तनम् : पेटन्ट अनलॉकिंग डिजाइन, सामग्री परिवर्तन समय <8 सेकण्ड्

दीर्घजीवनसंरचना: प्रमुखघटकजीवनं ≥10 मिलियनगुणम्

II. तकनीकीविनिर्देशाः संरचनात्मकविशेषताश्च

२.१ मूलभूतमापदण्डाः

Item पैरामीटर् मूल्यम्

टेप चौड़ाई 3×8mm (प्रति चैनल स्वतन्त्र)

फीडिंग स्टेप 2/4/8mm (प्रोग्रामेबल)

अधिकतम घटकस्य ऊर्ध्वता 3mm (प्रति चैनल) .

टेप मोटाई सीमा 0.1-0.5mm

भोजनस्य गतिः ४५ वारं/निमेषः (अधिकतमः) २.

बिजली आपूर्ति वोल्टेज 24VDC±5%

संचार अन्तरफलक RS-485

संरक्षणस्तर IP54

भारः १.२किलोग्रामः

२.२ यांत्रिकसंरचनायाः विशेषताः

त्रिचैनलस्वतन्त्रव्यवस्था : १.

स्वतन्त्रः स्टेपर मोटर ड्राइव (0.9° स्टेप कोण प्रति चैनल)

मॉड्यूलर आहारतन्त्रम् (पृथक् प्रतिस्थापनं कर्तुं शक्यते) २.

मार्गदर्शकतन्त्रम् : १.

परिशुद्धता सिरेमिक मार्गदर्शक रेल (कठोरता HV1500)

खण्डितदबावयन्त्रम् (प्रतिचैनलम् ३ दबावबिन्दवः) २.

संवेदक प्रणाली : १.

हॉल संवेदकः फीडिंग् स्थितिं पश्यति

ऑप्टिकल सेंसर सामग्री मेखला स्थितिं निरीक्षते (वैकल्पिकम्)

त्वरित परिवर्तनस्य डिजाइनः : १.

सामग्रीमेखलाविमोचनतन्त्रस्य एकहस्तसञ्चालनम्

वर्ण-सङ्केतित-चैनल (लाल/नील/हरिद्रा) २.

III. कोर फंक्शन्स तथा उत्पादन रेखा मूल्य

३.१ बुद्धिमान् कार्याणि

स्वतन्त्रं चैनलनियन्त्रणम् : १.

प्रत्येकस्य चैनलस्य कृते फीडिंग स्टेप दूरीयाः प्रोग्रामेबल सेटिंग्

विभिन्नघटकानाम् मिश्रितभोजनस्य समर्थनं कुर्वन्तु

स्थितिनिरीक्षणम् : १.

सामग्री मेखला शेष राशि पता लगाना

भोजनं असामान्यं चेतावनी

चैनलस्य उपयोगस्य आँकडानि

दत्तांशप्रबन्धनम् : १.

प्रत्येकस्य चैनलस्य कृते फीडिंग् गणनाः संग्रहयन्तु

नवीनतमं ५० अलार्मसूचनाः अभिलेखयन्तु

३.२ उत्पादनरेखामूल्यम्

स्थानस्य रक्षणम् : २ फीडर-स्थानकानां आवश्यकतां न्यूनीकरोतु

दक्षतासुधारः : सामग्रीपरिवर्तनस्य आवृत्तिः ६७% न्यूनीकरोतु ।

व्यय-अनुकूलनम् : उपकरणनिवेशं ४०% न्यूनीकरोतु

लचीला उत्पादनम् : उत्पादपरिवर्तनस्य शीघ्रप्रतिक्रिया

IV. अनुप्रयोग परिदृश्य

४.१ विशिष्टाः अनुप्रयोगघटकाः

प्रतिरोधक/संधारित्र सरणी

ट्रांजिस्टर संयोजन

एलईडी आरजीबी घटक

लघु संयोजकसमूहः

संवेदक मॉड्यूल

४.२ प्रयोज्य उद्योगाः

उपभोक्तृ इलेक्ट्रॉनिक्स

मोटर वाहन इलेक्ट्रॉनिक नियन्त्रण इकाई

अन्तर्जालस्य उपकरणम्

चिकित्सा इलेक्ट्रॉनिक

औद्योगिक नियन्त्रण मॉड्यूल

वि. सामान्यदोषाः समाधानाः च

५.१ दोषसङ्केतः द्रुतसन्दर्भसारणी

कोड दोषविवरणं सम्भाव्यकारणं व्यावसायिकसमाधानम्

E301 चैनल 1 फीडिंग विफलता 1. सामग्री टेप अटक

2. मोटरस्य विफलता 1. सामग्रीपट्टिकामार्गस्य जाँचं कुर्वन्तु

2. परीक्षण मोटर घुमावदार (8±0.5Ω भवितुमर्हति)

