Medical repetitive bronchoscopy equipment

चिकित्सा पुनरावर्तनीय ब्रोंकोस्कोपी उपकरण

पुनःप्रयोज्यः ब्रोन्कोस्कोपः एकः अन्तःदर्शकः अस्ति यस्य नसबंदीं कृत्वा बहुवारं पुनः उपयोगः कर्तुं शक्यते ।

राज्य:नव In stock:have supply
विवरणानि

पुनः उपयोगयोग्यः ब्रोन्कोस्कोपः एकः अन्तःदर्शकः अस्ति यस्य पुनः उपयोगः बहुविधकीटाणुशोधनस्य नसबंदीस्य च अनन्तरं कर्तुं शक्यते, यस्य उपयोगः मुख्यतया श्वसनरोगाणां निदानार्थं चिकित्सायाश्च कृते भवति पारम्परिक डिस्पोजेबल ब्रोन्कोस्कोपस्य तुलने अस्य व्यय-प्रभावशीलतायां पर्यावरणसंरक्षणे च लाभाः सन्ति, परन्तु सुरक्षां सुनिश्चित्य सख्त-सफाई-कीटाणुनाशक-प्रक्रियाणां आवश्यकता वर्तते

1. मुख्यसंरचना कार्या च

सम्मिलनभागः : एकः सुडौ लचीला नली (प्रायः २.८-६.० मि.मी. बाह्यव्यासः), या मुखेन/नासिकाद्वारा श्वासनलीयां ब्रोन्किषु च प्रवेशं कर्तुं शक्नोति ।

प्रकाशिक प्रणाली : १.

रेशा-ब्रोन्कोस्कोपः : चित्रस्य मार्गदर्शनार्थं प्रकाशीय-तन्तु-बण्डलस्य उपयोगं करोति (मूलभूतपरीक्षायै उपयुक्तम्) ।

इलेक्ट्रॉनिकब्रोन्कोस्कोपः : अग्रे अन्ते उच्चपरिभाषायुक्तेन CMOS संवेदकेन सुसज्जितः, चित्रं स्पष्टतरं भवति (मुख्यधाराप्रवृत्तिः) ।

कार्यमार्गः : बायोप्सी संदंशः, कोशिकाब्रशः, लेजर-आप्टिकल्-तन्तुः इत्यादीनि उपकरणानि नमूनानि वा उपचारार्थं वा सम्मिलितुं शक्यन्ते ।

नियन्त्रणभागः : भिन्न-भिन्न-ब्रोन्कियल-शाखानां अवलोकनस्य सुविधायै लेन्स-कोणं (ऊर्ध्व-अधः, वाम-दक्षिणयोः) समायोजयन्तु ।

2. मूल-अनुप्रयोग-परिदृश्यानि

निदानम् : १.

फुफ्फुसस्य कर्करोगस्य परीक्षणम् (बायोप्सी, ब्रशिंग्) २.

फुफ्फुससंक्रमणार्थं रोगजनकानाम् नमूनानि

वायुमार्गस्य संकोचनस्य अथवा विदेशीयपिण्डस्य अन्वेषणम्

उपचार:

वायुमार्गस्य विदेशीयपिण्डानां निष्कासनम्

स्टेनोसिस फैलाव अथवा स्टेन्ट स्थापन

स्थानीय औषधस्य आधानम् (यक्ष्मरोगचिकित्सा) २.

3. पुनः उपयोगाय मुख्यप्रक्रियाः

सुरक्षां सुनिश्चित्य कीटाणुनाशकं नसबंदीं च विनिर्देशानां (यथा ISO 15883, WS/T 367) सख्तीपूर्वकं अनुसरणं करणीयम्:

शय्यायाः पार्श्वे पूर्वउपचारः : उपयोगानन्तरं तत्क्षणमेव पाइपं एन्जाइम-प्रक्षालन-विलयनेन प्रक्षाल्य स्रावस्य शुष्कं न भवति ।

हस्तशुद्धिः : भागाः विच्छेदनं कुर्वन्तु तथा च पाइप्स् तथा पृष्ठानि ब्रशं कुर्वन्तु।

उच्चस्तरीय कीटाणुशोधन/नसबंदी : १.

रासायनिकविसर्जनं (यथा ओ-फ्थालाल्डीहाइड्, पेरासिटिक अम्लम्)।

न्यूनतापमानस्य प्लाज्मा नसबन्दी (उच्चतापमानप्रतिरोधी न भवति इलेक्ट्रॉनिकदर्पणयोः कृते प्रयोज्यम्) ।

शोषणं भण्डारणं च : गौणप्रदूषणं परिहरितुं समर्पिते स्वच्छमन्त्रिमण्डले संग्रहणं कुर्वन्तु।

4. लाभाः सीमाः च

लाभाः

न्यूनव्ययः : दीर्घकालीनप्रयोगव्ययः डिस्पोजेबलब्रोन्कोस्कोपस्य अपेक्षया महत्त्वपूर्णतया न्यूनः भवति ।

पर्यावरणसंरक्षणम् : चिकित्साअपशिष्टं (प्रयोज्यव्याप्तेः प्लास्टिकप्रदूषणं) न्यूनीकरोतु।

व्यापककार्यम् : बृहत्तराः कार्यमार्गाः जटिलसञ्चालनानां (यथा जमे बायोप्सी) समर्थनं कुर्वन्ति ।

सीमाः

संक्रमणस्य जोखिमः : यदि सफाई सम्यक् न भवति तर्हि पारसंक्रमणं (यथा स्यूडोमोनास् एरुगिनोसा) भवितुम् अर्हति ।

जटिलं अनुरक्षणम् : लीकेज तथा ऑप्टिकल प्रदर्शनस्य नियमितरूपेण जाँचः करणीयः, तथा च अनुरक्षणस्य व्ययः अधिकः भवति ।

5. विकासप्रवृत्तिः

सामग्री उन्नयनम् : जीवाणुनाशकलेपनं (यथा रजतस्य आयनम्) संक्रमणस्य जोखिमं न्यूनीकरोति ।

बुद्धिमान् सफाई : पूर्णतया स्वचालितसफाई, कीटाणुनाशकयन्त्राणि च कार्यक्षमतां वर्धयन्ति ।

संकरविधिः : केचन चिकित्सालयाः सुरक्षायाः मूल्यस्य च सन्तुलनार्थं "पुनरावर्तनीय + डिस्पोजेबल" इत्यस्य संयोजनस्य उपयोगं कुर्वन्ति ।

संक्षेपः

पुनरावर्तनीयानि ब्रोन्कोस्कोप्स् श्वसननिदानस्य चिकित्सायाश्च महत्त्वपूर्णानि साधनानि सन्ति । ते किफायतीः कार्यात्मकाः च सन्ति, परन्तु कठोरकीटाणुनाशकप्रबन्धनस्य उपरि अवलम्बन्ते । भविष्ये सामग्रीनां, नसबन्दीप्रौद्योगिक्याः च उन्नत्या तेषां सुरक्षायां अधिकं सुधारः भविष्यति ।

1

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List