asm Siemens d1 smt pick and place machine

asm Siemens d1 smt पिक एण्ड प्लेस मशीन

Siemens SIPLACE D1 मध्यम-उच्च-मात्रायां इलेक्ट्रॉनिक-निर्माणार्थं उपयुक्तं उच्च-गति-उच्च-सटीक-मॉड्यूलर-प्लेसमेण्ट्-यन्त्रम् अस्ति

विवरणानि

Siemens SIPLACE D1 मध्यम-उच्चमात्रायाः इलेक्ट्रॉनिक-निर्माणस्य (यथा उपभोक्तृ-इलेक्ट्रॉनिक्स, वाहन-इलेक्ट्रॉनिक्स, संचार-उपकरणम् इत्यादीनां) कृते उपयुक्तं उच्च-गति-उच्च-सटीक-मॉड्यूलर-प्लेसमेण्ट्-यन्त्रम् अस्ति अस्मिन् विविध-एसएमडी-घटकानाम् (यथा प्रतिरोधकाः, संधारित्राः, आईसी इत्यादयः) कुशलतया सटीकतया च स्थापयितुं उन्नतगतिनियन्त्रणप्रौद्योगिक्याः दृष्टिप्रणालीनां च उपयोगः भवति

ब्राण्ड पृष्ठभूमिः १.

Siemens SIPLACE श्रृङ्खला अधुना ASM Assembly Systems (ASMPT Group इत्यस्य अन्तर्गतम्) अस्ति, परन्तु उपकरणम् अद्यापि "SIPLACE" ब्राण्ड् इत्यस्य उपयोगं करोति ।

D1 श्रृङ्खला सीमेन्स-संस्थायाः क्लासिक-प्लेसमेण्ट्-यन्त्रेषु अन्यतमः अस्ति, यः उच्चगतिः, उच्चलचीलता, स्थिरता च इति कारणेन प्रसिद्धः अस्ति ।

2. कार्यसिद्धान्त

२.१ मूलभूतकार्यप्रवाहः

PCB Positioning: PCB यन्त्रे कन्वेयरमेखलाद्वारा प्रविशति, क्लैम्पिंगयन्त्रेण च निश्चयः भवति ।

घटक-उत्कर्षः : प्लेसमेण्ट्-शिरः फीडरतः घटकान् गृह्णाति ।

दृश्यमापनम् : उच्च-रिजोल्यूशन-कैमराः (ICM/FCM) घटकस्य स्थितिं, कोणं, आकार-विचलनं च ज्ञायन्ते ।

सटीकस्थापनम् : रेखीयमोटरः स्थापनशिरः चालयति यत् घटकं PCB इत्यत्र निर्दिष्टस्थाने सटीकरूपेण स्थापयितुं शक्नोति।

चक्रीयसञ्चालनम् : उपर्युक्तप्रक्रियायाः पुनरावृत्तिः यावत् सम्पूर्णं बोर्डं न माउण्ट् न भवति।

२.२ मूलप्रौद्योगिकी

रेखीय मोटर ड्राइव: नैनोमीटर स्थिति सटीकता (± 25μm @ 3σ)।

उड्डयनकेन्द्रीकरणं (Fly Vision): घटकानां मापनं गतिकाले भवति येन माउण्टिंग् गतिः वर्धते ।

बुद्धिमान् आहारप्रणाली : बहुविधभोजनपद्धतीनां (मेखला, ट्यूब, डिस्क) समर्थनं करोति ।

3. मूललाभाः

लाभ वर्णन

उच्च-गति-माउण्टिङ्ग् अधिकतम-वेगः ५०,००० CPH (विन्यासस्य आधारेण) यावत् प्राप्तुं शक्नोति ।

उच्च परिशुद्धता माउण्टिंग सटीकता ±25μm, 01005 छोटे घटक समर्थन।

मॉड्यूलर डिजाइन भिन्नाः माउण्टिङ्ग् हेड्स् (यथा १२ हेड्स्, १६ हेड्स्) तथा फीडर नम्बर्स् विन्यस्तुं शक्यन्ते ।

बुद्धिमान् अनुकूलनं SIPLACE Pro सॉफ्टवेयर स्वयमेव रेखापरिवर्तनसमयं न्यूनीकर्तुं माउण्टिङ्ग् मार्गं अनुकूलयति ।

व्यापक संगतता जटिल PCB डिजाइनस्य अनुकूलतायै 01005 ~ 30mm×30mm घटकानां समर्थनं करोति ।

4. मुख्यविशेषताः

४.१ हार्डवेयरविशेषताः

प्लेसमेण्ट् हेड: बहु-नोजल-डिजाइन (यथा १२-नोजल-शिरः), द्रुत-स्विचिंग्-समर्थनं करोति ।

फीडिंग प्रणाली: 200+ फीडर् यावत् विस्तारितुं शक्यते, 8mm ~ 56mm टेप सह संगतम्।

दृष्टिव्यवस्था : १.

