ASM Siemens X4i SMT प्लेसमेण्ट् मशीन् किम् अस्ति?
सीमेन्स एसएमटी मशीन X4 (SIPLACE X4) एएसएम असेंबली सिस्टम्स् (पूर्वं सीमेन्स एसएमटी विभाग) द्वारा विकसिता उच्चप्रदर्शनयुक्ता एसएमटी प्लेसमेण्ट् प्रणाली अस्ति । SIPLACE X श्रृङ्खलायां उन्नततमेषु मॉडलेषु अन्यतमः इति नाम्ना X4 अपवादात्मकसटीकतायै, गतिं, लचीलतां च कृते अभियंता अस्ति । उपभोक्तृविद्युत्, वाहनविद्युत्, चिकित्सायन्त्राणि, संचारसाधनं च इत्यादीनां उच्चस्तरीयनिर्माणवातावरणानां कृते आदर्शम् अस्ति ।
उत्पादस्य लाभाः
अति-उच्चस्थापनवेगः : १५०,००० CPH (प्रतिघण्टां घटकाः) पर्यन्तं, सामूहिक-उत्पादनार्थं उपयुक्तः ।
उत्कृष्टस्थापनसटीकता: ±25μm @ 3σ (Cpk≥1.0), स्थिररूपेण 01005 (0.4×0.2mm) इत्यादीनां अति-लघुघटकानाम् स्थापनं कर्तुं शक्नोति।
लचीला मॉड्यूलर डिजाइन: बहु-कैंटिलीवर विन्यासस्य, सशक्तस्य मापनीयतायाः समर्थनं करोति, तथा च भिन्न-उत्पादन-आवश्यकतानां अनुकूलतां करोति ।
बुद्धिमान् फीडिंग् प्रणाली: बेल्ट्, डिस्क, ट्यूब फीडर इत्येतयोः समर्थनं करोति, स्वयमेव फीडर प्रकारस्य परिचयं करोति, रेखापरिवर्तनस्य समयं च न्यूनीकरोति ।
उन्नतदृश्यप्रणाली : उच्च-सटीक-स्थापनं सुनिश्चित्य उच्च-संकल्प-कैमराणां बुद्धिमान्-प्रतिबिम्ब-संसाधन-एल्गोरिदम्-इत्यस्य च उपयोगं करोति ।
ऊर्जाबचनं पर्यावरणसंरक्षणं च : गतिनियन्त्रणं अनुकूलयति, ऊर्जायाः उपभोगं न्यूनीकरोति, उत्पादनप्रक्रियायां कार्बन उत्सर्जनं न्यूनीकरोति च ।
उद्योग 4.0 संगतम्: उत्पादनदक्षतां सुधारयितुम् दूरस्थनिरीक्षणं, आँकडाविश्लेषणं, भविष्यवाणीं अनुरक्षणं च समर्थयति।
कार्यसिद्धान्त
Siemens X4 प्लेसमेण्ट् मशीन् उच्चगति-उच्च-सटीक-प्लेसमेण्ट् प्राप्तुं निम्नलिखित-कोर-प्रौद्योगिकीनां उपयोगं करोति:
बहु-कैंटिलीवर समानान्तर-स्थापनम् : १.
४ स्वतन्त्रानां ब्रैकटानां उपयोगं करोति (केषाञ्चन मॉडल् कृते वैकल्पिकम्), प्रत्येकं ब्रैकटः उत्पादनदक्षतां सुधारयितुम् स्वतन्त्रतया कार्यं कर्तुं शक्नोति ।
उड्डयनकेन्द्रीकरणप्रौद्योगिकी (उड्डयनदृष्टिः): १.
घटकाः गतिकाले दृश्यकेन्द्रीकरणं सम्पन्नं कुर्वन्ति, विरामसमयं न्यूनीकरोति, स्थापनवेगं च वर्धयन्ति ।
उच्च-सटीकता रेखीय मोटर चालन: १.
उच्चगति-उच्च-सटीक-गति-नियन्त्रणं प्राप्तुं रेखीय-मोटरस्य (पारम्परिक-सर्वो-मोटरस्य अपेक्षया) उपयोगं करोति ।
बुद्धिमान् दृश्यतन्त्रम् : १.
