एसएमटी स्वचालितस्प्लाइसरः सतहमाउण्ट् प्रौद्योगिकी (SMT) उत्पादनपङ्क्तौ उपयुज्यमानं स्वचालितं उपकरणम् अस्ति । मुख्यतया यन्त्रं न स्थगयित्वा रील-पट्टिकां (यथा प्रतिरोधक-संधारित्र-आईसी-आदि-घटकानाम् वाहक-पट्टिकां) स्वयमेव स्प्लिस-करणाय उपयुज्यते, येन उत्पादनस्य निरन्तरता, कार्यक्षमता च सुनिश्चिता भवति विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
1. मूलकार्यम्
स्वचालितं स्प्लिसिंग् : उत्पादनरेखायाः व्यत्ययस्य परिहाराय पूर्वस्य रील टेपस्य उपयोगात् पूर्वं स्वयमेव नूतनं पट्टिकां ज्ञात्वा स्प्लिसिंग् कुर्वन्तु ।
टेप-परिचयः : संवेदकानां अथवा दृश्य-प्रणालीनां माध्यमेन टेपस्य प्रकारं, पिच-विस्तारं च चिन्तयन्तु ।
सटीकं स्थितिनिर्धारणम् : घटकस्थापनविचलनं परिहरितुं नूतनपुराणपट्टिकानां संरेखणं सुनिश्चितं कुर्वन्तु।
अपशिष्टनियन्त्रणम् : स्वयमेव सुरक्षात्मकं पटलं वा पट्टिकायाः अपशिष्टं वा छिलन्तु।
2. मुख्यघटकाः
टेप क्लैम्पिंग तन्त्रम् : स्थिरपरिवहनं सुनिश्चित्य नूतनं पुरातनं च टेपं निश्चययन्तु।
कटिंग/स्प्लाइसिंग यूनिट् : टेपं गरमदबाने, अल्ट्रासाउण्ड् अथवा टेपद्वारा स्प्लिसं कुर्वन्तु।
संवेदकप्रणाली : पट्टिकायाः अन्तं, तनावः, स्प्लिसिंग् स्थानं च ज्ञापयन्तु ।
नियन्त्रणमॉड्यूलम् : PLC अथवा औद्योगिकसङ्गणकनियन्त्रणं, मानव-यन्त्र-अन्तरफलकं (HMI) समर्थनं करोति ।
अलार्म प्रणाली : असामान्यस्थितयः (यथा स्प्लिसिंग् विफलता, टेप ऑफसेट्) अलार्मं प्रेरयन्ति ।
3. कार्यप्रवाहः
टेप-अन्तं ज्ञातव्यम् : संवेदकः वर्तमान-पट्टिका समाप्तुं प्रवृत्तः इति ज्ञायते ।
नूतनपट्टिकायाः सज्जीकरणं: स्वयमेव नूतनपट्टिकां पोषयन्तु, पुरातनपट्टिकायाः सह समन्वयनार्थं समायोजयन्तु च ।
स्प्लिसिंग् : पुरातनपट्टिकायाः पुच्छं कटयित्वा नूतनपट्टिकायाः शिरसा सह संरेखणं कृत्वा बन्धनं कुर्वन्तु (टेपः अथवा उष्णप्रेसः)।
सत्यापनम् : स्प्लिसिंग् दृढतायाः स्थितिसटीकता च जाँचयन्तु।
उत्पादनं निरन्तरं कुर्वन्तु: हस्तहस्तक्षेपं विना निर्बाधसंयोजनम्।
4. तकनीकीलाभाः
दक्षतायां सुधारः : सामग्रीपरिवर्तनार्थं अवकाशसमयं न्यूनीकरोतु तथा च उपकरणानां उपयोगे (OEE) सुधारः।
व्ययस्य न्यूनीकरणं कुर्वन्तु : सामग्री अपव्ययस्य श्रमव्ययस्य च परिहारं कुर्वन्तु।
उच्चसटीकता: ±0.1mm स्प्लिसिंग सटीकता प्लेसमेंट मशीनस्य सटीकता सुनिश्चित्य।
संगतता: टेपविस्तारस्य (यथा 8mm, 12mm, 16mm इत्यादीनां) घटकप्रकारस्य च विविधतायाः अनुकूलतां प्राप्नुवन्तु ।
5. अनुप्रयोगपरिदृश्यानि
सामूहिक-उत्पादनम् : यथा उत्पादन-रेखाः येषु उपभोक्तृ-इलेक्ट्रॉनिक्सस्य, वाहन-इलेक्ट्रॉनिक्सस्य च निरन्तरं स्थापनस्य आवश्यकता भवति ।
उच्च-सटीकता-आवश्यकता: घटक-स्थानेषु (यथा उच्च-आवृत्ति-सञ्चार-मॉड्यूल्) सख्त-आवश्यकताभिः सह PCBs ।
मानवरहितकारखानानि : पूर्णतया स्वचालितं उत्पादनं प्राप्तुं एजीवी तथा एमईएस प्रणालीभिः सह सम्बद्धाः।
6. मुख्यधारायां ब्राण्ड् चयनं च
ब्राण्ड् : एएसएम, पैनासोनिक, यूनिवर्सल इन्स्ट्रूमेंट्स, घरेलू जुकी, यामाहा, आदि।
चयनबिन्दवः : १.
सामग्री टेप संगतता (चौड़ाई, अन्तराल)।
स्प्लिसिंग विधि (टेप/गर्म दबाने/अल्ट्रासोनिक)।
संचार-अन्तरफलकं (स्थापनयन्त्रैः सह सम्बद्धतां समर्थयति) ।
7. विकासप्रवृत्तिः
बुद्धिः - एआइ दृश्यनिरीक्षणं स्प्लिसिंग् गुणवत्तायाः भविष्यवाणीं च अनुरक्षणम्।
लचीलापनम् : लघुसमूहानां बहुविधानाञ्च कृते द्रुतरेखापरिवर्तनस्य आवश्यकतानुसारं अनुकूलतां कुर्वन्तु।
हरित ऊर्जा-बचना : सामग्री-अपव्ययस्य न्यूनीकरणं ऊर्जा-उपभोगस्य अनुकूलनं च ।
संक्षेपः
एसएमटी स्वचालितसामग्रीग्राहकयन्त्रं एसएमटी उत्पादनपङ्क्तयः दक्षतां स्वचालनस्तरं च सुधारयितुम् एकं प्रमुखं उपकरणं भवति, विशेषतया उच्चमिश्रणस्य उच्चनिर्गमस्य आवश्यकतायाः च आधुनिकविद्युत्निर्माणस्य कृते उपयुक्तम् अस्ति मानवहस्तक्षेपं न्यूनीकृत्य उत्पादनस्य विफलतायाः दरं महत्त्वपूर्णतया न्यूनीकरोति तथा च स्मार्टकारखानानां महत्त्वपूर्णः भागः अस्ति ।