asm siemens x4i smt placement machine

asm siemens x4i smt प्लेसमेंट मशीन

Siemens SMT machine X4 (SIPLACE X4) इति उच्चप्रदर्शनयुक्तं SMT यन्त्रं ASM Assembly Systems (पूर्वं Siemens SMT मशीनविभागः) द्वारा प्रक्षेपितम् अस्ति ।

विवरणानि

ASM Siemens X4i SMT प्लेसमेण्ट् मशीन् किम् अस्ति?

सीमेन्स एसएमटी मशीन X4 (SIPLACE X4) एएसएम असेंबली सिस्टम्स् (पूर्वं सीमेन्स एसएमटी विभाग) द्वारा विकसिता उच्चप्रदर्शनयुक्ता एसएमटी प्लेसमेण्ट् प्रणाली अस्ति । SIPLACE X श्रृङ्खलायां उन्नततमेषु मॉडलेषु अन्यतमः इति नाम्ना X4 अपवादात्मकसटीकतायै, गतिं, लचीलतां च कृते अभियंता अस्ति । उपभोक्तृविद्युत्, वाहनविद्युत्, चिकित्सायन्त्राणि, संचारसाधनं च इत्यादीनां उच्चस्तरीयनिर्माणवातावरणानां कृते आदर्शम् अस्ति ।

उत्पादस्य लाभाः

अति-उच्चस्थापनवेगः : १५०,००० CPH (प्रतिघण्टां घटकाः) पर्यन्तं, सामूहिक-उत्पादनार्थं उपयुक्तः ।

उत्कृष्टस्थापनसटीकता: ±25μm @ 3σ (Cpk≥1.0), स्थिररूपेण 01005 (0.4×0.2mm) इत्यादीनां अति-लघुघटकानाम् स्थापनं कर्तुं शक्नोति।

लचीला मॉड्यूलर डिजाइन: बहु-कैंटिलीवर विन्यासस्य, सशक्तस्य मापनीयतायाः समर्थनं करोति, तथा च भिन्न-उत्पादन-आवश्यकतानां अनुकूलतां करोति ।

बुद्धिमान् फीडिंग् प्रणाली: बेल्ट्, डिस्क, ट्यूब फीडर इत्येतयोः समर्थनं करोति, स्वयमेव फीडर प्रकारस्य परिचयं करोति, रेखापरिवर्तनस्य समयं च न्यूनीकरोति ।

उन्नतदृश्यप्रणाली : उच्च-सटीक-स्थापनं सुनिश्चित्य उच्च-संकल्प-कैमराणां बुद्धिमान्-प्रतिबिम्ब-संसाधन-एल्गोरिदम्-इत्यस्य च उपयोगं करोति ।

ऊर्जाबचनं पर्यावरणसंरक्षणं च : गतिनियन्त्रणं अनुकूलयति, ऊर्जायाः उपभोगं न्यूनीकरोति, उत्पादनप्रक्रियायां कार्बन उत्सर्जनं न्यूनीकरोति च ।

उद्योग 4.0 संगतम्: उत्पादनदक्षतां सुधारयितुम् दूरस्थनिरीक्षणं, आँकडाविश्लेषणं, भविष्यवाणीं अनुरक्षणं च समर्थयति।

कार्यसिद्धान्त

Siemens X4 प्लेसमेण्ट् मशीन् उच्चगति-उच्च-सटीक-प्लेसमेण्ट् प्राप्तुं निम्नलिखित-कोर-प्रौद्योगिकीनां उपयोगं करोति:

बहु-कैंटिलीवर समानान्तर-स्थापनम् : १.

४ स्वतन्त्रानां ब्रैकटानां उपयोगं करोति (केषाञ्चन मॉडल् कृते वैकल्पिकम्), प्रत्येकं ब्रैकटः उत्पादनदक्षतां सुधारयितुम् स्वतन्त्रतया कार्यं कर्तुं शक्नोति ।

उड्डयनकेन्द्रीकरणप्रौद्योगिकी (उड्डयनदृष्टिः): १.

घटकाः गतिकाले दृश्यकेन्द्रीकरणं सम्पन्नं कुर्वन्ति, विरामसमयं न्यूनीकरोति, स्थापनवेगं च वर्धयन्ति ।

उच्च-सटीकता रेखीय मोटर चालन: १.