ऊर्ध्वगामिनी कॅमेरा : घटकपरिचयस्य, कोणसुधारस्य, दोषपरिचयस्य च कृते उपयुज्यते ।
अधोमुखी कॅमेरा : सटीकस्थापनस्थानं सुनिश्चित्य PCB सन्दर्भबिन्दुपरिचयार्थं उपयुज्यते ।
वैक्यूम सोखना प्रणाली : १.
स्थिरं पिकिंग्, प्लेसमेण्ट् च सुनिश्चित्य भिन्न-आकारस्य घटकानां अनुकूलतायै उच्च-सटीक-वैक्यूम-नोजलस्य उपयोगं कुर्वन्तु ।
बुद्धिमान् आहारप्रबन्धनम् : १.
मैनुअल् हस्तक्षेपं न्यूनीकर्तुं फीडरस्य प्रकारं घटकस्थानं च स्वयमेव चिनोतु।
मुख्यविशेषताः
उच्चगतिस्थापनम् १५०,००० CPH पर्यन्तं, सामूहिक-उत्पादनार्थं उपयुक्तम्
उच्च परिशुद्धता ± 25μm @ 3σ, 01005 अति-लघु घटक समर्थयति
लचीला विन्यासः भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये विस्तारणीया ब्रैकट-मात्रा
बुद्धिमान् फीडिंग् फीडरस्य स्वचालितपरिचयः, रेखापरिवर्तनस्य समयं न्यूनीकरोति
उन्नतदृष्टिः उच्च-रिजोल्यूशन-कॅमेरा + AI एल्गोरिदम् प्लेसमेण्ट्-सटीकतां सुधारयितुम्
ऊर्जा-बचने डिजाइन ऊर्जा-उपभोगस्य अनुकूलनं कृत्वा परिचालन-व्ययस्य न्यूनीकरणं कुर्वन्तु
उद्योगः 4.0 समर्थनं दूरस्थनिरीक्षणं, आँकडाविश्लेषणं, भविष्यवाणीं अनुरक्षणं च समर्थयति
विनिर्देशाः
पैरामीटर विनिर्देश
स्थापनवेगः १५०,००० CPH पर्यन्तं
प्लेसमेंट सटीकता ± 25μm @ 3σ (Cpk≥1.0)
घटक श्रेणी 01005 (0.4×0.2mm) ~ 30×30mm, अधिकतम ऊंचाई 12.7mm
PCB आकार न्यूनतम 50×50mm, अधिकतम 510×460mm
फीडर क्षमता 72 8mm टेप फीडर (विस्तारणीयः) समर्थयति
यन्त्रस्य आकारः प्रायः २.५m×१.८m×१.५m (दीर्घता×चौड़ाई×उच्चता)
भारः प्रायः २,८००किलोग्रामः
शक्ति आवश्यकताएँ 400V एसी, 50/60Hz, 16A
संपीडितः वायुः ६बार, स्वच्छः शुष्कः च
उपयोगस्य सावधानताः
पर्यावरणस्य आवश्यकताः : १.
तापमान: 20 ~ 26 ° C (इष्टतम संचालन तापमान)
आर्द्रता: 40 ~ 60% आरएच (स्थिर विद्युत परिहरतु)
यन्त्रस्य स्थिरं संचालनं सुनिश्चित्य धूल-प्रूफः, आघात-प्रूफः च
दैनिकं परिपालनं : १.
नोजल, कॅमेरा लेन्स, फीडर ट्रैक च नियमितरूपेण स्वच्छं कुर्वन्तु
वैक्यूम प्रणाली लीकं भवति वा इति पश्यन्तु
चलभागेषु नियमितरूपेण स्नेहनं कुर्वन्तु
संचालनविनिर्देशाः : १.
रेखां परिवर्तयन्ते सति फीडरः सम्यक् स्थापितः इति सुनिश्चितं कुर्वन्तु
माउण्टिङ्ग् त्रुटयः निवारयितुं PCB प्लेसमेण्ट् विचलनं परिहरन्तु
माउण्टिङ्ग् सटीकता सुनिश्चित्य यन्त्रं नियमितरूपेण मापनं कुर्वन्तु
सुरक्षाविषयाणि : १.
