SAKI BF-3AXiM110 एकः उच्चस्तरीयः 3D एक्स-रे स्वचालितनिरीक्षणप्रणाली (AXI) अस्ति, यः उच्चघनत्वयुक्तस्य इलेक्ट्रॉनिकसङ्घटनस्य (यथा BGA, CSP, PoP) तथा जटिलपैक्ड्-उपकरणानाम् (यथा SiP, Flip Chip) कृते डिजाइनं कृतम् अस्ति इदं पीसीबी-इत्यस्य आन्तरिकसंरचनायाः अविनाशकारीपरीक्षणं प्राप्तुं, गुप्त-सोल्डर-सन्धिषु, आन्तरिक-शून्यस्थानेषु, वेल्डिंग-दरारेषु अन्येषु दोषेषु च समाधानार्थं सूक्ष्म-केन्द्रित-एक्स-रे-इमेजिंग् + सीटी-स्कैनिङ्ग-प्रौद्योगिक्याः उपयोगं करोति, येषां कृते पारम्परिकः एओआई/एसपीआई न प्राप्नुयात्, तथा च उच्चस्तरीय-निर्माणक्षेत्रेषु यथा वाहन-इलेक्ट्रॉनिक्स, एयरोस्पेस्, चिकित्सा-उपकरणयोः च व्यापकरूपेण उपयोगः भवति
2. मूलप्रतिस्पर्धात्मकलाभाः
✅ अल्ट्रा-उच्च रिजोल्यूशन 3 डी इमेजिंग
नैनो-केन्द्रित-एक्स-रे ट्यूब: न्यूनतम-केन्द्रीकरण-आकारः ≤1μm, 0.1mm सूक्ष्मछिद्रं 01005 घटक-सोल्डर-संधिं च स्पष्टतया चिन्तयितुं शक्नोति ।
सीटी टोमोग्राफी (वैकल्पिकम्): बहुकोण-3D पुनर्निर्माणस्य समर्थनं करोति, दोषाणां त्रि-आयामी निर्देशांकं तथा आयतनं सटीकरूपेण स्थापयति ।
✅ बुद्धिमान दोष विश्लेषण इञ्जिन
एआइ गहनशिक्षण एल्गोरिदम्: स्वयमेव शून्यता, शीतसोल्डर, ब्रिजिंग् इत्यादीनां जटिलदोषाणां वर्गीकरणं करोति, यत्र <1% मिथ्यालार्मदरः भवति ।
बहुविध-परिचयः: भिन्न-भिन्न-परिचय-आवश्यकतानां (यथा द्रुत-पूर्ण-निरीक्षणं + प्रमुखक्षेत्राणां CT-स्कैनिङ्गम्) अनुकूलतायै 2D/3D-मोड-स्विचिंग्-समर्थनं करोति ।
✅ कुशल पता लगाना स्वचालन च
उच्च-गति-स्कैनिङ्ग् : अधिकतम-परिचय-वेगः 200mm/s (2D मोड) यावत् भवति, यत् द्वय-लेन-समानान्तर-परिचयस्य समर्थनं करोति ।
3. कोर डिटेक्शन कार्य
🔹 विशिष्ट दोषपरिचय क्षमता
दोषप्रकारः अन्वेषणसिद्धान्तः अनुप्रयोगप्रकरणाः
मिलापसन्धिषु शून्यता मिलापस्य अन्तः बुलबुलावितरणस्य 3D-CT विश्लेषणं मोटरवाहकबीजीए मिलापसंधिविश्वसनीयतासत्यापनम्
अगलितसोल्डरक्षेत्राणां पहिचानाय शीतसोल्डर-एक्स-रे-ग्रेस्केल-विपरीतता चिकित्सा-उपकरणेषु प्रमुख-सोल्डर-सन्धिषु अन्वेषणम्
समीपस्थस्य सोल्डर जॉइण्ट् कनेक्टिविटी इत्यस्य ब्रिजिंग् 3D मॉडल् पुनर्निर्माणं मोबाईलफोन मदरबोर्ड् कृते उच्चघनत्वस्य CSP पैकेजिंग्
घटकस्य विसंगतिः घटकस्य तथा पैडस्थानस्य 2D/3D तुलना एयरोस्पेस् पीसीबी विधानसभा सटीकतानियन्त्रणम्
🔹 विशेष आवेदन परिदृश्य
ताम्रस्तम्भ-बम्प-परिचयः: सूक्ष्म-बम्प्-इत्यस्य (Flip Chip-इत्यस्य कृते प्रयोज्यम्) ऊर्ध्वतायाः स्थिरतां मापयन्तु ।
छेदपूरणदरविश्लेषणस्य माध्यमेन: पीसीबी ताम्र-प्लेटेड-छिद्रस्य (PTH) धातुकरण-अखण्डतायाः परिमाणं कुर्वन्तु।
विफलताविश्लेषणम् (FA): PCB इत्यस्य आन्तरिकस्तरस्य शॉर्ट सर्किट्, दरार इत्यादीनां गुप्तदोषाणां स्थानं ज्ञातव्यम् ।
4. हार्डवेयर विन्यासः विनिर्देशः च
📌 प्रमुख हार्डवेयर घटक
एक्स-रे जनरेटर : १.
