smt auto splicer machine

smt ऑटो स्प्लिसर मशीन

SMT Auto Splicer इत्यस्य मूलसिद्धान्तः स्वचालनप्रौद्योगिक्याः माध्यमेन नवीनपुराणपट्टिकानां निर्बाधस्प्लिसिंग् प्राप्तुं भवति ।

राज्य:नव In stock:have supply
विवरणानि

SMT automatic splicer: सिद्धान्तानां लाभानाञ्च व्यापकः परिचयः

I. मूलसिद्धान्तः

एसएमटी स्वचालितस्प्लिसरस्य (Auto Splicer) मूलसिद्धान्तः स्वचालनप्रौद्योगिक्याः माध्यमेन नवीनपुराणपट्टिकानां निर्बाधस्प्लिसिंग् प्राप्तुं भवति, येन एतत् सुनिश्चितं भवति यत् सामग्रीपरिवर्तनप्रक्रियायाः समये एसएमटीस्थापनयन्त्रस्य स्थगितस्य आवश्यकता नास्ति, येन उत्पादनस्य निरन्तरता सुनिश्चिता भवति अस्य कार्यसिद्धान्ते मुख्यतया निम्नलिखितमुख्यलिङ्काः सन्ति ।

टेप डिटेक्शन तथा पोजीशनिंग

वर्तमानपट्टिकायाः अवशिष्टं परिमाणं प्रकाशविद्युत्संवेदकेन अथवा दृश्यप्रणाल्याः माध्यमेन वास्तविकसमये निरीक्षितं भवति, तथा च यदा पट्टिका समाप्तुं प्रवृत्ता भवति तदा स्प्लिसिंग् प्रक्रिया प्रवर्तते

नवीनपुराणपट्टिकानां संरेखणं सुनिश्चित्य पट्टिकायाः पिच (पिच) विस्तारं च सम्यक् चिनुत ।

टेप स्प्लिसिंग प्रौद्योगिकी

यांत्रिकं स्प्लिसिंग् : स्थितिसंरेखणं सुनिश्चित्य नवीनपुराणपट्टिकानां निश्चयार्थं परिशुद्धतामार्गदर्शकानां, क्लैम्पस्य च उपयोगं कुर्वन्तु ।

बन्धनविधिः : १.

टेप स्प्लिसिंग् : नवीनं पुरातनं च टेप्स् (अधिकांशघटकयोः कृते प्रयोज्यम्) बन्धनार्थं विशेषस्प्लिसिंग् टेपस्य उपयोगं कुर्वन्तु ।

हॉट प्रेस स्प्लिसिंग् : टेप्स् तापनं दबावं च कृत्वा बन्धनं कुर्वन्तु (उच्चतापप्रतिरोधी सामग्रीषु प्रयोज्यम्)।

अल्ट्रासोनिक वेल्डिंग् : टेप्स् (विशेषसामग्रीषु प्रयोज्यम्) फ्यूज् कर्तुं उच्च-आवृत्ति-कम्पनस्य उपयोगं कुर्वन्तु ।

अपशिष्टपट्टिका : स्वयमेव सुरक्षात्मकं पटलं वा सामग्रीपट्टिकायाः अपशिष्टं वा विच्छिन्दन्तु येन प्लेसमेण्ट् मशीनस्य नोजलं प्रभावितं न भवति।

नियन्त्रण प्रणाली

PLC अथवा औद्योगिक PC नियन्त्रणं स्वीकरोतु, उच्च-सटीक-गति-नियन्त्रणं प्राप्तुं सर्वो-मोटरेन सह सहकार्यं कुर्वन्तु ।

आँकडा समन्वयनं प्राप्तुं SMT प्लेसमेण्ट् मशीन् (यथा Fuji, Panasonic, Siemens इत्यादिभिः ब्राण्ड्) सह संचारस्य समर्थनं कुर्वन्तु ।

गुणवत्ता सत्यापन

संवेदकानां वा दृश्यनिरीक्षणस्य वा उपयोगं कृत्वा ज्ञातव्यं यत् स्प्लिस्ड सामग्रीपट्टिकाः संरेखिताः दृढतया च बन्धिताः सन्ति वा, येन अनन्तरं स्थापने व्यभिचारः नास्ति इति सुनिश्चितं भवति

2. मूललाभाः

एसएमटी स्वचालितसामग्रीनिबन्धनयन्त्राणां पारम्परिकहस्तसामग्रीप्रतिस्थापनविधिषु महत्त्वपूर्णलाभाः सन्ति, ये मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः भवन्ति:

उत्पादनदक्षतायां सुधारं कुर्वन्तु

शून्य-अवरोध-समय-सामग्री-प्रतिस्थापनम् : उत्पादन-रेखां स्थगयितुं आवश्यकता नास्ति, 24-घण्टानां निरन्तर-उत्पादनं प्राप्तं भवति, तथा च समग्र-उपकरण-दक्षता (OEE) 10%~30% वर्धिता भवति