ICM (Integrated Camera Module): घटकमापनार्थं उपयुज्यते ।

FCM (Fiducial Camera Module): PCB सन्दर्भबिन्दुपरिचयार्थं प्रयुक्तम् ।

गतिनियन्त्रणम् : रेखीयमोटर + झंझरी शासकः, उच्चगतिः उच्चसटीकता च सुनिश्चित्य।

४.२ सॉफ्टवेयरविशेषताः

SIPLACE Pro: प्रोग्रामिंग्, अनुकूलनं, निगरानीयकार्यं च प्रदाति ।

बुद्धिमान् रेखापरिवर्तनं: द्रुतकार्यक्रमस्विचिंग् समर्थयति तथा च अवकाशसमयं न्यूनीकरोति।

आँकडा विश्लेषणम् : गुणवत्ता अनुसन्धानक्षमतायाः कृते स्थापनदत्तांशं अभिलेखयति।

5. विशिष्टविनिर्देशाः

मद पैरामीटर्स

प्लेसमेंट स्पीड 30,000 ~ 50,000 सीपीएच

प्लेसमेंट सटीकता ± 25μm @ 3σ

घटक श्रेणी 01005 ~ 30 मिमी × 30 मिमी

PCB आकार न्यूनतम 50mm × 50mm, अधिकतम 510mm × 460mm

फीडर क्षमता अधिकतमं २००+ (विन्यासस्य आधारेण)

नियन्त्रण प्रणाली SIPLACE Pro

6. सामान्यदोषाः समाधानं च

6.1 घटक पिकअप विफलता

सम्भाव्यकारणानि : १.

नोजल अवरोध/परिधान

अपर्याप्त वैक्यूम दबाव

फीडर स्थिति ऑफसेट

समाधानं:

नोजलं स्वच्छं कुर्वन्तु अथवा प्रतिस्थापयन्तु।

वैक्यूमपम्पं वायुपाइपं च लीकं भवति वा इति पश्यन्तु।

फीडरं पुनः मापनं कुर्वन्तु।

6.2 प्लेसमेण्ट् ऑफसेट्

सम्भाव्यकारणानि : १.

दृश्य मापन त्रुटि

PCB Positioning अशुद्धम्

नोजल Z-अक्ष ऊंचाई सेटिंग त्रुटि

समाधानं:

कॅमेरा स्वच्छं कृत्वा दृष्टिप्रणालीं पुनः मापनं कुर्वन्तु।

PCB clamping device इत्यस्य सन्दर्भबिन्दुपरिचयस्य च जाँचं कुर्वन्तु।

Z-अक्षस्य ऊर्ध्वता पैरामीटर् समायोजयन्तु ।

६.३ उपकरणस्य अलार्म (यथा "मोटर अतिभारः")

सम्भाव्यकारणानि : १.

यांत्रिक जाम (गंदे मार्गदर्शक रेल/पेच) 1.1.

चालकस्य विफलता

समाधानं:

चलभागानाम् स्वच्छतां स्नेहनं च कुर्वन्तु।

यन्त्रं पुनः आरभत। यदि अलार्म अद्यापि ध्वन्यते तर्हि मरम्मतार्थं निर्मातृणां सम्पर्कं कुर्वन्तु।

६.४ सॉफ्टवेयरदोषः (यथा "कार्यक्रमः लोड् कर्तुं न शक्यते")

सम्भाव्यकारणानि : १.

प्रोग्राम सञ्चिकाक्षतिः

प्रणाली विग्रह

समाधानं:

सॉफ्टवेयरं वा यन्त्रं वा पुनः आरभत।

बैकअप प्रोग्राम् पुनः स्थापयन्तु अथवा सिस्टम् पुनः संस्थापयन्तु ।

7. अनुरक्षणस्य परिचर्यायाः च अनुशंसाः

दैनिकं परिपालनं : १.

चूषणनोजलं, कॅमेरा-लेन्सं च स्वच्छं कुर्वन्तु।

वैक्यूमदाबः सामान्यः अस्ति वा इति पश्यन्तु।

साप्ताहिकं अनुरक्षणम् : १.

मार्गदर्शकरेल्स्, पेचकान् च स्नेहयन्तु।

फीडर स्टेपर मोटरस्य जाँचं कुर्वन्तु।

नियमितमापनम् : १.

प्लेसमेण्ट् हेडस्य दृश्यप्रणाल्याः च मासिकं सटीकतामापनं कुर्वन्तु।

8. प्रयोज्य उद्योगाः

उपभोक्तृविद्युत्साधनम् : मोबाईलफोनः, टैब्लेट्, लैपटॉप् च

मोटर वाहन इलेक्ट्रॉनिक्स : ईसीयू, संवेदकाः

औद्योगिक नियन्त्रण : औद्योगिक नियन्त्रण मदरबोर्ड, पीएलसी

संचारसाधनम् : 5G मॉड्यूल, ऑप्टिकल मॉड्यूल

9. सारांशः

Siemens SIPLACE D1 उच्च-सटीकतायुक्तं, उच्च-मिश्रित-इलेक्ट्रॉनिक-निर्माणार्थं उपयुक्तं उच्च-प्रदर्शन-युक्तं प्लेसमेण्ट्-यन्त्रम् अस्ति । अस्य मॉड्यूलर डिजाइन, बुद्धिमान् अनुकूलनसॉफ्टवेयरं, स्थिरं प्रदर्शनं च एसएमटी उत्पादनरेखायाः मूलसाधनं करोति ।

मुख्य सुझावः : १.

नियमितरूपेण परिपालनेन विफलतायाः दरं न्यूनीकर्तुं शक्यते ।

जटिलसमस्यानां कृते अस्माकं तकनीकीसमर्थनेन सम्पर्कं कुर्वन्तु।

अधिकविस्तृततकनीकीमापदण्डानां वा समस्यानिवारणमार्गदर्शिकानां वा कृते कृपया SIPLACE D1 उपयोक्तृपुस्तिकां पश्यन्तु अथवा उपकरणसप्लायरस्य परामर्शं कुर्वन्तु।ASM D1


नवीनतम लेख

एएसएम प्लेसमेंट मशीन FAQ

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List