उच्चगति-उच्च-सटीक-गति-नियन्त्रणं प्राप्तुं रेखीय-मोटरस्य (पारम्परिक-सर्वो-मोटरस्य अपेक्षया) उपयोगं करोति ।

बुद्धिमान् दृश्यतन्त्रम् : १.

ऊर्ध्वगामिनी कॅमेरा : घटकपरिचयस्य, कोणसुधारस्य, दोषपरिचयस्य च कृते उपयुज्यते ।

अधोमुखी कॅमेरा : सटीकस्थापनस्थानं सुनिश्चित्य PCB सन्दर्भबिन्दुपरिचयार्थं उपयुज्यते ।

वैक्यूम सोखना प्रणाली : १.

स्थिरं पिकिंग्, प्लेसमेण्ट् च सुनिश्चित्य भिन्न-आकारस्य घटकानां अनुकूलतायै उच्च-सटीक-वैक्यूम-नोजलस्य उपयोगं कुर्वन्तु ।

बुद्धिमान् आहारप्रबन्धनम् : १.

मैनुअल् हस्तक्षेपं न्यूनीकर्तुं फीडरस्य प्रकारं घटकस्थानं च स्वयमेव चिनोतु।

मुख्यविशेषताः

उच्चगतिस्थापनम् १५०,००० CPH पर्यन्तं, सामूहिक-उत्पादनार्थं उपयुक्तम्

उच्च परिशुद्धता ± 25μm @ 3σ, 01005 अति-लघु घटक समर्थयति

लचीला विन्यासः भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये विस्तारणीया ब्रैकट-मात्रा

बुद्धिमान् फीडिंग् फीडरस्य स्वचालितपरिचयः, रेखापरिवर्तनस्य समयं न्यूनीकरोति

उन्नतदृष्टिः उच्च-रिजोल्यूशन-कॅमेरा + AI एल्गोरिदम् प्लेसमेण्ट्-सटीकतां सुधारयितुम्

ऊर्जा-बचने डिजाइन ऊर्जा-उपभोगस्य अनुकूलनं कृत्वा परिचालन-व्ययस्य न्यूनीकरणं कुर्वन्तु

उद्योगः 4.0 समर्थनं दूरस्थनिरीक्षणं, आँकडाविश्लेषणं, भविष्यवाणीं अनुरक्षणं च समर्थयति

विनिर्देशाः

पैरामीटर विनिर्देश

स्थापनवेगः १५०,००० CPH पर्यन्तं

प्लेसमेंट सटीकता ± 25μm @ 3σ (Cpk≥1.0)

घटक श्रेणी 01005 (0.4×0.2mm) ~ 30×30mm, अधिकतम ऊंचाई 12.7mm

PCB आकार न्यूनतम 50×50mm, अधिकतम 510×460mm

फीडर क्षमता 72 8mm टेप फीडर (विस्तारणीयः) समर्थयति

यन्त्रस्य आकारः प्रायः २.५m×१.८m×१.५m (दीर्घता×चौड़ाई×उच्चता)

भारः प्रायः २,८००किलोग्रामः

शक्ति आवश्यकताएँ 400V एसी, 50/60Hz, 16A

संपीडितः वायुः ६बार, स्वच्छः शुष्कः च

उपयोगस्य सावधानताः

पर्यावरणस्य आवश्यकताः : १.

तापमान: 20 ~ 26 ° C (इष्टतम संचालन तापमान)

आर्द्रता: 40 ~ 60% आरएच (स्थिर विद्युत परिहरतु)

यन्त्रस्य स्थिरं संचालनं सुनिश्चित्य धूल-प्रूफः, आघात-प्रूफः च

दैनिकं परिपालनं : १.

नोजल, कॅमेरा लेन्स, फीडर ट्रैक च नियमितरूपेण स्वच्छं कुर्वन्तु

वैक्यूम प्रणाली लीकं भवति वा इति पश्यन्तु

चलभागेषु नियमितरूपेण स्नेहनं कुर्वन्तु

संचालनविनिर्देशाः : १.

रेखां परिवर्तयन्ते सति फीडरः सम्यक् स्थापितः इति सुनिश्चितं कुर्वन्तु

माउण्टिङ्ग् त्रुटयः निवारयितुं PCB प्लेसमेण्ट् विचलनं परिहरन्तु

माउण्टिङ्ग् सटीकता सुनिश्चित्य यन्त्रं नियमितरूपेण मापनं कुर्वन्तु

सुरक्षाविषयाणि : १.