सामग्रीप्रतिस्थापनसमयं न्यूनीकर्तुं: पारम्परिकं मैनुअल् सामग्रीप्रतिस्थापनं ३० सेकेण्ड् तः २ निमेषपर्यन्तं भवति, तथा च स्वचालितसामग्रीनियन्त्रणे केवलं ३~१० सेकेण्ड् यावत् भवति, यत् उत्पादनचक्रं बहु लघु करोति

उत्पादनव्ययस्य न्यूनीकरणम्

सामग्री-अपव्ययस्य न्यूनीकरणं : हस्त-सामग्री-प्रतिस्थापनस्य समये अनावश्यक-हानिः न भवेत् इति कृते सामग्री-पट्टिकायाः दीर्घतां सम्यक् नियन्त्रयन्तु ।

श्रमव्ययस्य रक्षणं कुर्वन्तु: नित्यं संचालकस्य हस्तक्षेपं न्यूनीकरोतु, विशेषतः रात्रौ पालिषु अथवा मानवरहितकार्यशालासु उपयुक्तम्।

प्लेसमेण्ट् सटीकतायां सुधारं कुर्वन्तु

±0.1mm उच्च-सटीकता-स्प्लिसिंग्, सामग्री-पट्टिका-विसंगति-कारणात् पैच-ऑफसेट्-परिहारं, उपज-दरं च सुधारयति ।

0201, 0402 इत्यादीनां सूक्ष्मघटकानाम् स्थिरपोषणार्थं उपयुक्तः तथा च QFN तथा BGA इत्यादीनां परिशुद्धतायुक्तानां ICs इत्यस्य कृते उपयुक्तम्।

उत्पादनस्य लचीलतां वर्धयन्तु

सामग्रीपट्टिकाविनिर्देशानां (8mm, 12mm, 16mm, इत्यादिभिः) सह संगतः, विभिन्नघटकप्रकारस्य समर्थनं करोति ।

मुख्यधारायां एसएमटी-उपकरणानाम् अनुकूलः (यथा Fuji NXT, Panasonic CM, ASM SIPLACE, इत्यादयः) ।

बुद्धिः अनुसन्धानक्षमता च

MES/ERP प्रणाली डॉकिंग् समर्थनं कुर्वन्ति, सामग्रीप्राप्त्यसमयं, बैचम् अन्यसूचनाः च अभिलेखयन्ति, उत्पादनदत्तांशनिरीक्षणक्षमतां च साकारयन्ति।

असामान्य-अलार्म-कार्यं (यथा सामग्री-पट्टिका-भङ्गः, स्प्लिसिंग्-विफलता) सह, दोषपूर्ण-उत्पादानाम् जोखिमं न्यूनीकरोतु ।

III. विशिष्टाः अनुप्रयोगपरिदृश्याः

उपभोक्तृविद्युत्साधनम् : मोबाईलफोन, टैब्लेट् इत्यादीनां बृहत्-परिमाणेन पीसीबी-स्थापनम् ।

मोटरवाहन इलेक्ट्रॉनिक्स : उच्चविश्वसनीयतायाः आवश्यकताभिः सह मोटरवाहन-श्रेणीघटकानाम् उत्पादनम्।

चिकित्सा/सञ्चारसाधनम् : सटीकघटकानाम् उच्चस्थिरतायाः आवश्यकताः।

4. भविष्यस्य विकासस्य प्रवृत्तिः

एआइ दृश्यनिरीक्षणम् : स्प्लिसिंग् गुणवत्तानिर्णयस्य अनुकूलनार्थं यन्त्रशिक्षणेन सह संयुक्तम्।

इन्टरनेट् आफ् थिंग्स (IoT) एकीकरणम् : पूर्वानुमानात्मकं अनुरक्षणं प्राप्तुं उपकरणस्य स्थितिः दूरस्थनिरीक्षणम्।

अधिकं लचीलं डिजाइनम् : लघुसमूहानां आवश्यकतानां अनुकूलतां तथा द्रुतरेखापरिवर्तनस्य बहुविधाः।

संक्षेपः

एसएमटी स्वचालित फीडर उच्च-सटीकता-संवेदन, बुद्धिमान् नियन्त्रणं, उन्नत-स्प्लिसिंग्-प्रौद्योगिक्याः माध्यमेन एसएमटी-उत्पादनस्य निर्बाध-संयोजनं प्राप्नोति, तथा च कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणे, गुणवत्तां सुनिश्चित्य च अपूरणीयाः लाभाः सन्ति यथा यथा इलेक्ट्रॉनिकनिर्माणं बुद्धिमत्तां प्रति विकसितं भवति तथा तथा स्वचालितफीडरः उच्च-मिश्रण-उच्च-मात्रायां एसएमटी-उत्पादन-रेखानां कृते मानक-उपकरणं भविष्यति

5

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List