E302 चैनल 2 संवेदक असामान्यता 1. दूषण

2. दुर्बलसंयोजन 1. संवेदकविण्डो स्वच्छं कुर्वन्तु

2. FPC संयोजकस्य जाँचं कुर्वन्तु

E303 संचारव्यत्ययः 1. केबलक्षतिः

2. टर्मिनल प्रतिरोध 1. RS-485 रेखा की जाँच करें

2. 120Ω टर्मिनल प्रतिरोध की पुष्टि करें

E304 चैनल 3 स्थितिविचलन 1. पैरामीटर् त्रुटि

2. गियर धारण 1. पुनः मापन

2. गियर मेशिंग क्लीयरेंसस्य जाँचं कुर्वन्तु

E305 बहुचैनल-विग्रहः 1. कार्यक्रमदोषः

2. संकेतस्य हस्तक्षेपः 1. फीडिंग् समयस्य जाँचं कुर्वन्तु

2. कवचमापं योजयन्तु

५.२ चैनल-विशिष्टनिदानम्

चैनलपृथक्करणपरीक्षाः १.

एच्.एम.आइ.द्वारा प्रत्येकं चैनलं व्यक्तिगतरूपेण सक्रियं कुर्वन्तु

भोजनक्रिया स्निग्धं वा इति अवलोकयतु

वर्तमान तरङ्गरूपविश्लेषणम् : १.

सामान्य वर्तमान परिधि: 0.6-1.2A

असामान्यतरङ्गरूपं यांत्रिकप्रतिरोधं सूचयति

प्रकाशिकनिरीक्षणम् : १.

रेलस्य क्षरणं द्रष्टुं आवर्धककाचस्य उपयोगं कुर्वन्तु

मेखलादन्तछिद्राणां क्षतिं पश्यन्तु

VI. अनुरक्षण विनिर्देश

6.1 दैनिकं अनुरक्षणम्

सफाई : १.

प्रतिदिनं रजःरहितेन पटेन फीडरस्य पृष्ठभागं मार्जयेत्

प्रतिसप्ताहं वायुबन्दूकेन मार्गदर्शकरेलस्य मलिनतां स्वच्छं कुर्वन्तु (दाबः ≤ 0.15MPa) ।

स्नेहनप्रबन्धनम् : १.

मासिकस्नेहनम् : १.

गाइड रेल: Kluber ISOFLEX NBU15 (0.1g/चैनल)

गियर: Molykote EM-30L (ब्रश लेप विधि)

निरीक्षणस्थानम् : १.

प्रत्येकं चैनलस्य दाबबलं प्रतिदिनं पुष्टयन्तु

प्रतिसप्ताहं संयोजकस्य स्थितिं पश्यन्तु

6.2 नियमितं गहनं अनुरक्षणम्

त्रैमासिकं प्रदर्शनं कुर्वन्तु : १.

प्रत्येकस्य चैनलस्य आहारतन्त्रं विच्छिद्य स्वच्छं कुर्वन्तु

चैनलस्य समानान्तरतां मापनं कुर्वन्तु (विशेषं स्थिरीकरणं आवश्यकम्)

संवेदकप्रतिसादसमयस्य परीक्षणं कुर्वन्तु (<5ms भवितुमर्हति)

जीर्णं बुशिंगं प्रतिस्थापयन्तु (अधिकतमं अनुमतं निष्कासनं 0.02mm)

वार्षिक अनुरक्षण : १.

जीर्णभागान् पूर्णतया प्रतिस्थापयन्तु : १.

फीडिंग गियर सेट्

दबाव वसन्त

विद्युत प्रणाली इन्सुलेशन डिटेक्शन

फर्मवेयर उन्नयनं तथा पैरामीटर् अनुकूलनं

VII. सामान्यदोषाः अनुरक्षणविचाराः च

७.१ विशिष्टदोषविश्लेषणम्

बहु-चैनल-अतुल्यकालिकता : १.

मुख्यनियन्त्रणफलकस्य घड़ीसंकेतं पश्यन्तु

प्रत्येकस्य चैनलस्य मोटरड्राइव् करण्ट् सत्यापयन्तु

एकचैनलविफलता : १.

चैनलस्य विद्युत् आपूर्ति वोल्टेजं मापयन्तु (24±0.5V भवितुमर्हति)

प्रकाशयुग्मकस्य स्थितिं पश्यन्तु

अशुद्धं पट्टिकास्थापनम् : १.

मार्गदर्शकरेलस्य समानान्तरतां समायोजयन्तु

जीर्णं रचेट् प्रतिस्थापयन्तु

7.2 अनुरक्षणप्रवाहचित्रम्

पाठ

प्रारम्भ → घटनापुष्टिः → चैनलपृथक्करणपरीक्षा → विद्युत्परिचयः → यांत्रिकनिरीक्षणम्

↓ ↓ ↓ ↓

HMI निदान → नियन्त्रणफलकं प्रतिस्थापयन्तु → ड्राइवपरिपथस्य मरम्मतं कुर्वन्तु → यांत्रिकभागाः प्रतिस्थापयन्तु

पैरामीटर् मापन → कार्यात्मक परीक्षण → समाप्त

अष्टमः । प्रौद्योगिकीविकासः उन्नयनस्य च सुझावः

८.१ संस्करणपुनरावृत्तिः

२०१५ प्रथमा पीढी: मूलभूतः त्रिचैनल-फीडरः

२०१७ द्वितीयपीढी : मार्गदर्शकरेलव्यवस्थायां सुधारः

२०१९ तृतीया पीढी: वर्तमान बुद्धिमान् संस्करण

२०२२ चतुर्थी पीढी (नियोजित): एकीकृत दृश्यनिरीक्षण

८.२ उन्नयनमार्गः

हार्डवेयर उन्नयनम् : १.