वोल्टेज रेंज: 30kV-110kV (समायोज्य), शक्ति ≥90W।
फोकस आकार: 1μm (न्यूनतम), जीवन ≥20,000 घण्टा।
डिटेक्टरः : १.
सपाट-पैनल-डिटेक्टर-संकल्पः: २०४८×२०४८ पिक्सेल्, गतिशीलपरिधिः १६बिट् ।
यांत्रिक प्रणाली : १.
नमूना चरण भार: ≤5kg, यात्रा 500mm × 500mm × 200mm (XYZ)।
झुकाव तंत्र: ± 60 ° (वैकल्पिक 360 ° घूर्णन सीटी मोड)।
📌 तकनीकी पैरामीटर सारांश सारणी
पैरामीटर BF-3AXiM110 विनिर्देश
एक्स-रे संकल्प ≤1μm (2D मोड), 5μm (3D-CT)
अधिकतम PCB आकार 510mm × 460mm
पता लगाने गति ≤200mm / s (2D), ≤30min / बोर्ड (पूर्ण सीटी स्कैन)
शून्य पता लगाने संवेदनशीलता ≥5μm (व्यास)
विकिरणसुरक्षा रिसावस्य मात्रा <1μSv/h, GBZ 117-2022 इत्यस्य अनुरूपम्
संचार अन्तरफलक SECS/GEM, TCP/IP, OPC UA
5. उद्योगस्य आवेदनप्रकरणाः
🚗 मोटर वाहन इलेक्ट्रॉनिक्स
ECU नियन्त्रणमॉड्यूल: उच्चतापमानस्य उच्चकम्पनवातावरणेषु विश्वसनीयतां सुनिश्चित्य BGA सोल्डरसंधिशून्यदरं (आवश्यकं <15%) ज्ञापयन्तु।
मोटरवाहन रडार पीसीबी : उच्च-आवृत्ति-संकेत-मार्गस्य थ्रू-होल्-पूरणस्य गुणवत्तां सत्यापयन्तु ।
🛰️ एरोस्पेस
उपग्रहसञ्चारमॉड्यूलः : सीटी बहुस्तरीयबोर्डानाम् आन्तरिकस्तरस्य अन्तरसंयोजनस्य स्कैनिङ्गं करोति यत् सूक्ष्मशॉर्टसर्किट्-जोखिमं समाप्तं करोति ।
उड्डयननियन्त्रणप्रणाली : उच्च-पिन-गणना-QFN-संकुलस्य सीसरहित-सोल्डर-संधिषु अखण्डतायाः अन्वेषणं कुर्वन्तु ।
🏥 चिकित्सा उपकरण
प्रत्यारोपनीयं इलेक्ट्रॉनिक्सम् : सुनिश्चितं कुर्वन्तु यत् सोल्डर-सन्धिषु विषाक्तधातुदूषकाणां (यथा सीसस्य अवशेषाः) मुक्ताः सन्ति ।
इमेजिंग उपकरण PCB: उच्च-वोल्टेज-परिपथानाम् इन्सुलेशन-अन्तरालस्य सत्यापनम्।
6. प्रतियोगिभ्यः भेदः
आयाम SAKI BF-3AXiM110 पारम्परिक एक्स-रे उपकरण
संकल्प ≤1μm (सूक्ष्म फोकस) सामान्यतः 3 ~ 5μm (बन्द ट्यूब)
अन्वेषणविधिः 2D+3D-CT एकीकरणं अधिकांशः केवलं 2D अथवा सरलटोमोग्राफी समर्थयति
बुद्धिः AI स्वचालितदोषवर्गीकरणं + SPC प्रवृत्तिविश्लेषणं मैनुअलव्याख्यायाः उपरि निर्भरं भवति
विस्तारता वैकल्पिक ऊर्जा स्पेक्ट्रम विश्लेषण (EDS) मॉड्यूल स्थिर कार्य
8. सारांशः अनुशंसः च
SAKI BF-3AXiM110 नैनो-परिमाणस्य एक्स-रे इमेजिंग्, बुद्धिमान् 3D पुनर्निर्माणं, उद्योग 4.0 एकीकरणक्षमता च माध्यमेन उच्च-विश्वसनीयता-इलेक्ट्रॉनिक-निर्माणस्य गुणवत्ता-रक्षकः अभवत् अस्य मूलमूल्यं अत्र अस्ति : १.
दोषनिवारणम् : प्रारम्भिकपदे सम्भाव्यदोषान् अवरुद्ध्य विक्रयोत्तरमरम्मतव्ययस्य न्यूनीकरणं कुर्वन्तु ।
प्रक्रिया अनुकूलनम् : परिमाणात्मकदत्तांशस्य माध्यमेन वेल्डिंग पैरामीटर समायोजनस्य प्रतिक्रिया (यथा शून्यदरः) ।
अनुपालनस्य गारण्टी: वाहनविनियमाः, चिकित्सा, एयरोस्पेस् इत्यादीनां सख्तमानकानां पूर्तिः।