शल्यक्रियायाः समये एण्टीस्टैटिक कटिबन्धं धारयन्तु

यन्त्रस्य चालने हस्तहस्तक्षेपस्य अनुमतिः नास्ति

आपत्काले आपत्कालीनविरामबटनस्य उपयोगं कुर्वन्तु

सामान्यदोषाः समाधानाः च

1. दृष्टितन्त्रदोषः

सम्भाव्यकारणानि : १.

कॅमेरा-लेन्सः मलिनः अस्ति

प्रकाशस्रोतः पर्याप्तं उज्ज्वलः नास्ति

मापनदत्तांशः नष्टः भवति

समाधानं:

कॅमेरा-लेन्सं प्रकाशस्रोतं च स्वच्छं कुर्वन्तु

दृष्टिप्रणालीं पुनः मापनं कुर्वन्तु

प्रकाशस्रोतः सामान्यः अस्ति वा इति पश्यन्तु

2. नोजल समस्या

सम्भाव्यकारणानि : १.

नोजल अवरुद्धः अथवा क्षतिग्रस्तः अस्ति

अपर्याप्त वैक्यूम दाब

नोजल मॉडल् न मेलति

समाधानं:

नोजलं प्रतिस्थापयन्तु अथवा स्वच्छं कुर्वन्तु

वैक्यूमपम्पस्य पाइपलाइनस्य च जाँचं कुर्वन्तु

कार्यक्रमे नोजलविन्यासस्य पुष्टिं कुर्वन्तु

3. फीडरदोषः

सम्भाव्यकारणानि : १.

फीडर सम्यक् न स्थापितः

घटकाः उपयुज्यन्ते अथवा सामग्री अटति

संचारविफलता

समाधानं:

फीडरं पुनः संस्थापयन्तु

सामग्रीस्य स्थितिं पश्यन्तु, घटकान् पुनः पूरयन्तु च

फीडर-संयोजकं पश्यन्तु

4. गतितन्त्रदोषः

सम्भाव्यकारणानि : १.

यांत्रिक घटक जाम

सर्वो ड्राइव विफलता

संवेदक विफलता

समाधानं:

मार्गदर्शकरेलः, सीसस्क्रू च स्निग्धाः सन्ति वा इति पश्यन्तु

सर्वो ड्राइव् पुनः आरभत

संवेदकसंयोजनं पश्यन्तु

5. वाहकमेखलादोषः

सम्भाव्यकारणानि : १.

पीसीबी अटत्

संवेदक विफलता

ट्रैक चौड़ाई सेटिंग् त्रुटि

समाधानं:

अटन्तं PCB मैन्युअल् रूपेण निष्कासयन्तु

संवेदकस्य स्थितिं पश्यन्तु

पटलविस्तारं पुनः मापनं कुर्वन्तु

सीमेन्स X4 प्लेसमेण्ट् मशीन् उच्च-उच्च-गति, उच्च-सटीकता, लचील-विन्यासः, बुद्धिमान् प्रबन्धनं च कृत्वा उच्च-अन्त-इलेक्ट्रॉनिक-निर्माणस्य कृते आदर्शः विकल्पः अभवत् उचित-रक्षणस्य संचालनस्य च माध्यमेन उपकरणानां कार्यक्षमतां अधिकतमं कर्तुं शक्यते, अवकाशसमयः न्यूनीकर्तुं शक्यते, उत्पादनस्य गुणवत्ता च सुधारः कर्तुं शक्यते ।

प्रयोज्य उद्योगाः : १.

उपभोक्तृविद्युत्सामग्री (मोबाइलफोन, टैब्लेट्) २.

वाहन इलेक्ट्रॉनिक्स (ECU, sensors) 1.1.

चिकित्सा उपकरण (उच्च-सटीकता PCB) 1.1.

संचारसाधनम् (5G module) २.

यदि भवन्तः उत्पादनस्य अधिकं अनुकूलनं कर्तुं प्रवृत्ताः सन्ति तर्हि समग्रं उत्पादनदक्षतां सुधारयितुम् बुद्धिमान् समयनिर्धारणं आँकडाविश्लेषणं च प्राप्तुं ASM इत्यस्य SIPLACE सॉफ्टवेयर-समूहस्य संयोजनं कर्तुं अनुशंसितम् अस्तिASM X4i


नवीनतम लेख

अनुशंसित उत्पाद

एएसएम प्लेसमेंट मशीन FAQ

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List