शल्यक्रियायाः समये एण्टीस्टैटिक कटिबन्धं धारयन्तु
यन्त्रस्य चालने हस्तहस्तक्षेपस्य अनुमतिः नास्ति
आपत्काले आपत्कालीनविरामबटनस्य उपयोगं कुर्वन्तु
सामान्यदोषाः समाधानाः च
1. दृष्टितन्त्रदोषः
सम्भाव्यकारणानि : १.
कॅमेरा-लेन्सः मलिनः अस्ति
प्रकाशस्रोतः पर्याप्तं उज्ज्वलः नास्ति
मापनदत्तांशः नष्टः भवति
समाधानं:
कॅमेरा-लेन्सं प्रकाशस्रोतं च स्वच्छं कुर्वन्तु
दृष्टिप्रणालीं पुनः मापनं कुर्वन्तु
प्रकाशस्रोतः सामान्यः अस्ति वा इति पश्यन्तु
2. नोजल समस्या
सम्भाव्यकारणानि : १.
नोजल अवरुद्धः अथवा क्षतिग्रस्तः अस्ति
अपर्याप्त वैक्यूम दाब
नोजल मॉडल् न मेलति
समाधानं:
नोजलं प्रतिस्थापयन्तु अथवा स्वच्छं कुर्वन्तु
वैक्यूमपम्पस्य पाइपलाइनस्य च जाँचं कुर्वन्तु
कार्यक्रमे नोजलविन्यासस्य पुष्टिं कुर्वन्तु
3. फीडरदोषः
सम्भाव्यकारणानि : १.
फीडर सम्यक् न स्थापितः
घटकाः उपयुज्यन्ते अथवा सामग्री अटति
संचारविफलता
समाधानं:
फीडरं पुनः संस्थापयन्तु
सामग्रीस्य स्थितिं पश्यन्तु, घटकान् पुनः पूरयन्तु च
फीडर-संयोजकं पश्यन्तु
4. गतितन्त्रदोषः
सम्भाव्यकारणानि : १.
यांत्रिक घटक जाम
सर्वो ड्राइव विफलता
संवेदक विफलता
समाधानं:
मार्गदर्शकरेलः, सीसस्क्रू च स्निग्धाः सन्ति वा इति पश्यन्तु
सर्वो ड्राइव् पुनः आरभत
संवेदकसंयोजनं पश्यन्तु
5. वाहकमेखलादोषः
सम्भाव्यकारणानि : १.
पीसीबी अटत्
संवेदक विफलता
ट्रैक चौड़ाई सेटिंग् त्रुटि
समाधानं:
अटन्तं PCB मैन्युअल् रूपेण निष्कासयन्तु
संवेदकस्य स्थितिं पश्यन्तु
पटलविस्तारं पुनः मापनं कुर्वन्तु
सीमेन्स X4 प्लेसमेण्ट् मशीन् उच्च-उच्च-गति, उच्च-सटीकता, लचील-विन्यासः, बुद्धिमान् प्रबन्धनं च कृत्वा उच्च-अन्त-इलेक्ट्रॉनिक-निर्माणस्य कृते आदर्शः विकल्पः अभवत् उचित-रक्षणस्य संचालनस्य च माध्यमेन उपकरणानां कार्यक्षमतां अधिकतमं कर्तुं शक्यते, अवकाशसमयः न्यूनीकर्तुं शक्यते, उत्पादनस्य गुणवत्ता च सुधारः कर्तुं शक्यते ।
प्रयोज्य उद्योगाः : १.
उपभोक्तृविद्युत्सामग्री (मोबाइलफोन, टैब्लेट्) २.
वाहन इलेक्ट्रॉनिक्स (ECU, sensors) 1.1.
चिकित्सा उपकरण (उच्च-सटीकता PCB) 1.1.
संचारसाधनम् (5G module) २.
यदि भवन्तः उत्पादनस्य अधिकं अनुकूलनं कर्तुं प्रवृत्ताः सन्ति तर्हि समग्रं उत्पादनदक्षतां सुधारयितुम् बुद्धिमान् समयनिर्धारणं आँकडाविश्लेषणं च प्राप्तुं ASM इत्यस्य SIPLACE सॉफ्टवेयर-समूहस्य संयोजनं कर्तुं अनुशंसितम् अस्ति