पुनः उपयोगयोग्यः ब्रोन्कोस्कोपः एकः अन्तःदर्शकः अस्ति यस्य पुनः उपयोगः बहुविधकीटाणुशोधनस्य नसबंदीस्य च अनन्तरं कर्तुं शक्यते, यस्य उपयोगः मुख्यतया श्वसनरोगाणां निदानार्थं चिकित्सायाश्च कृते भवति पारम्परिक डिस्पोजेबल ब्रोन्कोस्कोपस्य तुलने अस्य व्यय-प्रभावशीलतायां पर्यावरणसंरक्षणे च लाभाः सन्ति, परन्तु सुरक्षां सुनिश्चित्य सख्त-सफाई-कीटाणुनाशक-प्रक्रियाणां आवश्यकता वर्तते
1. मुख्यसंरचना कार्या च
सम्मिलनभागः : एकः सुडौ लचीला नली (प्रायः २.८-६.० मि.मी. बाह्यव्यासः), या मुखेन/नासिकाद्वारा श्वासनलीयां ब्रोन्किषु च प्रवेशं कर्तुं शक्नोति ।
प्रकाशिक प्रणाली : १.
रेशा-ब्रोन्कोस्कोपः : चित्रस्य मार्गदर्शनार्थं प्रकाशीय-तन्तु-बण्डलस्य उपयोगं करोति (मूलभूतपरीक्षायै उपयुक्तम्) ।
इलेक्ट्रॉनिकब्रोन्कोस्कोपः : अग्रे अन्ते उच्चपरिभाषायुक्तेन CMOS संवेदकेन सुसज्जितः, चित्रं स्पष्टतरं भवति (मुख्यधाराप्रवृत्तिः) ।
कार्यमार्गः : बायोप्सी संदंशः, कोशिकाब्रशः, लेजर-आप्टिकल्-तन्तुः इत्यादीनि उपकरणानि नमूनानि वा उपचारार्थं वा सम्मिलितुं शक्यन्ते ।
नियन्त्रणभागः : भिन्न-भिन्न-ब्रोन्कियल-शाखानां अवलोकनस्य सुविधायै लेन्स-कोणं (ऊर्ध्व-अधः, वाम-दक्षिणयोः) समायोजयन्तु ।
2. मूल-अनुप्रयोग-परिदृश्यानि
निदानम् : १.
फुफ्फुसस्य कर्करोगस्य परीक्षणम् (बायोप्सी, ब्रशिंग्) २.
फुफ्फुससंक्रमणार्थं रोगजनकानाम् नमूनानि
वायुमार्गस्य संकोचनस्य अथवा विदेशीयपिण्डस्य अन्वेषणम्
उपचार:
वायुमार्गस्य विदेशीयपिण्डानां निष्कासनम्
स्टेनोसिस फैलाव अथवा स्टेन्ट स्थापन
स्थानीय औषधस्य आधानम् (यक्ष्मरोगचिकित्सा) २.
3. पुनः उपयोगाय मुख्यप्रक्रियाः
सुरक्षां सुनिश्चित्य कीटाणुनाशकं नसबंदीं च विनिर्देशानां (यथा ISO 15883, WS/T 367) सख्तीपूर्वकं अनुसरणं करणीयम्:
शय्यायाः पार्श्वे पूर्वउपचारः : उपयोगानन्तरं तत्क्षणमेव पाइपं एन्जाइम-प्रक्षालन-विलयनेन प्रक्षाल्य स्रावस्य शुष्कं न भवति ।
हस्तशुद्धिः : भागाः विच्छेदनं कुर्वन्तु तथा च पाइप्स् तथा पृष्ठानि ब्रशं कुर्वन्तु।
उच्चस्तरीय कीटाणुशोधन/नसबंदी : १.
रासायनिकविसर्जनं (यथा ओ-फ्थालाल्डीहाइड्, पेरासिटिक अम्लम्)।
न्यूनतापमानस्य प्लाज्मा नसबन्दी (उच्चतापमानप्रतिरोधी न भवति इलेक्ट्रॉनिकदर्पणयोः कृते प्रयोज्यम्) ।
शोषणं भण्डारणं च : गौणप्रदूषणं परिहरितुं समर्पिते स्वच्छमन्त्रिमण्डले संग्रहणं कुर्वन्तु।
4. लाभाः सीमाः च
लाभाः
न्यूनव्ययः : दीर्घकालीनप्रयोगव्ययः डिस्पोजेबलब्रोन्कोस्कोपस्य अपेक्षया महत्त्वपूर्णतया न्यूनः भवति ।
पर्यावरणसंरक्षणम् : चिकित्साअपशिष्टं (प्रयोज्यव्याप्तेः प्लास्टिकप्रदूषणं) न्यूनीकरोतु।
व्यापककार्यम् : बृहत्तराः कार्यमार्गाः जटिलसञ्चालनानां (यथा जमे बायोप्सी) समर्थनं कुर्वन्ति ।
सीमाः
संक्रमणस्य जोखिमः : यदि सफाई सम्यक् न भवति तर्हि पारसंक्रमणं (यथा स्यूडोमोनास् एरुगिनोसा) भवितुम् अर्हति ।
जटिलं अनुरक्षणम् : लीकेज तथा ऑप्टिकल प्रदर्शनस्य नियमितरूपेण जाँचः करणीयः, तथा च अनुरक्षणस्य व्ययः अधिकः भवति ।
5. विकासप्रवृत्तिः
सामग्री उन्नयनम् : जीवाणुनाशकलेपनं (यथा रजतस्य आयनम्) संक्रमणस्य जोखिमं न्यूनीकरोति ।
बुद्धिमान् सफाई : पूर्णतया स्वचालितसफाई, कीटाणुनाशकयन्त्राणि च कार्यक्षमतां वर्धयन्ति ।
संकरविधिः : केचन चिकित्सालयाः सुरक्षायाः मूल्यस्य च सन्तुलनार्थं "पुनरावर्तनीय + डिस्पोजेबल" इत्यस्य संयोजनस्य उपयोगं कुर्वन्ति ।
संक्षेपः
पुनरावर्तनीयानि ब्रोन्कोस्कोप्स् श्वसननिदानस्य चिकित्सायाश्च महत्त्वपूर्णानि साधनानि सन्ति । ते किफायतीः कार्यात्मकाः च सन्ति, परन्तु कठोरकीटाणुनाशकप्रबन्धनस्य उपरि अवलम्बन्ते । भविष्ये सामग्रीनां, नसबन्दीप्रौद्योगिक्याः च उन्नत्या तेषां सुरक्षायां अधिकं सुधारः भविष्यति ।