वैकल्पिक उच्च-सटीकता एन्कोडर

CAN बससञ्चारं प्रति उन्नयनं कुर्वन्तु

सॉफ्टवेयर उन्नयनम् : १.

उन्नतचैनलप्रबन्धनसमूहं संस्थापयन्तु

पूर्वानुमानात्मकं अनुरक्षणकार्यं सक्षमं कुर्वन्तु

प्रणाली एकीकरणम् : १.

परस्परसंयोजक MES प्रणाली

दूरस्थनिरीक्षणम्

IX. प्रतियोगिभिः सह तुलनाविश्लेषणम्

तुलना मद 3×8 SL फीडर प्रतियोगी A प्रतियोगी B

चैनल स्वातन्त्र्य पूर्णतया स्वतन्त्र अर्धस्वतन्त्र लिंकेज

फीडिंग सटीकता ±0.04mm ±0.06mm ±0.1mm

प्रतिस्थापनसमयः <८ सेकण्ड् १२ सेकेण्ड् १५ सेकेण्ड्

संचार अन्तरफलक RS-485 CAN RS-232

जीवनचक्रस्य मूल्यं $0.002/समयः $0.003/समयः $0.005/समयः आसीत्

X. उपयोगस्य सुझावः सारांशः च

१०.१ उत्तमप्रथाः

पैरामीटर् अनुकूलनम् : १.

विभिन्नघटकानाम् कृते चैनलपैरामीटर् टेम्पलेट् स्थापयन्तु

"Soft Feed" इति कार्यं सक्षमं कुर्वन्तु परिशुद्धताघटकानाम् रक्षणं करोति

पर्यावरणनियन्त्रणम् : १.

तापमानं २०-२६ डिग्री सेल्सियस यावत् स्थापयन्तु

30-70%RH इत्यत्र आर्द्रतां नियन्त्रयन्तु

स्पेयर पार्ट्स रणनीति : १.

स्टैण्डबाई प्रमुखघटकाः : १.

चैनल गियर सेट (P/N: 00141089)

संवेदक मॉड्यूल (P/N: 00141090)

१०.२ सारांशः

Siemens 3×8 SL Feeder 00141088 अस्य अभिनवत्रि-चैनल-डिजाइनस्य, उत्तम-अन्तरिक्ष-उपयोगस्य, सटीक-फीडिंग-प्रदर्शनस्य च सह उच्च-घनत्वस्य SMT-उत्पादनस्य आदर्शः विकल्पः अभवत् अस्य उत्कृष्टविशेषताः सन्ति- १.

दक्षताक्रान्तिः : एकः फीडरः त्रिगुणं फीडिंग् क्षमताम् अवाप्नोति

बुद्धिमान् नियन्त्रणम् : प्रत्येकं चैनलं स्वतन्त्रतया प्रबन्धयन्तु

विश्वसनीयं स्थायित्वं च : सैन्य-श्रेणीयाः यांत्रिकसंरचना

भावी विकास दिशा : १.

एकीकृत एआइ चैनल अनुकूलन एल्गोरिदम

स्वयमेव स्नेहनं कृत्वा समष्टिसामग्रीणां उपयोगं कुर्वन्तु

वायरलेस पैरामीटर विन्यासः प्राप्तुं

उपयोक्तृभ्यः अनुशंसयन्तु : १.

चैनलस्य उपयोगस्य परिभ्रमणप्रणालीं स्थापयन्तु

नियमितरूपेण यांत्रिकसटीकतासत्यापनं कुर्वन्तु

व्यावसायिकं अनुरक्षणदलं प्रशिक्षयन्तु

उपकरणं विशेषतया निम्नलिखितयोः कृते उपयुक्तम् अस्ति : १.

स्मार्टफोन मदरबोर्ड उत्पादनम्

मोटर वाहन इलेक्ट्रॉनिक नियन्त्रण मॉड्यूल

उच्च-घनत्व इलेक्ट्रॉनिक विधानसभा

बहुविध लघु बैच उत्पादन

वैज्ञानिकप्रयोगस्य व्यावसायिकरक्षणस्य च माध्यमेन 3×8 SL फीडरः दीर्घकालीनस्थिरसञ्चालनं सुनिश्चितं कर्तुं शक्नोति तथा च कुशल-एसएमटी-उत्पादनार्थं विश्वसनीयं बहु-घटक-फीडिंग-समाधानं प्रदातुं शक्नोति।


नवीनतम लेख

अनुशंसित उत्पाद

फीडर FAQ

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List